SearchBrowseAboutContactDonate
Page Preview
Page 991
Loading...
Download File
Download File
Page Text
________________ गोयमकेसिज्ज 967 - अभिधानराजेन्द्रः - भाग 3 गोयमकेसिज्ज (3) विषयसूची(१) कथं गोचरचर्या कर्तव्या। (2) गोचरचर्यानिरूपणम्। भिक्षाद्वारम्। भिक्षाऽटनविधिः / वर्षासु दिशमापृच्छय गन्तव्यम्। (6) गच्छतो धार्याधार्याणि कार्यकार्याणि तत्रावश्यकद्वारम्। (7) उपकरणद्वारम्। (8) कायोत्सर्गद्वारम्। (E) कस्मिन् काले प्रविशेदिति कालद्वारम् / (10) नित्यभक्तिकादेः प्ररूपणम्। (11) कालातिक्रान्तक्षेत्रातिक्रान्तपानभोजने वक्तव्यता। (12) रात्रौ भिक्षा न ग्रहीतव्या। (13) कतिवारान् गच्छेदिति प्रमाणद्वारम्। (14) मात्रकं गृहीत्वा गन्तव्यमिति मात्रकद्वारम्। (15) यस्य च योगद्वारम्। (16) संघाटकं कृत्वा गन्तव्यम्। (17) उच्चावचकुलेषु चरेत् सामुदानिकः / (18) मा यथा गच्छति तथा निरूपणम्। (16) स्थाणुकण्टकादिवक्तव्यता, गृहपतिद्वारे स्थाणुकणएटकादिव क्तव्यता च। (20) षट्काययतना। (21) वृष्टिकाये निपतति यत्कर्तव्यं तन्निरूपणम्। (22) प्रवेशवक्तव्यता। (23) काकादीन् संनिपतितान् प्रेक्ष्य न गच्छेत्। (24) गांदुह्यमानां प्रेक्ष्य न गच्छेत्। (25) गृहावयवानालम्ब्य न तिष्ठेत्, नवाऽङ्गुल्यादिदर्शयेत्। (26) अगार्या सहन तिष्ठेत् / (27) ब्राह्मणादिकं प्रविष्टं दृष्ट्वा प्रवेशविचारः। (28) ग्रामपिण्डोलकादि प्रविष्टं दृष्ट्वा प्रवेशविचारः। (26) परग्रामे हिण्डनविधिः / (30) आहारे क्षुण्णे गोचराटनम्। (31) ग्रहणविधिः / (32) याच्यं वस्तु दृष्टा याचेत, नान्यथा याचेत। (33) वन्दमानं नयाचेत। (34) भुञ्जानाद्याचनम्। (35) ग्राह्यवस्तूनामत्युष्णग्रहणे विधिः / (36) आधाकर्मिकादिविचारः। (37) आकरखन्यादौ विचार:। (38) आरण्यकादीनाम् विचारः / (36) उत्सवेषु अर्द्धमासिकादिषु विचारः। (40) इक्ष्वादिखण्डादिवक्तव्यता। (41) औषधविषयो विधिः / (42) क्रीतप्रायमित्यादिविचारः / (43) नौकागतम्। (44) तण्डुलप्रलम्बादिवक्तव्यता। (45) पर्युषिताहारो न ग्राह्यः / (46) बहिर्निर्हतम। (47) भिलिङ्गसूपो न ग्राह्यः। (48) लवणग्रहणम्। (46) वनस्पतिप्रतिष्ठितम्। (50) बहन्नग्रहणे तत्परिष्ठापनम्। (51) सुरभिंगृह्णाति असुरभिं परिष्ठापयति। (52) अन्नगन्धः। (53) आचार्याद्यर्थे विधिः / (54) ग्लानार्थं गृहीत्वा स्वयं नाश्रीयात्। (55) गोचरे भोजनम्। (56) गोचरादागमनम्। (57) गोचरातिचारालोचनम्। (58) गोचरातिचारे प्रायश्चित्तम्। (56) निर्ग्रन्थीनां भिक्षाविधिः / (60) सर्वसंपत्कर्यादिभिक्षानिरूपणम्। (61) भ्रमरदृष्टान्तेन भिक्षायां निर्दोषत्वसिद्धिः / (1) कथं गोचरचर्या कर्तव्या"जहा कवोतोय कपिंजलो य, गावो चरंती इव पागडाओ। एवं मुणी गोयरियं चरेजा, नो हीलए मो विय संथवेज्जा"॥ "लाभालाभे सुहदुक्खे सोभणासोभणे भत्ते वा पाणे वा समणो तुण्हिक्को चरति'| आ०चू००४ अ० (2) गोचरचर्यानिरूपणम्"जधा वा सो वच्छओ दिवसनिसाए छुहाए य परितावितो बितीए अविरतियाए पंचविहविसयसंपउत्ते एतेणं पाणिए दिज्जमाणे तम्मि इच्छियम्मिन तुच्छं गच्छति, नवाऽन्नेसु चित्तं देति० किंतु चारियाणि एव एगग्गमणो सो आलोएति; एवं साधू वि पंचविहेसु विसएसु असजंतो भिक्खायरियाए उवउत्तो चरति, तेण गोचरातीते य गोचरचरियातीए गोचरचरियाए य भिक्खादिया भिक्खेसणा"|| आ०चू०४ अ० स्था०। ('भिक्खाग' शब्दे घुणदृष्टान्तेन भिक्षाप्ररूपणा) (3) अथ भिक्षाद्वारमभिधित्सुराहतत्र गोचरUया: सर्वोऽधिकारोऽत्रैव प्रदर्श्यते, नवरमेषषणोत्पादनोद्गमदोषाणां स्वस्वस्थाने व्याख्या, इह तु जिनकल्पिकानां स्थविरकल्पिकानां निर्ग्रन्थीनां च भिक्षणविधिरुपदर्श्यते - जिणकप्पिअभिग्गहिए-सणाऐं पंचण्हमन्नतरियाए। गच्छे पुण सव्वाहिं, सावेक्खो जेण गच्छो उ॥ जिनकल्पिका: अभिगृहीतया पञ्चानामुद्धतादीनामन्यतरया एषणया भक्तम् एकधा पानकं गृह्णन्ति, गच्छे गच्छवासिन: पुन: सर्वाभिरप्यसंसृष्टादिभिरेषणाभिर्भक्तपानं गृह्णन्ति, कुत इत्याह-सापेक्षो बालवृद्धाद्यपेक्षायुक्तो येन कारणेन गच्छ इति। आह - किमिति गच्छवासिन: सर्वाभिरष्येषणाभिर्गृह्णन्ति, किं तेषां निजरया न कार्यम् ? उच्यतेबाले वुड्ढे सेहे, अगियत्थे नाणदंसणप्पेही। दुव्वलसंघयणम्मि उ,गच्छि पइण्णेसणा भणिया।। षष्ठी सप्तम्योरथ प्रत्यभेदाद् बालस्य वृद्धस्य शैक्षस्य अगीतार्थस्य ज्ञानदर्शनप्रेक्षिणो ज्ञानार्थिनो, दर्शनप्रभावकशास्त्रार्थिनश्चेत्यर्थः। दुर्बलसंहननस्य वा समर्थशरीरस्यानुग्रहार्थं गच्छे प्रकीर्णा अप्रतिनियता एषणा भणिता भगवद्भिरिति।
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy