________________ 75 - अभिधानराजेन्द्रः - भाग 3 ओगहिय ओ-अव्य० (अव-अप-उत्) अवादिप्रकरणोक्तार्थेषु, "अवापोतेच 11 / 172 अवापयोरुपसर्गयोरुतइति विकल्पार्थनिपातेच आदेः स्वरस्य परेण सस्वरव्यञ्जनेन सह ओद्वा भवति। ओअरइ अवअरइ। ओआसो अवआसो। अपाओसरइ। अवसरइ। ओसारिआअवसारिअं। उत्ओवर्ण उअवणं। ओघणो। उअघणो। क्वचिन्न भवति अवगअं। अवशद्दो उअरवी प्रा०। अव-अधःशब्दार्थे, वोसिरामि। विशे०। *ओ-अव्य० उ-विच्। संबोधने, आह्वाने,स्मरणे, अनुकल्पने, च मेदि०। प्राकृते ऽपि ओ सूचना पश्चात्तापे, ||3|| ओ इति सूचनापश्चात्तापयोः प्रयोक्तव्यम् सूचनायाम् "ओ अविण-अतत्तिल्ले' पश्चात्तापे-"ओ नमए छायाइतिआए" विकल्पे तुउतादेशेन ओकारेणैव सिद्धम्। 'ओविरएमि न हअले" प्रा० / ओ इति निपातः / पादपूरणे, पंचा 03 विव०। "सामाईयमोत्तयं तु यं विण्णं" "पंचा० 1 विव० / सुहुमे परमुस्सकणमवस-क्कणमोयपाहुमिया" पंचा० 17 विव०। *ओ-पुं० रक्षणे, शेषे, मन्त्रे, श्रुतावपि ब्रह्माणि, शीतांशी, पङ्के, दायादे, त्रिदिवेशे, पयोवाहे, यवे, वेधे,नदे, योनौ, सरसिजे, तोये, रुद्रस्वामिनि, मातरि, एका०। ओअक्ख-दृश-धा०भ्वा०-पर-सक० / प्रेक्षणे "दृशो निअच्छपेच्छा वयच्छावयज्झ व सव्वव देक्खौ अक्खा वक्खावअक्ख पुलोअ पुलअनिआवआस पासाः"८|४|१८१। इति दृशेरोअक्खादेसः। ओअक्खइ। पासइ पश्यति प्रा०1 ओअग्ग-वि-आप-धा०स्वा०-उभ० व्यापेरोअग्गः 8 / / 141 / इति व्यापोतेरोअग्ग इत्यादेशो वा भवति / ओ अग्गइ० वावेइ / प्राप्नोति प्रा०॥ ओअद-आ-छिद्-धा०रुधा० हस्तादिनाऽऽकर्षणे, / आङा ओ अन्दोद्दालौ 8 / 41125 / इति आङा युक्तस्य छिदेरोअंदादेशः / ओअंदइ / आछिंदइ। आच्छिनत्ति / प्रा०। ओआस-पुं० (अवकाश) अव्-कश्-धञ्-अवापोते च 8 / 1 / 172 / इति सस्वरव्यञ्जनेन सह ओत्प्रा० आश्रये, पं०व०१द्वा०।। ओआसविवजिअ-त्रि० (अवकाशविवर्जित) आश्रयरहिते, "चत्तम्मि | घरावासे, ओआसविवजिओ पि वासत्तो' पं०व०१द्वा० ओइण्ण-त्रि० (अवतीर्ण) गन्तुमुपक्रान्ते, "विसमं मग्गमो इण्णो, अक्खे भग्गमि सोयइ" उत्त०५ अ०! ओउ-पुं०स्त्री० (ओतु) अव्-तुन्-ऊट गुणः। विडाले, माजरि, आ-वेतुन्-वा संप्रसारणम्। तिरश्वीनसूत्रे. वाच०। ओउय-न० (आर्तव) ऋतौ यदुचितं तदातवम् / ऋतूचिते, "अगहरुर्वरपवरधूवणओउयमल्लाणुलेवणविही" ज्ञा०१७ अ० ओऊल-न० (अवचूल) हस्त्यादेः कटन्यस्ताधोमुखकूर्चके , "पलंवओऊलमहुपरकर्यधयारं" ज्ञा०१६ अ०। ओं-पुं०(ॐ) अश्च अश्च आश्च उश्चम् च द्वन्द्वः / परमेष्ठिपञ्चके, "ॐ भूर्भुवःस्वः तत्सवितुर्वरेण्यं," ओमिति परमेष्ठिपञ्चकमाह / कथमिति चेदुच्यते / अ इति अर्हत आद्याक्षरम् / अ इत्यशरीरा इत्यस्य सिद्धवाचकस्याद्याक्षरम् / आ इत्याचार्यस्याद्याक्षर, उ इत्युपाध्यायस्याद्याक्षरम् म् इति मुनीत्यस्याद्याक्षरम् अअआउम् इति ततः सन्धिवशात् ओं इति / पदैकदेशे पदसमु-दायोपचारादेवमुक्तिः / / ओमित्यनेन "आघट्टकला अरिहंता, निउणा सिद्धाय लोडकरसूरी। उवज्झाय विसुद्धकला, दीहकला साहुणो भणिया // 1 // " इति गाथोक्तरहस्येन परमेष्ठिपञ्चकमेवमहानन्दार्थिनाध्येयमिति॥ परमतत्त्वे यतः अक्षपादाः स्वं देवमीश्वरं प्रणिदधानाः प्रार्थनापुरः सरमेवमभिदधति / (ओंभूर्भुवेत्यादि) ओमिति सर्वविद्यानामाद्यबीज सकलागमोपनिषद्भूतं सर्वविघ्रविघातनिघ्नमखिलदृष्टादृष्टफलंसंकल्पकल्पद्रुमोपममित्यस्य प्रणिधानस्यादावुपन्यस्तं परममङ्गलम् न चैतद्व्यतिरिक्तमन्यत्तत्वमस्ति इति। ओमित्यक्षरं छान्दसमादिभूतत्वात्तस्य किं विशिष्टस्य भूर्भुवः स्वस्तद्वनत्रयव्यापि तर्हि किंचिदभिधेयसत्तासमाविष्ट वस्तु गुरुसंप्रदाययुक्तान्विष्यमाणमत्र ओकारो शब्दपर्यायणावाप्यते सर्ववादिभिरविगानेनास्य सकलभुवनत्रयकमलाधिगमे बीजतयोपवर्णितत्वादिति परिभावनीयमेतत् / गा० / अश्च उश्च मश्च तेषां समाहारः। विष्णु महेश्वरब्रह्मरूपत्रयात्मके ईश्वरे, / ब्रह्मोकारोऽत्र विज्ञेयः अकारो विष्णुरुच्यते। महेश्वरोमकारस्तु त्रयमेकत्र तत्त्वतः पं० वं०४ द्वा० 32 पत्र० / प्रणवे, / आरम्भे, / स्वीकारे, / अनुमतौ, अपाकृती, अस्वीकारे, मङ्गले, शुभे ज्ञेये, ब्रह्मणि च / वाच०। ओंकार-पुं० (ओंकार) ओम्-स्वरूपेकारप्रत्ययः। प्रणवे, स्तुवीत कृतं सर्वमित्युक्तेश्च ओंकारस्य सर्वकर्मारम्भादौ पाठ्यत्वात् आरम्भसाधनत्वेन आरम्भे, सप्तानां समावयवानां प्रथमावयवेचा बुद्धिशक्तिभेदे च स्त्री०। वाच०। ओक-पुं० (ओक) उच्-घ-चस्य कः। पक्षिणि, वृषले, आश्रये च। उच् भावे घञ् कुत्वम् / समवाये। वाच०। *ओक्य-ओकाय हितं यत् निवासाय हिते, / त्रि०वाच०। *ओकस् -न० उच्-असुन न्यङ्क्वादित्वात्कुत्वम् / गृहे, आश्रयमात्रे च / वनौकसः त्रिदिवौकसः इत्यादि। वाच०। "कुलपत्यर्पिते वर्षास्तस्थौ स्वामी तृणौकसि / गावो बहिस्तृणानाप्त्ता वर्षारम्भे क्षुधातुराः" आ० क० ओकुंजिय-न० (अवकूजित) ऊर्द्धतिर्यग्बाहुमिति करणे, "उड्ड एतिरिय हुत्ति करणं ओ अवकुंजियं" 1 नि० चू० 17 उ०। ओक्खल-न० (उद्खल) उद्-ऊर्द्ध खंलाति।ला-क पृषो-नि०न वा मयूख-लवण-चतुर्गण-चतुर्थ-चतुर्दश-चतुरि- सुकुमारकुतूहलोदूखलोलूखले 8 / 1 / 171 / इति आदेः स्वरस्य परेण सस्वरव्यञ्जनेन सह ओद्वा। ओक्खल उलूखलं। तैलादित्वात्खद्वित्वे "द्वितीयतुर्ययोरुपरिपूर्वः' ।।२।१०।इति द्वितीयस्योपरि प्रथमः। तन्दुलादिसाधने गृहोपकरणे, प्रा०1 ओगसण-न० (अपकसन) हसने, वृ०६ उ०। ओगहिय-न० (अवगृहीत) येन केनचित्प्रकारेण दायकेनात्ते भक्तादौ।