SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ ओगाहणा 77- अभिधानराजेन्द्रः - भाग 3 ओगाहणा (3) औदारिकपृथिव्यादीनामवगाहनामानम्। / पुढविकाइयएगिदियओरालियसरीरस्सणं भंते! के महालिया पुच्छा / गोयमा ! जहन्नेण वि उक्कोसेण वि अंगुलस्स असंखेज्जइभागं एवं अपजत्तयाणं विपज्जत्तयाण वि। एवं सुहमाणं पजत्तापज्जत्ताणं वायराण पञ्जत्तापज्जत्ताण वि। एवं एसोणवभेओ जहा पुठविकाइयाणं तहा आउकाइयाण वि। तेउकाइयाण वि वाउकाइयाण वि। वणस्सइकाइयओरालियसरीरस्य णं भंते ! के महालिया सरीरोगाहणा पण्णत्ता ? गोयमा ! जहन्नेणं अंगुलस्स असंखेज्जइभागं उन्कोसेणं सातिरेगं जोयण हस्सं / अपजत्ताणंजहण्णेण विउकोसेण वि अंगुलस्स असंखेनइभागं। पजत्तगाणं जहण्णेणं अंगुलस्स असंखेज्जइभागं / उक्कोसेणं सातिरेगं जोयणसहस्सं / बादराणं जहण्णेणं अंगुलस्स असंखेनइमागं उक्कोसेणं जोयणसहस्सं सातिरेगं / पजत्ताण वि एवं चेव / अपञ्जत्ताणं जहण्णेण वि उक्कोसेण वि अंगुलस्स असंखेजइभागं। सुहुमाणं पज्जत्तापजत्ताण य तिण्ह विजहण्णेण वि उक्कोसेण वि अगुलस्स असंखेन्जाभार्ग। पृथिव्यप्तेजोवायूनां सूक्ष्माणां बादराणां प्रत्येकं पर्याप्ता-नामपर्याप्तानां चौदारिकशरीरस्य जघन्यतउत्कर्षतश्वावगहाना अङ्गुलासंख्येयभागः। प्रत्येकं च नव सूत्राणि तेषामौघि-कसूत्रमौधिकपर्याप्तसूत्रम् / तथा सूक्ष्मसूत्रं सूक्ष्मापर्याप्तकसूत्रं सूक्ष्मपर्याप्तकसूत्रमेवं बादरेऽपि सूत्रत्रिकमिति / एवं वनस्पतिकायिकानामपि च सूत्राणि / नवरमौधिक वनस्पतिसूत्रे औधिकवनस्पतिपर्याप्तकसूत्रे बादरसूत्रे बादरपर्याप्तसूत्रे जघन्यतोऽगुलासंख्येयभाग उत्कर्षतः सातिरेकं योजनसहस्रं तच्च पद्मनालाद्यधिकृत्य वेदितव्यम् / शेषेषु तु जघन्यत उत्कर्षतो वाऽगुलासंख्येयभागः॥ (4) द्वित्रिचतुरिन्द्रियौदारिकाणामवगाहनामानम्। दे इंदिय उरालियसरीरस्यणं भंते! के महालिया सरीरोगाहणा पण्णत्ता ? गोयमा ! जहण्णेणं अंगुलस्य असंखेअइभार्ग उकोसेणं वारसजोयणाई / एवं सध्वत्थ वि अपज्जत्तयाणं अंगुलस्स असंखेज्जइभागं जहण्णेण विउकोसेण विपज्जत्तगाणं। जहेव ओरालियस्स ओहियस्सा एवं तेइंदियाणं तिण्णि गाउयाई चउरिंदियाणं चत्तारि गाउयाइं। द्वित्रिचतुरिन्द्रियाणां प्रत्येकं त्रीणि 2 सूत्राणि तद्यथा औधिकसूत्रं पर्याप्तसूत्रमपर्याप्तसूत्रं च / ततौघिकसूत्रे पर्याप्तसूत्रे च द्वीन्द्रिया- | णामुत्कर्षतो द्वादश योजनानि / त्रीन्द्रियाणां त्रीणि गव्यूतानि / / चतुरिन्द्रियाणां चत्वारि गव्यूतानि / अपर्याप्तसूत्रे तु जघन्यत उत्कर्षतश्चाङ्गुलासंख्येयभागः। (5) तिर्यक्पञ्चेन्द्रियौदारिकशरीरावगाहनामानम् / पंचिंदियतिरिक्खजोणियाणं उक्कोसेणंजोयणसहस्सं३। एवं सम्मुच्छिमाणं 3 गम्भवतियाण वि३। एवं चेव णवओ भेदो माणियव्वो / एवं जलयराण वि जोयणसहस्सं णवओ भेदो। थलयराण वि णवओ भेदो उक्कोसेणं छगाउयाइं / पञ्जत्ताण वि | एवं चेव 3 / सम्मुच्छिमाणं पज्जत्ताण य उक्कोसेणं गाउयपुहत्तं 3 गम्भवतियाणं उक्कोसेणंछ गाउयाई। पज्जत्ताण य ओहिय चउप्पयपज्जत्तयगन्भवतियपज्जत्तयाण य उक्कोसेणंछ गाउयाई सम्मुच्छिमाणं पज्जत्ताणं गाउयपुहत्तं उक्कोसेणं एवं उरपरिसप्पाण वि / ओहियगम्भवकं तियपनत्तयाणं जोयणसहस्सं / सम्पुच्छिमाण जोयणपुहत्तं भुयपरिसप्पाणं ओहियगब्भवक्कतियाण वि उक्कोसेणं गाउयपुहत्तं, सम्मुच्छिमाणं धणुपुहत्तं, खहयराण ओहियग-ब्भववंतियाणं सम्मुच्छिमाण य तिण्ह वि उकोसेणं घणुपुहत्तं / इमाओ संगहणिगाहाओ जोयणसहस्सछगाउयाई,तत्तोयजोयणसहस्सं।गाउयपुहत्त भुयपरिधणुहे पुहत्तं च पक्खीसु।१।जोयण-सहस्सगाउय-पुहत्तं तत्तो य जोयणपुहत्तं / होण्हं धणुपुहत्तं, सम्मुच्छिमे होति उच्चत्तं / / तथा सामान्यतस्तिर्यक्पञ्चेन्द्रियाणां जलचराणां सामान्यतः स्थलचराणां चतुष्पदानामुरःपरिसणां भुजपरिसाणां खचरपपञ्चेन्द्रियतिरश्वां च प्रत्येकं नव नव सूत्राणि / तद्यथा त्रीणि अधिकानि / त्रीणि संमूर्छिमविषयाणि / त्रीणि गर्भव्यु-त्क्रान्तिकविषयाणि / तत्रापर्याप्तेषु स्थानेषु सर्वेष्वपि जघन्यत उत्कर्षतो वाऽगुलासंख्येयभागः। शेषेषु तु स्थानेषु जघन्यतोऽगुलासंख्येयभागः / उत्कर्षतः सामान्यतस्तिर्यक्पञ्चेन्द्रियेषुजलचरेषु चोत्कर्षतो योजनसहस्रं सामान्यतः स्थलचरेषु चतुष्यपदस्थलचरेषु गर्भव्युत्क्रान्तिकेषु षट् गव्यूतानि संमूर्छिमेषु गव्यूतपृथक्त्वम् उरः परिसर्पष्वौधिकेषु गर्भव्युत्क्रान्तिकेषु च योजनसहस्रं संमूर्छिमेषु योजनपृथक्त्वं भुजपरिसर्पष्वौधिकेषु गर्भव्युत्क्रान्तेषु च गव्यूतपृथक्त्वम् / संमूर्छिमेषु धनुः पृथक्त्वं खचरेष्वौधिकेषु गर्भव्युत्क्रान्तेषु संमूर्छिमेषु च सर्वेषु स्थानेषु धनुः पृथक्त्वम् अत्रेमे संग्रहगाथे (जोयणसहस्समित्यादि) गर्भव्युत्क्रान्तानां जलचराणामुत्कर्षतः शरीरावगाहना योजनसहस्त्रं चतुष्पदस्थलचराणां षट् गव्यूतानि / उरःपरि-सर्पस्थलचराणां षट् गव्यूतानि / उरःपरिसर्पस्थलचराणां योजनसहस्रं भुजपरिसर्पस्थलचराणां गव्यूतनपृथक्त्वं पक्षिणां धनुः पृथक्-वम् / तथा संमूर्छिमानां जलचरणामुत्कर्षतः शरीरावगाहनायाः प्रमाणं योजनसहस्त्रं चतुष्पदस्थलचराणां गव्यूतपृथक्त्वं, पक्षिणां धनुःपृथक्त्वम् / तथा संमूर्छिमाना जलचराणामुत्कर्षतः शरीरावगाहनायाः प्रमाणं योजनसहस्त्रञ्चतुष्पदस्थलचराणां गव्यूतपृथक्त्वम्, पक्षिणां धनुः-पृथक्त्वमुरः परिसर्पस्थलचराणां योजनपृथक्त्वं, भुजपरि-सर्पस्थलचराणां च धनुः पृथक्त्वमिति। उक्तं तिर्यक् पञ्चेन्द्रि-यौदारिकशरीरावगाहनामानम्। (6) इदानीं मनुष्यपञ्चेन्द्रियौदारिकशरीरावगाहनामानमाह - मणुस्सोरालियसरीरस्सणं भंते! के महालिया सरीरोगाहणा पण्णत्ता ? गोयमा ! जहन्नेणं अंगुलस्स असंखेज्जइभागं उकोसेणं तिनि गाउयाइं। अपज्जत्ताणं जहन्नेण वि उक्कोसेण वि अंगुलस्स असंखेनइभागं / सम्मुच्छिमाणं जहन्नेण वि उक्कोसेण वि अंगुलस्स असंखेज्जइभागं / गम्भवतियाणं पज्जत्ताण य जहन्नेणं अंगुलस्स असंखेज्जइभागं / उक्कोसेणं तिण्णि गाउ
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy