SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ ओगाहणा ८०-अभिधानराजेन्द्रः- भाग 3 ओगाहणा के महालिया सरीरोगाहणा पण्णत्ता ? गोयमा! असुरकुमाराणं रयणीओ इति) इह यद्यपि ब्रह्मलोकस्योपरि लान्तको न समश्रेण्या देवाणं दुविहा सरीरोगाहणा पण्णता तं जहा भवधारणिज्जा य तथापीह शरीर-प्रमाणाचिन्तायामिदं द्विकं विवक्ष्यते द्विकपर्यन्त एव उत्तरवेउव्विया या तत्थ णं जा सा भवधारणिता सा जहण्णेणं हस्तस्य त्रुटिततया लभ्यमानत्वात् एवमुत्तरत्रापि द्विकचतुष्कादिपरिग्रहे अंगुलस्स असंखेजइभागं उक्कोसेणं सत्त रयणीओ / तत्थ णं कारणं वाच्यम् / तत्र ब्रह्मलोकलान्तकयोरुत्कर्षतया भव-धारणीयाः जा सा उत्तरवेउव्विया सा जहन्नेणं अंगुलस्स संखेज्जइभागं पञ्च रत्नयः एतच लान्तके चतुर्दशसागरोपस्थितिकान् देवानधिकृत्य उकोसेणं जोयणसयसहस्सं / एवं जाव थणियकुमारा / एवं प्रतिपादितमवसे यं शेषसागरोपमस्थितिष्वेवं येषां ब्रह्मलो के ओहियाण वाणमंतराणं / एवं जोइसियाण वि सोहम्मीसाण- सप्तसागरोपमाणि स्थितिस्तेषां षट् रतयः परिपूर्णा भवधारणीया। गदेवाणं एवं चेवउत्तरवेउदिवए जाव अचुओ कप्पो / नवरं येषामष्टौ सागरोपमाणि तेषां पञ्च हस्ता षट् हस्तस्यैकादशभागाः। येषां सणंकुमारभवधारणिज्जा जहन्नेणं अंगुलस्स असंखेज्जइभागं नवसागरोपमाणि तेषां पञ्च हस्ताः पञ्च हस्तस्यैकादशभागाः / येषां उक्कोसेणं छ रयणीओ / एवं माहिंदे वि बंभलोयलंतगेसु पंच दशसागरोपमाणि तेषां पञ्च हस्ताश्चत्वारश्चैकादशभागा हस्तस्य / रयणीओ महा-सुक सहस्सारेसु चत्तारि रयणीओ / लान्तके ऽपि येषां दशसागरोपमाणि स्थितिस्तेषामेतावती आणयपाणय-आरणअचुए य तिन्नि रयणीओ गेविज्जगक- भवें धारणीयोत्कर्षतो येषामेकादशसागरोपमाणि लान्तकस्थितिस्तेषां प्पातीतवेमाणि य देवपंचिंदियवे उटिवयसरीरस्स गं पञ्च हस्तास्वयौ हस्तस्येकादशभागाः। येषां द्वादशसागरोपमाणि तेषां भंते ! के महालिया सरीरोगाहणा पण्णत्ता ? गोयमा ! पञ्च हस्ता द्वौ च हस्तस्यैकादशभागौ / येषां त्रयोदशसागरोपमाणि तेषां गेविजगदेवाणं एगा भवधारणिज्जा सरीरोगाहणा पण्णत्ता सा पञ्च हस्ता एको हस्तस्यैकादशभागः / येषां चतुर्दशसागरोपमाणि जहनेणं अंगुलस्स असंखेजइभाग उक्कोसेणं दो रयणीओ। एवं स्थितिस्तेषां परिपूर्णा पञ्च हस्ता भवधारणीया (महा-सुक्कसहस्सारेसु अणुत्तरोववाइयदेवाण वि नवरं एका रयणी।। चत्तारि रयणीओ त्ति) महाशुक्रसहस्रारयोश्चतस्रो रतयः उत्कर्षतो असुरकु मारादीनां स्तनितकुमारपर्यवसानानां व्यन्तराणां भवधारणीया / एतच सहस्रारगतान् अष्टा-दशसागरोपमस्थितिकान् ज्योतिष्काणां सौधर्मेशानदेवानां प्रत्येकं जघन्या भवधारणीया देवानधिकृत्योक्तं वेदितव्यम्। शेषसागरोपमस्थितिष्वेवम्।येषां महाशुक्रे वैक्रियशरीरावगाहना अड्गुलासंख्येयभागप्रमाणा ! सा चोत्पत्तिसमये कल्पे चतु-र्दशसागरोपमाणि स्थितिस्तेषामुत्कर्षतो भवधारणीया द्रष्टव्या। उत्कृष्टाः सप्त रत्नयः उत्तरवैक्रिया जघन्या अड्गुलसंख्येय परिपूर्णाः पञ्च हस्ताः / येषां पञ्चदशसागरोपमाणि तेषां चत्वारो हस्तास्वयश्च हस्तस्यैकादशभागाः / येषां षोडशसागरोषमाणि तेषां भागमात्रा उत्कृष्टा भोजनशतसहस्रम् (उ-त्तरवेउव्विया जाव अचुओ चत्वारो हस्ता द्वौ च हस्तस्यैकादशभागौ। येषां सप्तदशसागरोपमाणि कप्पोत्ति) उत्तरवैक्रि यासंभवात् / एतय प्रागेदोक्तं सर्वत्र तेषां चत्वारो हस्ता एको हस्तस्यैकादशभागः / सहस्रारेऽपि येषां जघन्यतोऽङ्गुलासंख्येयभागमाना उत्कर्षतो योजनलक्षम् / सप्तदशसागरोपमाणि तेषामेतावती भवधारणीया / येषां पुनः सहस्रारे बवधारणीया तु विचित्रा ततस्तां पृथगाह (नवरमित्यादि) नवरमयं पूरिपूर्णान्यष्टादशसागरोपमाणि स्थितिस्तेषां परि-पूर्णाश्चत्वारो हस्ता भवधारणीयां प्रति विशेषः सनत्कुमारे कल्पे जघन्यतोऽङ्गुला भवधारणीया (आणयपामयआरणअचुएसु तिन्नि रयणीओ त्ति) संख्येयभागः उत्कर्षतः षट्रतयः (एवं माहिदेवि इति) एवमुक्तेन प्रकारेण आनतप्राणतारणाच्युतेषु तिस्रो रतय उत्कृष्टा भवधारणीया एतच्चाच्युते जघन्या उत्कृष्टा च भवधारणीया महेन्द्रकल्पेऽपि वक्तव्या / एतच कल्पे द्वाविंशतिसागरोपमस्थितिकान् देवानधिकृत्योक्तं द्रष्टव्यं, समसागरोपमस्थितिकान् देवानधिकृत्योक्तमवसेयं व्यादिसागरोपम शेषसागरोपमस्थितिष्वेवम् / येषामानतेऽपि कल्पपरिपूर्णानि स्थितिष्वेव येषां सनत्कुमारमाहेन्द्रकल्पयोर्दै सागरोपमस्थिती किञ्चित्समधि-कानि वाऽष्टादशसागरोपमाणि स्थितिस्तेषां तेषामुत्कर्षतो भवधारणीया परिपूर्णसप्तहस्तप्रमाणा येषां त्राणि परिपूर्णाश्चत्वारोहस्ताः उत्कृष्टा भवधारणीया। येषां पुनरेकोनविंशतिसासागरोपमाणि तेषां षट्हस्ताश्चत्वारश्च हस्तस्यैकादशभागाः। येषां चत्वारि गरोपमाणि तेषां त्रयो हस्तास्त्रयश्च हस्तस्यैकादशभागाः। प्राणतेऽपि कल्पे सागरोपमाणि तेषां षट् हस्तासयो हस्तस्यैकादशभागाः / येषां पञ्च येषामेकोनविंशतिसागरोपमाणि स्थितिस्तेषामेतावती च भवधारणीया। सागरोपमाणि तेषां षट् हस्ताः द्वौ च हस्तस्यैकादशभागौ / येषां षट् येषां पुनः प्राणते कल्पे विंशतिसागरोपमाणि स्थितिस्तेषां त्रयो हस्ता द्वौच सागरोपमाणि तेषां षट् हस्ता एकस्य हस्तस्यैकादशभागाः / येषां तु हस्तस्यैकादशभागौ / येषामारणेऽपि कल्पे विंशतिसागरोपमाणि परिपूर्णानि सप्तसागरोपमाणि स्थितिस्तेषां परिपूर्णा षट् हस्ता स्थितिस्तेषामेतावती भवधारणीया। येषां पुनरारणेऽपि कल्पे एकविंशतिभवधारणीया। उक्तं च "अइरयिगंठिइजेसिं, सणंकुमारे तहेव माहिंदे। सागरोपमाणि स्थितिस्तेषां त्रयो हस्ता एकस्य हस्तस्यैकादशभागा रयणीछछ तेसिं, भागचउक्काहियं देहो / 1 / तत्तो अयरे अयरे, भागो भवधारणीया। अच्युतेऽपि कल्पे येषामे कविंशतिःसागरोपमाणि एक्कक्कओ पडइ जाव / सागरसत्तठिईणं, रयणीछक्कं तणुपमाणं // 2 // " स्थितिस्तेषामतावत्येव भवधारणीया येषां पुनरच्युते कल्पे इह जघन्या भवधारणीया सर्व-त्राप्युगुलसंख्येयभागप्रमाणा! सा च द्वाविंशतिसागरोपमाणि स्थितिस्तेषामुत्कर्षतोभवधारणीया। परिपूर्णास्त्रयो प्रतीतेति तामवधार्योत्कृ-ष्टां प्रतिपादयति / (बंभलोगलंतगेसु पंच / हस्ताः "गेविजकप्पातीतेत्यादि" भावितम् / नवरम् (उक्कोसेणं दो
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy