________________ ओगाहणा 76- अभिधानराजेन्द्रः- भाग 3 ओगाहणा होइ उस्सेहो / हत्थतियं तिन्नि अंगुल-पयरे पयरे य वुड्डीओ ||1|| पृथमे प्रस्तटे सूत्रोक्तपरिमाणं भवति। उक्तंच। "सोचेवचउत्थीऐ, पढमे एक्कारसमे पयरे, पन्नरस धणूणि दाण्णि रयणीओ। वारसयअंगुलाई, पयरम्मि होइ उस्सेहो। पंचधणुवीसअंगुल, पथरे पयरे य वुड्डी य / / 1 / / देहपमाणं तु विन्नेयं / / 2 / / " गाथादायस्यापीयमक्षरगमनिका य एव जो सत्तमए पयरे, नेरइयाणं तु होइ उस्सेहो॥छावट्ठीधणुयाई,दोण्णिय प्रथमपृथिव्यास्त्रयोदशे प्रस्तटे उत्कर्षत उत्सेधो भणितः सप्त धनूंषि त्रयो रयणी य बोधव्वा" ||2|| अस्यापि गाथाद्वय-स्याक्षरगमनिका हस्ताः षट्चाङ्गुलानीति स एव द्वितीयस्यांशर्करप्रभायां पृथिव्यां प्रथमे | प्राग्वद्भावनीया / उत्तरवैक्रियोत्कर्षपरिमाणं पञ्चविंशतिधनुःशतं तच प्रस्तटे उत्सेधो भवति ज्ञातव्यः। ततः प्रतरे प्रतरे वृद्धिरवसेया / त्रयो / सप्तमे प्रस्तटे। शेषेषुतुप्रस्तटेषु स्वस्वभवधारणीयापेक्षया द्विगुणमिति। हस्तास्त्रीणि चाङ्गुलानि / तथा च सत्येकादशे प्रस्तटे उत्कर्षतो पञ्चम्यां धूमप्रभायां पृथिव्यां भवधारणीयोत्कर्षतः पञ्चविंशद्धनुःशतं, तब भवधारणीयशरीरपरिमाणमायाति / पञ्चदश धनूंषि द्वौ हस्तौ पञ्चमं प्रस्तटमधिकृत्योक्तमवसेयम्। शेषेषु प्रस्तटेविष्वदम्।प्रथमे प्रस्तटे द्वादशाङ्गुलानीति। उत्तरवैक्रियोत्कर्षपरिमाणमाह। एकविंश-तिधनूंषि ..द्वाषष्टिधनूंषि द्वौ हस्तौ। द्वितीयेऽष्टसप्ततिधषि एका वितस्तिः। तृतीये एको हस्तः / इदं च एकादशे प्रस्तटे वेदिप्तव्यम् / शेषेषु तु प्रस्तटेषु त्रिनवति धनूंषि त्रयो हस्ताः। चतुर्थे नवोत्तरं धनुःशतंएको हस्त एकाच स्वस्वधारणीयापेक्षया द्विगुणमवसेयम्। तथा तृतीयस्यां वालुकप्रभायां वित-स्तिः / पञ्चमे सूत्रोक्तपरिमाणम्। अत्रापिचायंतात्पर्यार्थः / यत्प्रथमे पृथिव्यामुत्कर्षतो भवधारणीया / एकत्रिंशत् धनूंषि एको हस्त एतच प्रस्तटे परिमाणमुक्तं तदुपरि प्रस्तटे प्रस्तटे क्रमेण पञ्चदश धनूंषि नवमप्रस्तटमधिकृत्योक्तमवसेयम्। शेषेषु प्रस्तटेष्वेवम्। तत्र प्रथमप्रस्तटे सार्धहस्तद्वयाधिकानि प्रक्षेप्तव्यानि। तथा च सतियथोक्तं पञ्चमे प्रस्तटे भवधारणीया पञ्चदश धषि द्वौ हस्तौ द्वादशाङ्गुलानि। द्वितीये प्रस्तटे परिमाणं भवति / उक्तं च / "सो चेव य पंचमीए पढमे पयरम्भि होई सप्तधनूंषिद्वौ हस्तौ सार्धानि सप्ताङ्गुलानि तृतीयेएकोनविंशतिधषि उस्सेहो। पन्नरसधणूण दो हत्थ, सडपयरेशु वुड्डीय // 1 // तह पंचमए द्रौ हस्तौ त्रीण्यङ्गुलानि।चतुर्थे एकविंशतिधनूंषि एको हस्तः सार्धानि परये, उस्से हो धणुसत्तं तु पणवी-सं।" अस्याः सार्धगाथायाः द्वाविंशतिरगुलानि / पञ्चमे त्रयोविंशतिधनूंषि एको हस्तोऽष्टादश अक्षरगमनिका प्राग्वत् कर्तव्या। उत्तर-वैक्रियोत्कर्षपरिमाणमर्धतृतीयानि चाङ्गुलानि / षष्ठे पञ्चविंशति धषि एको हस्तः सार्धानि धनुः शतानि / एतानि च प्रथमे प्रस्तटे वेदितव्यानि। शेषेषु प्रस्तटेषु त्रयोदशाङ्गुलानिसप्तमे सप्तविंशतिधनूंषि एको हस्तो नव चामुलानि / स्वस्वभवधारणीया द्विगुणमिति / षष्ठ्यां तमःप्रभायां पृथिव्यामुत्कर्षतो अष्टमे एकोनत्रिंशद्धनूंषि एको हस्तः सार्धानि चत्वार्यगुलानि / नवमे भवधारणी-या। अर्धतृतीयानि धनुःशतानि / तानि च तृतीये प्रस्तरी यथोक्तरूपं परिमाणम् / अत्रापि चायं भावार्थः / प्रथमप्रस्तटेषु प्रत्येतव्या-नि / प्रथमे तु प्रस्तटे पञ्चविंशतिधनुःशतं, द्वितीये सार्धयत्परिमाणमुक्तं तत्तस्योपरि प्रस्तटे प्रस्तटे सप्त हस्ताः सार्धानि च सप्ताशीत्यधिकं धनुःशतं, तृतीये तु सूत्रोक्तमेव परिमाणं भवति। उक्तं एकोनविंशतिरङ्गुलानि क्रमेण प्रक्षेप्तव्यानि / ततो यथोक्तं प्रस्तटेषु च। “सोचेवयछट्ठीए, पढमे पयरम्मि होइ उस्सेहो। छावट्ठिधणुयसट्टा, परिमाणं भवति / उक्तं च / "सो चेव य तइयाए, पढमे पयरम्मि होइ पयरे पयरे य वुड्डीए / / 1 / / छट्ठीए तइयपयरे, दो सयपन्नासया होति" / उस्सेहो। सत्तरयणी उ अंगुल, उणवीसं सड्ढवुड्डी य॥१॥ पयरे पयरे य अस्याप्युत्तरार्धपूर्विकाया गाथाया अक्षरगमनिका प्राग्वत् कर्तव्या। तहा, नवमे पयरम्मि होइ उस्सेहो। धणुआणि एगतीसं, एकारयणी य उत्तरवैक्रियोत्कर्षपरिमाणं पञ्च धनुःशतानि तानि च तृतीये प्रस्तटे नायव्वा / / 2 / / " अस्यापिगाथाद्वयस्येयमक्षरगमनिका यएव द्वितीयस्याः वेदितव्यानि। आद्ययोस्तु द्वयोः प्रस्तटयोः स्वस्वभवधारणीयापेक्षया शर्करप्रभायाः एकादशप्रस्तटे भवधारणीयाया उत्कर्षत उत्सेध उक्तः द्विगुणमवबोद्धव्यम् / अथ सप्तम्यां तु पृथिव्यां भवधारणीया उत्कर्षतः पञ्चदश धनूंषि द्वौ हस्तौ द्वादश चाङ्गलानि स एव तृतीस्या पञ्चधनुःशतानि उत्तरवैक्रि यधनुःसहस्रं सर्वत्र भवधारणीया वालुकाप्रभायाः पृथिव्याः प्रथमे प्रस्तटे उत्सेधो भवति ततः प्रतरे प्रतरे जघन्यतोऽगुला-संख्येयभागप्रमाणा उत्तरवैक्रियसंख्येयभागप्रमाणेति। वृद्धिरवसेया। सप्त हस्ताः सार्धानि चैकोनविंशतिरङ्गु-लानि। तथा च (8) पञ्चेन्द्रियतिरश्चां वैक्रियशरीरावगाहनामानम्। सति नवमे प्रस्तटे यथोक्तं भवधारणीयावगाहनामानं भवति / तिरिक्खजोणियपंचिंदियवेउटिवयसरीरस्स णं भंते ! के एकत्रिंशद्धनूंषि एको हस्त इति / उत्तरवैक्रियोत्कृष्ट-परिमाणमाह / / महालिया सरीरोगाहणा पण्णत्ता ? गोयमा!जहन्नेणं अंगुलस्स द्वाषष्टिधनूंषि द्वौ हस्तौ एतच नवमप्रस्तटा-पेक्षमवसेयम् / शेषेषु तु संखेनइभाग। उकोसेणं जोयणसतपुहत्तं॥ तिर्यक्पञ्चेन्द्रियस्य प्रस्तटेषु निजनिजभवधारणी-यप्रमाणापेक्षया द्विगुणमिति / चतुर्थ्या वैक्रियशरीरावगाहना उत्कर्षतो यो-जनशतपृथक्त्वं तत पङ्कप्रभायाः पृथिव्याः उत्कर्षतो भवधारणीया द्वाषष्टिधनूंषि द्वौ हस्तौ ऊर्य करणशक्तरभावात्।मनुष्याणां यथामनुस्सपंचिंदियवेइदं च सप्तमे प्रस्तटे प्रत्येयं शेषेषुतुप्रस्तटेष्वेवं पङ्कप्रभायां प्रथमे प्रस्तटे उव्वियसरीरस्यणं भंते! के महालिया सरीरोगाहणा पण्णता? एकत्रिंशद्ध-नूंषि एको हस्तः / द्वितीये षट्त्रिंशत् धनूंषि एको हस्तः गोयमा! जहन्नेणं अंगुलस्स संखेज्जइभागं / उक्कोसेणं सातिरेकं विंशतिरङ्गुलानि / तृतीये एकचत्वारिंशद्धनूंषि द्वौ हस्तौ जोयणसतसहस्सं॥ षोडशाङ्गुलानि / चतुर्थे षट्चत्वारिंशद्धनूंषि त्रयो हस्ता द्वा- मनुष्याणां सातिरेकं योजनशतसहस्रं, विष्णुकुमारप्रभृतीनां तथा दशाङ्गुलानि। पञ्चमे द्विपञ्चाशत्धनूंषि अष्टावगुलानि। षष्ठेसप्तपञ्चाशत् श्रवणात् / जघन्या तूभयेषामप्यङ्गुलसंख्येयभागप्रमाणा / न धनूंषि एको हस्तः चत्वार्यगुलानि। सप्तमे यथोक्तरूपं परिमाणमत्रापि त्वसंख्येयभागमाना। तथा रूपप्रयत्वात्संभवात्। चैष भावार्थः प्रथमे प्रस्तटे यत्परिमाणमुक्तं तस्योपरि प्रस्तटे प्रस्तटे (10) असुरकुमारादीनां वैक्रियशरीरावगाहनामानम्। क्रमेण पञ्च धषि विंशतिरङ्गुलानीत्येवंरूपा वृद्धिरवगन्तव्या / ततः | असुरकुमारणं भवणवासिदेवपंचिंदियवेउव्वयारीरस्सणं भंते !