________________ तिल्ल 2324 - अभिधानराजेन्द्रः - भाग 4 तिविट्ठ तिल्ल न०(तैल) तिलस्य विकारः, अण। "तिलाऽऽदिस्निग्धवस्तूनां, | कर्तुमनुचितेति प्रतिपादितम् / यदा तु दैववशाद्वाधा संभवति, स्नेहस्तैलमुदाहृतम् / " इत्युक्ते तिलसर्षपातसीकुसुम्भानां स्निग्ध- तदोत्तरोत्तरवाधाया पूर्वस्य पूर्वस्यबाधा रक्षणीया। तथाहि कामबाधायां वस्तूनां स्नेहरूपे विकारे, वाचा प्रश्न। तैलं चतुर्धा, तिलातसी- धर्थियो-वाधा रक्षणीया, तयोः सतोः कामस्य सुकरोत्पादत्वात् / कुसुम्भसर्षपभेदात्। स्था०६ठा०। कामार्थयोस्तु वाधायां धर्मो रक्षणीयः, धर्ममूलत्वादर्थकामयोः / उक्तं तिल्लग त्रि०(तैलक) तैलविक्रयकारके, बृ०१ उ०। प्रव०। च-"धर्मश्चन्नावसीदेत, कपालेनाऽपि जीवतः / आन्योऽस्मीत्यवगतिल्लोदा स्त्री०(तैलोदा) शशकाऽऽख्येन धूर्तेन परिकल्पिते वृष्टि न्तव्यं, धर्मचित्ता हि साधवः / / 1 / / ' ध०१ अधि० तिलसमुद्भूते नदीभेदे, नि०चू०१उ०। तिवणी स्त्री०(त्रिवनी) औषधिविशेषे, ती०६ कल्प० तिवें अव्य०(तथा) प्राकृते तथेत्यस्य तिमादेशे, "मोऽनुनासिको वो / तिवरिस पुंस्त्री०(त्रिवर्ष) प्रवज्यापर्यायेण यस्य त्रीणि वर्षाणि वा" ||84367 / / इत्यपभ्रंशेऽनादौ वर्तमानस्यासंयुक्त स्य नाधिक मित्येष त्रिवर्षों भवति / प्रव्रज्यापर्यायेण त्रिवर्षजाते नवे, मकारस्यानुनासिको वकारः। प्रा०४ पाद / तेन प्रकारेणेन्यर्थे, वाचा व्य०३० तिवई स्त्री०(त्रिपदी) मल्लस्येव रङ्गभूम्यां गतिविशेषे, ज्ञा०१ श्रु०१६ तिवरिसपरियाय पुंस्त्री०(त्रिवर्षपर्याय) त्रीणि वर्षाणि पर्यायः अ०। भूमौ पदत्रयन्यासे, औ०। मल्ल इव रङ्गभूमौ त्रिपदी-च्छेदं करोति। प्रव्रज्यापर्यायो यस्य स त्रिवर्षपर्यायः / प्रव्रज्यापर्यायेण त्रिवर्षजाते भ०३श०२उ० हस्तिनां पादबन्धनार्थ रज्जुभेदे, वाचा नवे,व्य०३उ०। तिवग्ग पुं०(त्रिवर्ग) त्रयो वर्गास्त्रिवर्गाः / धर्मार्थकामत्रये, लोक तिवलिय त्रि०(त्रिवलिक) रेखात्रयोपेते, रा०ा औ०। ज्ञा०। भO! वेदसमयत्रये, सूत्रार्थतदुभयत्रये च। आ०चू०१अ०। आ०म०। आचा०ा तिवली स्त्री०(त्रिवली) वलित्रये, प्रश्न०३ आश्र0 द्वार। विपाo तिवग्गसाहण न०(त्रिवर्गसाधन) त्रिवर्गस्य वक्ष्यमाणस्वरूपस्य, न | तिवलीविणीय त्रि०(त्रिवलीविनीत) तिस्रो वलयो विनीता विशेषतः त्वेकैकस्य, साधनं सेवनं त्रिवर्गसाधनम्। त्रिवर्गसेवने, धा प्रापिता यत्र तत् त्रिवलीविनीतम् / वलित्रययुक्ते, जी०३ प्रति०४ उ०। अन्योन्यानुपघातेन, त्रिवर्गस्यापि साधनम्। (23) तिवस्सजाय त्रि०(त्रिवर्षजात) त्रीणि वर्षाणि जातायास्विवर्षजाता। त्रिवर्गो धर्मार्थकामाः, तत्र यतोऽभ्युदयनिःश्रेयससिद्धिः स धर्मः, 1 यतः "कालो द्विगोपमेयैः" // 3 / 1 / 57 / / इति तत्पुरुषः / ज्यो०२ पाहु०। जन्मतो वर्षत्रयाणि जातानि यस्य स त्रिवर्षजातः / जन्मतः प्रव्रज्यातो सर्वप्रयोजनसिद्धिः सोऽर्थः २,यत आभिमानिकरसानुविद्धा सर्वेन्द्रिय वा त्रिदर्पजाते, तंग प्रीतिः स कामः३। ततोऽन्योन्यस्य परस्परस्याऽनुपघातेनाऽऽपीडनेन त्रिवर्गस्याऽपि उक्तस्वरूपस्य, न त्वेकैकस्येत्यपिशब्दार्थः; साधनं तिवारखलणा स्त्री०(त्रिवारस्खलना) त्रीन् वारान् यावत्तत्प्रति-हतो, सेवनम् / त्रिवर्गसाधनविकलस्योभयभवभ्रष्टत्वेन जीवननैरर्थक्यात् / पञ्चा०१२ विवन यदाह-'यस्य त्रिवर्गशून्यानि, दिनान्यायान्ति यान्ति च / स लोहकार तिविंदु न०(त्रिविन्दु) बिन्दुत्रयसमाहारे, अनु०॥ भस्त्रेव, श्वसनपि न जीवति'' ||1|| तत्र धर्थियोरुपघातेन तिविटु पुं० (त्रिपृष्ठ) प्राकृतत्वादार्षत्वाच 'तिविटु' इति निर्देशः / तादात्विकविषयसुख-लुब्धो वनगज इव को नाम न भवत्यास्पदमा प्रव०२ द्वार / वर्तमानप्रथमवासुदेवे, तिला आ०म०। प्रश्न०। आ०का पदाम् ? न च तस्य धनंः, शरीर वा; यस्य कामेऽत्यन्ताऽऽसक्तिः / कल्प०। आव०। प्रव०। आ०चू० "तिविठ्ठणं वासुदेवे असीइंधणूइं उर्दू धर्मकामातिक्रमाद्वनमुपार्जितं परेऽनुभवन्ति, स्वयं तु परं पापस्य उच्चत्तेणं होत्था / " "तिविढे णं वासुदेवे असीइ-वाससयसहस्साई भाजनं, सिंह इव सिन्धुरवधात् / अर्थकामातिक्रमेण च धर्मसेवा महारायः होत्था।" स०८०सम०। त्रिपृष्ठवासुदेवस्य चतुरशीतिवर्षयतीनामेव धर्मो, न गृहस्थानाम् / न च धर्मबाधयाऽर्थकामौ सेवेत, लक्षाणि सर्वाऽऽयुरिति चत्वारि लक्षाणि कुमारत्वे, शेषं तु महाराज्ये बीजभोजिनः कुटुम्बिन इव नास्त्यधार्मिकस्याऽऽयत्या किमपि इत्यादि। रा०५० सम०। "तिविट्ठ णं वासुदेवे चउरासीइं वाससयसकल्याणम्। स खलु सुखी योऽमुत्र सुखाविरोधेनेहलोकसुखमनुभवति। हस्साई परमाउयं पालइत्ता अप्पइ-ट्ठाणे तरए नेरइयत्ताए उववन्ने।" (तिविटु त्ति) प्रथमवासुदेवः श्रेयांसजिनकालभावीति, अप्रतिष्ठानो तस्माद्धर्माबाधनेन कामार्थयोर्मतिमता यतितव्यम् / एवमर्थबाधया धर्मकामौ सेवमानस्य ऋणाधिकत्वम्। कामबाधया धर्मार्थी सेवमानस्य नरकः सप्तमपृथिव्यां पञ्चानां मध्यम इति। स०८४ सम०। गार्हस्थ्याभावः स्यात्। एवं च तादात्विकमूलहरकदर्येषु धर्मार्थकामा पुत्तो पयावइस्सा, मिआवईकुच्छिसंभवो भयवं। नामन्योऽन्यबाधा सुलभैव / तथाहि-यः किमप्यसंचित्योत्पन्न नामेण तिविछत्ती, आई आसी दसाराणं / / 1 / / मर्थभपव्येति स तादात्विकः 1, यः पितृपैतामहमर्थमन्यायेन भक्षयति स ' अत्र कथामूलहरः 2, यो भूत्याऽऽत्मपीडाभ्यामर्थ संचिनोति, न तु क्वचिदपि व्ययते "इहास्ति पोतनपुर, नगरं जितसागरम्। स कदर्यः३ / तत्र तादात्विकमूलहस्योरर्थभंशेन धर्मकामयोर्विना- भूरिश्रीजिनसंशोभि,आवृताखिलजन्तुकम् / / 1 / / शान्नास्ति कल्याणम् / कदर्यस्य त्वर्थसंग्रहो राजदायादतस्कराणां राजा रितुप्रतिशत्रुर्यत्प्रतापमहाग्निना। निधिः, न तु धर्मकामयोहे तुरिति / अनेन त्रिवर्गबाधा गृहस्थस्य आलीढा:शत्रवः सर्वे, ज्वलदूर्णायुतां ययुः / / 2 / /