________________ गोयरचरिया 671 - अभिधानराजेन्द्रः - भाग 3 गोयरचरिया वेलायां स्वाध्यायादीनीति / उक्तं च-"जोगो जोगो जिणसाणम्मि" इत्यादि। इति सूत्रार्थः // 4 // __अकालचरणे दोषमाहअकाले चरसी भिक्खू, कालं न पडिलेहिसि / अप्पाणंच किलामेसि,संनिवेसंच गरिहसि // 5 // अकालचारी कश्चित् साधुरलब्धभैक्षः, केनचित् साधुना प्राप्ता भिक्षा न वेत्यभिहितः सन्नेवं ब्रूयात् -कुतोऽत्र स्थण्डिलसंनिवेसे भिक्षा? स तेनोच्यते-अकाले चरसि भिक्षो ! प्रमादात्स्वाध्यायलोभादा कालं न प्रत्युपेक्षसे-किमयं भिक्षाकालो, न वेति ? अकाल-चरणेनाऽऽत्मानं च ग्लपयसि, दीर्घाटनन्यूनोदरभावेन संनिवेशं च निन्दसि गर्हसि, भगवदाज्ञालोपतो दैन्यं प्रतिपद्यते सूत्रार्थः।।५।। यस्मादयंदोष: संभाव्यतेतस्मादकालाटनं न कुर्यादित्याहसइ काले चरे भिक्खू, कुज्जा पुरिसकारि। अलाभुत्तिन सोएज्जा, तदु त्ति अहिवासए।।६।। सति विद्यामाने काले भिक्षासमये चरेगिछुः / अन्ये तु व्याचक्षतेस्मृतिकाल एव भिक्षाकालाऽभिधीयते / स्मर्यन्ते यत्र भिक्षुका: स स्मृतिकालस्तस्मिन् चरेद्भिक्षु: भिक्षार्थ यायात्, कुर्यात् पुरुषकारं सति जडावले वीर्याचारं नलजयेत्। तत्र चालाभेऽपि भिक्षाया अलाभ इति न शोचयेत्, वीर्याचाराराधनस्य निष्पन्नत्वात् / तदर्थं च भिक्षाटनं, नाहारार्थमेवातो न शोचेत, अपि तु तप इत्यधिसहेत्, अनशनं न्यूनोदरतालक्षणं तपो भविष्यतीति सम्यग्विचिन्तयेदिति सूत्रार्थः।।६।। उक्ता कालयतना। दश०५ अ०२ उ०) (10) नित्यभक्तिकादे:वासावासं पजोसवियाणं निचभत्तियस्य मिक्खुस्स कप्पत्ति एगं गोअरकालं गाहावइकुलं भत्ताए वा पाणाए वा निक्खमित्तए वा पविसित्तए वा, णण्णत्थायरियवेयावच्चेणं वा, एवं उवज्झायवेयाचेणं तवस्सियावयेणं गिलाणवेयावचेणं खजुएण वा कुड्डियाए वा अवंजणजाएण वा / / 20 / / वासावासं पजोसवियाणं चउत्थभत्तिअस्स भिक्खुस्स अयं एवइए विसेसेजं से पाओ निक्खम्म पुव्वामेव वियडगं मुचा पिचा पडिग्गहग संलिहिय संपमञ्जिय से य संथरिज्जा, कप्पइ से तद्दिवसं तेणेव भत्तट्ठणं पजोसवित्तए-से यनो संथरिजा, एवं से कप्पए दचं पि गाहावइकुलं भत्ता ए वा पाणाए वा निक्खमित्तए वा पविसित्तए वा।।२१।। वासावासं पज्जोसविचयाणं छट्ठभत्तियस्स मिक्खुस्स कप्पंति दो गोयरकाला गाहावइकुलं भत्ताए वा पाणाए वा निक्खमित्तए वा पविसित्तए वा // 22 // वासावासं पजोसवियाणं अट्ठभत्तियस्स भिक्खुस्स कप्पति तओ गोयरकाला गाहावइकुलं भत्ताए वा पाणाए वा निक्खमित्तए वा पविसित्तए वा / / 23 / / वासावासं पजोसवियाणं विगिट्ठभत्तियस्स भिक्खुस्स कप्पंति सव्वे वि गोयरकाला गाहावइकुलं भत्ताए वा पाणाएवा निक्खमित्तए वा पविसित्तए वा॥ वासावासमित्यादितः 'अवंजणजाएण वेति' यावत् / तत्र (निचभत्तियस्से ति) नित्यमेकाशनिन: साधोः (एगं गोअरकाल ति) एकस्मिन् गोचरचर्याकाले (गाहावइकुलमिति) गाथापति-गृहस्थस्तस्य कुलं गृहम् (भत्ताए त्ति) भक्तार्थम् (पाणाएत्ति) परनार्थं निष्क्रमितुं प्रवेष्टुं कल्पते, नतु द्वितीयं वारम्, परं (''णऽण्णत्थेत्यादि') णकारो वाक्यादौ अलङ्कारार्थः। अन्यत्र आचार्यादिवैयावृत्यकरेभ्य:, तान् वर्जयित्वेत्यर्थः / ते तु यदि एकं वारं भुक्ते च वैयावृत्यं कर्तुं न शक्नुवन्ति, तदा द्विरपि भुञ्जते, "तपसो हि वैयावृत्यं गरीयः" इति। (अव्वंजणजाएण वत्ति) यावत् व्यञ्जनानि वस्तिकूर्चकक्षादिरोमाणि न जातानि तावत् क्षुल्लकक्षुल्लिकयोरपि द्विर्भुजानयोर्न दोषः। यदा वैयावृत्यमस्यास्तीति वैयावृत्यां, वैयावृत्यकर इत्यर्थः / आचार्यश्च वैयावृत्यश्च आचार्यवैयावृत्यौ, एवं च उपाध्यायादिष्वपि, ततश्च आचार्योपाध्यायतपस्विग्लानक्षुल्लकानां तद्वैयावृत्यकराणां च द्विभॊजनऽपि न दोष इत्यर्थो जातः // 20 // "वासावासं" इत्यादितः "पविसित्तए त्ति"यावत् / (चउत्थभत्तियस्स त्ति) एकान्तरोपवासिन: साधोः, अयमेतावान् विशेष:-(जं से पाओ निक्खमे त्ति) यत्स प्रातर्निष्क्रम्य गोचरचर्यार्थम् (पुव्यामेव त्ति) प्रथममेव (वियडग) विकटं प्रासुकाहारं भुक्त्वा (पिच्चा इति) तक्रादिकं पीत्वा (पडिग्गहं त्ति) पात्रम् (संलिहिय त्ति) संलिख्य निर्लेपीकृत्य, (संपमन्जिय त्ति) संप्रमृज्य प्रक्षाल्य (से असंथरिज त्ति) स यदि सस्तरेत् निर्वहेत् तर्हि तेनैव भोजनेन तस्मिन् दिने परिवसेत्। अथ यदि न संस्तरेत् स्तोकत्वात, तदा द्वितीयवारमपि भिक्षेतेत्यर्थः // 21 // "वासावासमित्यादि" सूत्रत्रयी सुगमा / नवरं, चतुसिकं स्थितस्य षष्ठभक्तिकस्य षष्ठभक्तितकारिण: भिक्षोः द्वौ गोचरकालौ, गृहस्थगृहे भक्तार्थं वा पानार्थं वा निष्क्रमितुं वा प्रवेष्टुं वा (22) अष्टमभक्तिस्य चतुःपञ्चायुपवासकारिण: सर्वोऽपि गोचरकालः, यदा इच्छा भवति तदा भिक्षते न तु प्रातर्गृहीतमेव धारयेत्, संचयजीवसंसक्तिसाघ्राणादिदोषसंभवात्। कल्प०६ क्षण। (11) कालातिक्रान्तक्षेत्रातिक्रान्तपानभोजनेनो कप्पइ निग्गंथाण वा निग्गंथीण वा असणं वा पाण वा खाइम वा साइमं वा पढमाए पोरिसीए पडिग्गाहित्ता पच्छिमं पोरिसिं उवाइणावित्तइ नेव आहब उवाइणेविए सिया, तं णो अप्पणा अँजिज्जा, नो अन्नेसिं अणुपएज्जा, एगते बहुफासुए थंडिले पडिलेहित्ता पमजित्ता परिवेयवे सिया, तं अप्पणा मुंजमाणे अनेसिं वा दलमाणे आवजइ चाउम्मासियं परिहारट्ठाणं उग्घाइयं // नो कप्पइ निग्गंथाण वा निग्गंथीण वा असणं वा पाणं वा खाइमं साइमं वा परं अद्धजोयणमेराए उवायणावित्तए नेव आहच उवाइणाविए सिया, तं णो अप्पणा मुंजेज्जा० जाव आवजइ, चाउम्मासियं परिहारट्ठाणं उग्घाइय।।