________________ ओगहिय 76 - अभिधानराजेन्द्रः - भाग 3 ओगाहणा 3 ) तिविहे ओगहिए पण्णत्ते तंजहाजंच ओगिण्हइ। जंच साहरई जंच आसगंसि पक्खिवह॥ अवगृहीतं नाम येन केनचित्प्रकारेण दायकेनात्तं भक्तादि यदिति भक्तम् / चकाराः समुच्चयार्थाः ! अवगृह्णाति आदत्ते हस्तेनदायकस्तदवगृहीतमेतच षष्ठी पिण्डैषणेतिएवंच वृद्धव्याख्या परिवेषकः पिटकायाः कूरं गृहीत्वा यस्मै दातुकामः तद्भाजने क्षेप्तुमुपस्थिस्तेन च भणितं मा देहि अत्रावसरे प्राप्तेन साधुनाधर्मलाभितं ततः परिवेषको भणति प्रसारय साधो ! पात्रं ततः साधुना प्रसारिते पात्रे क्षिप्तमोदनम् / इह च संयतप्रयोजनगृहस्थेन हस्त एव परिवर्तितो नान्यद्भमनादि कृतमिति जघन्यमाहृतं जात-मिति। इह च व्यवहारभाष्यश्लोकः। "भुंजमाणस्स उक्खित्तं, पडिसिद्धं च तेण उ / जहन्नोवहडंतं तु, हत्थस्स परियत्तणेति" / / तथा चच्च परिवेषकः स्थानादविचलन् संहरति भक्तभाजना-भोजनभाजनेषु क्षिपति तच्चावगृहीतमिति प्रक्रमः श्लोको-ऽत्र / "अह साहारमाणं (परिवेषयन्नित्यर्थः) तु, व९तो जो उ दायओ। दलेजा चलिओ तत्तो, छट्ठा एसा वि एसणत्ति'। तथ यच्च भक्तामास्यके पिठरादिमुखे क्षिपति तचावग-हीतमिति / एवं चात्र वृद्धव्याख्या कूरमवसादनननिमित्तं कलिंजादि भाजने विशालोत्तानरूपे क्षिप्तं ततो भक्तिकेभ्यो दत्तं ततो भक्तशेषं यद्भूयः पिठरके प्रकाशमुखे क्षिपति दद्यात्परिवेषयतीति वा प्रकाशमुखे भाजनेतत्तृतीयमवगृहीतम् / श्लोकोऽत्र ।"भुत्तसेसं तुजं भूओ,छुवंती पिठरोदये। संवटुंती अन्नस्स, आसगंसि पएसएत्ति / / 1 / / , ननु आस्ये मुखे यत्प्रक्षिपतीति मुख्येऽर्थे सति किं पिठरादिमुखे इति व्याख्यायत इत्युच्यते अस्य प्रक्षेपव्याख्यानमयुक्तमिति जुगुप्साभावादिति / आह च / "पक्खेवए दुगुच्छा आएसो कुडमुहाईसुत्ति" स्था०३ ठा०। ओगाठ-त्रि० (अवगाढ) अव-गाह-क्त / आश्रिते, स्था० 10 ठा०। अवस्थिते, स्था०१ठा०। व्यवस्थिते,आ०म०प्र०ाध्यप्ति, ज्ञा०१६ अ०। स्थिते, आचा०२ श्रु०। निमग्ने, स्था०२ ठा०। ओगाठरुइ-स्त्री० (अवगाढरुचि) अवगाढः साधुप्रत्यास-नीभूतस्तस्य साधूपदेशाद्चिरवगाढरुचिः। धर्मध्यानस्य चतुर्थे, / लक्षणे, स्था० 4 ठा०॥ ओगाहइत्ता-अ० (अवगाह्य) उदकमेव आत्माभिमुखमाकृष्येऽर्थे "ओगाहइत्ता चलइत्ता आहारे पाणभोयणे"द०५ अ०। ओगाहंत-त्रि० (अवगाहत्-अवगाहमान) अवगाहनां कुर्वति, "सूरूदयपच्छिमाए ओगाहंतीए पुव्वं उण्इ" अवगाहन्त्यामागच्छन्त्यामिर्थः / आव०२ अ० "तेचोगाहंती संघट्टती रमंती यातानेव षट्कायानवगाहमाना पादाभ्यां चालयन्ती। पिं०। ओगाहणसे णियापरिकम्म-न० (अवगाहन श्रेणिकापरिकर्मन्) दृष्टिवादान्तर्गतपरिकर्मभेदे, सम०। ओगाहणा-स्त्री० (अवगाहना) अवगाहन्ते आसते यस्यां साऽवगाहना। क्षेत्रप्रदेशे, स्था० 1 ठा० / अवगाहन्ते अवतिष्ठन्ते जीवा अस्यामित्यवगाहना / नारकादितनुसमवगाढे क्षेत्रे, / अनु० / आधारैकभूते क्षेत्रे, सम०1अवगाहन्ते आसते यस्या-माश्रयन्ति वाया जीवाः साऽवगाहना स्था०४ ठा०।अवगाहन्ते क्षेत्रं यस्यां स्थिताजन्तवः साऽवगाहना / आ०म० प्र० / उत्त० 36 अ०। आवगाह्यते जीवने आकाशोऽनयेति अवगाहना औणादिकः प्रत्ययः / प्रव० 1 द्वा०। औदारिकादौ शरीरे, सम०। अवगाहनाया भेदाः। औदारिकशरीरावगाहनामानम्। पृथ्व्यादीनामौदारिकावगाहनामानम् / द्वित्रिचतुरिन्द्रियाणामौदारिकावगाहना। तिर्यक्रपञ्चेन्द्रियौदारिकशरीरावगाहना ! मनुष्यपञ्चेन्द्रियौदारिकशरीरावगाहना। वैक्रियशरीरस्यावगाहनामानम् / पृथ्व्यादीनां वैक्रियशरीरावगाहना। पञ्चेन्द्रियतिरश्चां वैक्रियशरीरवगाहनामानम्। (10) असुरकुमारादीनां वैक्रियशरीरावगाहना। (11) आहारकशरीरस्यावगाहनामानम्। (12) तैजसशरीरस्यावगाहनामानम्। (13) निगोदजीवस्यावगाहनामानम् / (14) एकत्र एक एव धर्मास्तिकायादिप्रदेशावगाढः। (15) धर्मास्तिकायादेरवगाढानवगाढस्य चिन्ता। (1) अवगाहनाथाः भेदास्तघणाचउविहा ओगाहणा पण्णत्तातं जहा दवोगाहणाखेत्तोगाहणा कालीगाहणा भावोगाहणा॥ अवगाहन्ते आसते यस्यामाश्रयन्ति वायां जीवाः साऽवगाहना शरीरं द्रव्यतोऽवगाहना द्रव्यावगाहना। एवं सर्वत्र / तत्र द्रव्य-तोऽनन्तद्रव्या क्षेत्र तोऽसंख्येयप्रदेशावगाढा / कालतोऽसंख्ये-यसमयस्थितिका भावतो वर्णाधनन्तगुणेति / अथवा अवगाहना विवक्षितद्रव्यस्याधारभूता आकाशप्रदेशस्तत्र द्रव्याणमवगाहना द्रव्यावगाहना। क्षेत्रमेवावगाहना क्षेत्रावगाहना / कालस्यावगहाना समयक्षेत्रलक्षण कालावगहाना / भाववतां द्रव्याणमवगाहना भावावगहाना भावप्राधान्यादिति / आश्रयणमात्रं वा अवगा-हना / तत्र द्रव्यस्य पर्यायैरवगाहना श्रयणं द्रव्यावगाहना। एवं क्षेत्रस्य कालस्य भावानां द्रव्येणेति अन्यथा चोपयुज्य व्या-ख्येयमिति स्था००४ ठा०। नवविहाजीवोवगाहना पण्णत्तातं जहापुढ-विकाइयओगाहणा आउकाइय जाव वणस्सइका-इयओगाहणा वेदियोगाहणा तेंदियोगाहणा चउरिं-दियोगाहणा पंचेंदियोगाहणा।। स्था०६ ठा०। (2) सामान्यत औदारिकशरीरावगाहनामानम्। ओरालियसरीरस्य णं भंते ! के महालिया सरीरोगाहणा पण्णत्ता? गोयमा! जहन्नेणं अंगुलस्स असंखेज्जइभागं उक्कोसेणं सातिरेगं जोयणसहस्सं। एगिदियउरालियस्स वि एवं चेव जहा ओहियस्स। औदारिकस्य जघन्यतोऽवगाहना अङ्गुलासंख्येयभागा स चोत्पत्तिप्रथमसमये पृथिवीकायिकादीनां वाऽवसातव्या। उत्कर्षतः सातिरेक योजनसहस्त्रमेषा लवणसमुद्रगो तीर्थादिषु पद्मनालाधिकृत्यावसातव्या / अन्यत्रैतावत् औदारिक शरीर स्यासंभवात् / एवमे के न्द्रियसूत्रेऽपि तथा चाह / "एगि दिय उरालियस्स एवं चेव जहा ओहियस्स इति" प्रज्ञा० 21 पद