________________ गोयमकेसिज्ज 166 - अमिधानराजेन्द्रः - भाग 3 गोयरचरिया तं ठाणं साससं वासं, लोगग्गम्मि दुरारुहं। पुनस्तयोरुभयोमहान् अर्थविनिश्चयोऽभूत् शिक्षाव्रततत्त्वादीनां जं संपत्ताण सायंति, भवोहंतकरा मुणी!|४||(युग्मम्) निर्णयोऽभूत् / / 88|| हे केशिभुने ! तं शाश्वतं सदातनं वासं स्थानं लोकाग्रे वर्तते, यत्स्थानं तोसिया परिसा सव्वा, सम्मग्गं समुवट्टिया। सम्प्राप्ता: सन्तो भवौघान्तकरा: संसारप्रवाहविनाशका मुनयो न शोचन्ते संथुया ते पसीयंतु, भगवं ! केसि ! गोयमा !!! (इति वेमि) शोकं न कुर्वन्ति। कीदृशं तत्स्थानम्? दुरारोहं दुःखेन तप:संयमयोगेन | तदा सर्वा परिषत् तोषिता प्रीणिता, सम्यक् मार्गे सर्वा परिषत् आरुह्यते आसाद्यते इति दुरारोहंदुष्प्राप्यम्। इति द्वितीयगाथया संबन्धः / समुपस्थिता सावधाना जाता, तौ भगवन्तौ ज्ञानवन्तौ केशिगोतमौ अथ प्रथमगाथार्थ:- पुनः कीदृशं तत्स्थानम् ? यत् स्थानम् परिषदा संस्तुतौ प्रसीदता प्रसन्नौ भवतां, सतामिति शेषः, इत्यह एभिर्नामभिरुच्यतेकानि तानि नामानि? निर्वाणम् इति, अबाधम् इति, व्रवीमि / इति सुधास्वामी जम्बूस्वामिनं प्राह / / 86 / / इति सिद्धिरिति, लोकाग्रम् एव च, पुन:, क्षेमं शिवम् इति नामानि / एतादृशैः केशिगौतमाऽध्ययनं संपूर्णम्। उत्त०२३ अ०। सार्थकैरभिधानैर्यत् स्थानम् उच्यते / तेषां नाम्नामों यथानिर्वान्ति गोयमगोत्त त्रि०(गौतमगोत्र) गौतमायगोत्रसमन्विते, चं०प्र०१ पाहु०॥ संतापस्य अभावात् शीतीभवन्तिजीवा यस्मिन् इति निर्वाणम्। न विद्यते सू०प्र० बाधा यस्मिन् तत् अबाधं निर्भयम् / सिध्यन्ति समस्तकार्याणि | गोयमदीव पुं०(गौतमद्वीप)लवणसमुद्रपश्चिमायां दिशि द्वादशयोजनसहभ्रमणाभावात् यस्याम् इति सिद्धिः। लोकस्य अग्रम् अग्रभूमिर्लोकाग्रम्। स्राण्यवगाह्य द्वादशसहस्रमाने सुस्थिताभिधानस्य लवणसमुद्राधिपतेएवं क्षेमं क्षेमस्य शाश्वतसुखस्य कारकत्वात् क्षेमम्, शिवभुपद्रवाभावात्। भवनेनालड्कृतौ स्वनामख्याते द्वीपभेदे,स०६६ सम०। प्रज्ञा०जी०। पुनर्यत् स्थानं प्रति महर्षयोऽनावाधं यथा स्यात्तथा चरन्ति वृजन्ति सुखेन | गोयमसगुत्त त्रि०(गोतमसगोत्र)समानं गोत्रं येषां ते सगोत्राः, गौतमेन गोत्रेण मुनयः प्राप्नुवन्ति, मुनयो हि चक्रवर्त्यधिकसुखभाजः सन्तो मोक्षं लभन्ते सगोत्रा गौतमसगोत्रा:। गौतमाभिधानगोत्रयुक्तेषु, आ०म०द्वि०। इति भावः / / 84 गोयर पुं०(गोचर)गोरिव चरणं गोचरः। यथाऽसौ परिचितविशेष-मपहायव साहु गोयम ! पन्ना ते छिन्नो मे संसओ इमो। प्रवर्त्तते, तथा साधुरपि भिक्षार्थम् / उत्त०३ अ०। पञ्चा० आव०। गोरिव नमो ते संसयातीत ! सव्वसुत्तमहोदही ||8|| चरति यस्मिन्स गोचरः / उत्त०२ अ०। उत्तमाधम-मध्यमकुलेषु अरक्तद्विष्टस्य भिक्षाटने, दश०५ अ०१ उ०। भिक्षाग्रह-णविधौ, स० अथ केशिकुमारो मुनिर्गोतमं स्तौति-हे गौतम ! ते तव प्रज्ञा साध्वी वर्तते, ते मम अयं संशयश्छिन्न: सन्देहो दूरीकृतः, हे संशयातीत ! हे भ० उत्तानं०। गोचर: सामयिकत्वाद् गोरिव चरणं गोचरः, अन्यथा गोचारः / तदर्थसूचकत्वाच्च द्रुमपुष्पिकाऽध्य-यनविशेषो गोचरः / सर्वसूत्रमहोदधे! सकलसिद्धान्तसमुद्र! तुभ्यं नमो नमस्कारोऽस्तु।।८।। दशवैकालिकस्य प्रथमेऽध्ययने, यथा गौश्चर-त्येषमविशेषतः एवं तु संसए छिन्ने, केसी घोरपररक्कमे। साधुनाऽप्यटितव्यं, न विभवमङ्गीकृत्योत्तमाऽधम-मध्यमेषु कुलेष्विति अभिवंदित्ता सिरसा, गोयमं तु महायसं // 86|| वणिगवत्सकदृष्टान्तेनेति / दश०१ अ०। अधिकरणे अच् / गवां पंचमहव्वयं धम्मं, पडिवजइ भावओ। चारिस्थाने, बृ०३ उ०। चरणक्षेत्रे, ज्ञा०१ श्रु०१७ अ० विषये, आ०म० पुरिमस्स पच्छिमम्मि, मग्गे तत्थ सुहावहे / / 87 // (युग्मम्) द्वि०। स्था०। यो०वि०। आ०चू०आचा०। आव०। विषय:प्राप्तिगोचर केशिकुमारश्रमणो भावतः श्रद्धातः (पुरिमस्स इति) प्रथमतीर्थकृतो एकार्था: / आ०चू०१ अन मार्गे पश्चिमतीर्थकरस्य मार्गे अर्थात् आदीश्वरमहावीरयोमार्ग तत्र तिन्दुके गोयरकाल पुं०(गोचरकाल) गोचरविलायाम्, कल्प०६ क्षण। उद्याने पञ्चमहाव्रतरूपं धर्म प्रतिपद्यते अङ्गीकरोति। किं कृत्या ? गौतम गोयरग न०पुं०(अग्रगोचर) प्राकृतत्वाद् अग्रगोचरस्य परनिपातसाध्य शिरसा मस्तकेन अभिवन्द्य नमस्कृत्य, वसति, एवम् अमुना प्रकारेण 'गोयरग त्ति' प्रधाने गोचरे, "अट्ठविहं गोयरगां तु" उत्त०३० अ०। गौतमेन संशये छिन्ने सति, कीदृशं गौतमम् ? महायशसम्, कीदृशः केशी *गोचराग्र न०। गोचरस्याग्रं प्रधानं यतोऽसावेषणायुक्ता गृह्णाति, न मुनिः? घोरपराक्रमः रौद्रपुरुषाकारयुक्तः, पूर्व केशिकुमारश्रमणेन चत्वारि पुनर्गोरिव यथाकथञ्चित् / उत्त०१ अ०। अभ्याहृताधाकर्मादिपरिव्रतानि गृहीतान्यासन् तदा गौतमवाक्यात्पञ्च महाव्रतान्यङ्गीकृतानीति त्यागेन (दश०५ अ०१ उ०) प्रधानपिण्डग्रहणे, उत्त०२४ अ०! गोयरम्गगय त्रि०(गोचराग्रगत) ग्रामान्तरंभिक्षार्थ प्रविष्ट, दश०५ अ०१ उ०। भावः ||87 // गोयरग्गपविष्ट त्रि०(गोचराग्रप्रविष्ट) गोचरात्रं प्रधानपिण्डग्रहणं तन्निमित्तं केसीगोयमओ निचं, तम्मि आसि समागमो। प्रविष्टो गृहे प्रस्थितः / उत्त०२४ अ०) ग्रामान्तरं भिक्षाप्रविष्ट दश०५ सुयसीलसमुक्करिसो,महत्थत्थविणिच्छओ||८|| अ०१ उ०। 'गोयरग्गपविट्ठस्स, णिसिज्जाजस्स कप्पइ''। दश०६ अ०। तत्र तस्यां नगर्यां केशिगौतमयोर्नित्यं समागम आसीत् / तयोः पुनः | गोयरचरिया स्त्री०(गोचरचर्या गोश्चरणं गोचरः, चरणं चा, गोचर इव श्रुतशीलसमुत्कर्षः श्रुतज्ञानचारित्रयोः समुत्कर्षोऽतिश-योऽभूत्, चर्या गोचरचर्या / भिक्षाचर्यायाम, आ००४अाव्या