________________ ओगाहणा 78 - अभिधानराजेन्द्रः - भाग 3 ओगाहणा याई॥ कण्ठ्यम्। नवरं त्रीणि गव्यूतानिदेवकुर्याद्यपेक्षया तदेवमौदारिकशरीरस्य विधयः संस्थानानि प्रमाणानि चोक्तानि। (7) संप्रति वैक्रियशरीरस्यावगाहनामानमाहवेउटिवयसरीरस्य णं मंते ! के महालिया सरीरोगाहणा पण्णत्ता? गोयमा ! जहन्नेणं अंगुलस्स असंखेजइभागं उकोसेणं सातिरेगं जोयणसयसहस्सं वाउकाइयएगिदियवेउव्वियसरीरस्सणं मंते! केम हालिया सरीरोगाहणा पण्णत्ता? गोयमा ! जहन्नेणं अंगुलस्स असंखेजइभार्ग उकोसेण वि अंगुलस्स असंखेज्जइ-भागं / रइयपंचिंदियवेउव्वियसरीरस्स णं भंते ! के महालिया सरीरोगाहणापण्णत्ता ? गोयमा! दुविहा पण्णत्ता तं जहा भवधारणिज्जा य उत्तरवेउदिवया य ! तत्थ णं जा सा भवधारणिज्जा सा जहन्नेणं अंगुलस्स असंखेज्जइभागं उक्कोसेणं पंच धणुसयाई। तत्थ णं जा सा उत्तरवेउव्विया सा जहन्नेणं अंगुलस्स संखेज्जइभागं उक्कोसेणं धनुस्सहस्सं। (वेउव्वियसरीरस्स णमित्यादि) जघन्यतोऽङ्गुलासंख्येयभागं नैरयिकादीनां भवधारणीयस्यापर्याप्तावस्थायां वातकायस्य वा उत्कर्षतः सातिरेकं योजनशतसहस्रं देवानामुत्तरवैक्रियस्य मनुष्याणां वा (एगिदिगवे उव्वियसरीरस्स णमित्यादि) अत्र एके न्द्रियो वातकायोऽन्यस्य वैक्रियलब्ध्यसंभवात् / तस्य जघ-न्यत उत्कर्षतो दाऽवगाहनामानम गुलासंख्येयभाग-प्रमाणमे तावत्प्रमाणं विकुर्वणायामेव तस्य शक्तिसंभवात्। सामान्य नैरयिकसूत्रे भवधारणीया भवो धार्यते यया सा भवधारणीया कृतहलमिति वचनात्करणे अनीयप्रत्ययः। उत्कर्षतः पञ्च धनुःशतानि उत्तरवैक्रियधनुःसहसं सप्तमनरकपृथिव्यपेक्षया अन्यत्रैतावत्या भवधारणीयाया उत्तर-वैक्रियाया वा शरीरावगाहनाया अप्राप्यमाणत्वात्। (8) संप्रति पृथिव्यादीनां वैक्रियशरीरावगाहनामानमाह। रयणप्पभ पुढविणेर याणं के महालिया सरीरोगाहणापण्णत्ता ? गोयमा ! दुविहा पण्णत्ता तं जहा भवधारणिज्जा य उत्तरवेउव्वि नाय तत्थ णं जा भवधारणिज्जा सा जहन्नेणं अंगुलस्स असंखेजहभागं उक्कोसेणं सत्तधणूई तिण्णि रयणीओ छच्च अंगुलाई। तत्थणंजासा उत्तरदेउव्विया साजहन्नेणं अंगुलस्स संखेजइबागं उक्कोसेणं पन्नरसधणूई अड्डाइजाओ रयणीओ सकरप्पभाए पुच्छागोयमा ! जाव तत्थणं जासा भवधारणिया सा जहन्नेणं अंगुलस्स असंखेज्जइभागं उक्कोसेणं पन्नरसधणूई अड्डाइजाओ रयणीओ / तत्थ णं जा सा उत्तरवेउध्विया या जहन्नेणं अंगुलस्स संखेज्जइमागं उक्कोसेणं एकतीसं घणूई एका य रयणी। वालुयप्पभाए पुच्छा, मवधारणिज्जा एकतीसघणूइं एक्का य रयणी / उत्तरवेउव्विया छावहिधसणहं दोण्णि य रयणीओ।पंकप्पभाए पुच्छा, भवधारणिज्जावाव-द्विधणूइंदोन्नि य रयणीओ / उत्तरवेउध्विया पणवीसं धणुसतं / धूमप्पभाए भवधारणिज्जा पणवीसं धणुसतं / उत्तरवेउदिवया अड्डाइजाई घणुसयाई / तमाए भव-धारणिज्जा अड्डाइजाई धणुसयाई / उत्तरवेउध्विया पंचधणुसयाइं / अहेसत्तमाए भवधारणिज्जा पंचधणु-सयाई / उत्तरवेउव्विया धणुसहस्सं / एवं उक्कोसेणं जहन्नेणं भवधारणिज्जा अंगुलस्स असंखेजइभागं / उत्तरवेउदिवया अंगुलस्स संखेजइभागं / / अगुलासंख्येयभागप्रमाणता प्रथमोत्पत्तिकाले वेदितव्या। उत्कर्षतः सप्त धनूंषि त्रयो हस्ताः षट्चाङ्गुलानि पर्या-प्तावस्थायामिदं चोत्कर्षत्तः शरीरावगाहनामानं त्रयोदशे प्रस्तटे द्रष्टव्यं शेषेषु त्याक्तनेषु प्रस्तटेषु स्तोकस्तोकतरम्। तचैवं रत्नप्रभायाः प्रथमे प्रस्तटे त्रयोहस्ता उत्कर्षतः शरीरप्रमाणम् द्वितीये प्रस्तटे धनुरेकमेको हस्तः सार्द्धानि चाष्टाङ्गुलानि / तृतीयै प्रस्तटे धनुरेकं त्रयो हस्ताः सप्तदशाङ्गुलानि। चतुर्थे द्वे धनुषी द्वौ हस्तौ सार्धमेकमङ्गुलम् / पञ्चमे त्रीणि धषि दशाङ्गुलानि / षष्ठे त्रीणि धनूंषि द्वौ हस्तौ सार्धान्यष्टादशाङ्गुलानि। सप्तमे चत्वारिधनूंषि त्रयो हस्ताः सार्धान्येकादशाङ्गुलानि।नवमे पञ्च धनूंषि एको हस्ता विंशतिरङ्गुलानि / दशमे षट्धनूषि सार्धानि चत्वार्यगुलानि / एकादशे षट् धनूंषि द्वौ हस्तौ त्रयोदशाङ्गु-लानि। द्वादशे सप्त धनूंषि सार्धान्येकविंशतिरङ्गुलानि ! त्रयोदशे सप्त धनूंषि त्रयो हस्ताः षट्परिपूर्णान्यड्गुलानि। एष चायं तात्पर्यार्थः। प्रथम प्रस्तटे यच्छरीरावगाहनापरिमाणं त्रयो हस्ता इति तस्योपरि प्रस्तटक्रमेण सार्द्धानि षट् पञ्चाशदगुलानि प्रक्षिप्यन्ते ततो यथोक्तं प्रस्तटेषु शरीरावगाहनापरिमाणं भवति / उक्तं च / "रयणाए पढमपयरे, हत्थतिगदेहउस्सेहभणिओ। छप्पन्नंगुलसड्ढा, पयरे पयरे हवइ वुड्डी' 1 (तत्थणं जासा उत्तरवेउव्विया इत्यादि) जघन्यतोऽगुलसंख्येयभागं प्रथमसमयेऽपि तस्या अगुलसंख्येयभागप्रमाणाया एव भावात् / न त्वसंख्येयभागप्रमाणा। आह च। संग्रहणिमूलटीकाकारो हरिभद्रसूरिः - उत्तरवैक्रिया तुतथाविधप्रयत्नभावादाद्यसमये अङ्गुलसंख्येयभागमात्रे च उत्कर्षतः पञ्चदशधनूषि अर्द्धतृतीयहस्ता इदं च उत्तरवैक्रियशरीरावगाहनापरिमाणं त्रयोदशे प्रस्तटेऽवसातव्यं शेषेषु प्रस्तटेषु प्रागुक्तं भवधारणीयमानापेक्षया द्विगुणं प्रत्येतव्यम्। शर्करप्रभायां भवधारणाया उत्कर्षतः पञ्चदशधनूंषि अर्द्धतृतीयहस्ता इदं चोत्कर्षतो भवधारणीयावगाहना परिमाणमेकादशे प्रस्तटेऽवसातव्यम् / शेषेषु प्रस्तटेष्विदं शर्करायाः प्रथमे प्रस्तटे सप्त धनूंषि त्रयो हस्ताः षट्चाङ्गुलानि। द्वितीये प्रस्तटेऽष्टौ धनूंषि द्वौ हस्तौ नव चागु-लानि ! तृतीये नव धनूंषि एकोहस्तो द्वादशाङ्गुलानि। चतुर्थे दश धनूंषि पञ्चदशाङ्गुलानि। पञ्चमे दश धनूंषि त्रयो हस्ताः अष्टादश अगुलानि / षष्ठे एकादश धनूंषि द्वौ हस्तावेकविंशतिरङ्गुलानि / सप्तमे द्वादश धनूंषि द्वौ हस्तौ / अष्टमे त्रयोदश धनूंषि एको हस्तस्त्रीणि अड्गुलानि। नवमे चतुर्दश धनूंषि षट् चाङ्गुलानि।दशमे चतुर्दश धषि त्रयो हस्ता नव चागुलानि। एकादशे सूत्रोक्तमेव परिमाणम् / अत्रापीदं तात्पर्यम्। प्रथमे प्रस्तटे यत्परिमाणमुक्तं तस्योपरि प्रथमे प्रस्तटेक्रमेण त्र्योहस्तास्त्रीणि चागुलानिप्रक्षेप्तव्यानि। ततो यथोक्तं प्रस्तटे परिमाणं भवति। "सो चेव य वीयाए, पढमे फ्यरम्मि