________________ ओगाहणा ८१-अभिधानराजेन्द्रः- भाग 3 ओगाहणा रयणीओत्ति) एतन्नवमेग्रैवेयके एकत्रिंशत्सागरोपमस्थितिकान् देवान | रीरस्स के महालिया सरीरोगाहना पणत्ता? सरीरप्पमाणमित्ता प्रतिद्रष्टव्यं / शेषसागरोपमस्थितिष्वेवम्। प्रथमे ग्रैवेयके येषां द्वाविंशति- विक्खंभवाहल्लेणं / आयामेणं जहन्नेणं अंगुलस्य असंखेजड़सागरोपमाणि स्थितिस्तेषां त्रयोहस्ता भवधारणीया / येषां पुनस्तत्रैव भागो उकोसेणं लोगंताओ लोगते / एगिदियस्स णं भंते / त्रयोविंशतिसागरोपमाणि स्थितिस्तेषां द्वौ हस्तौ अष्टौ हस्तस्यैकादश- मारणंतियसमुग्घाएणं समोहयस्स तेया सरीरस्स के महालिया भागाः। द्वितीयेऽपि ग्रैवेयके येषां त्रयोविंशतिसागरोपमाणि स्थितिस्तेषा- सरीरोगाहणा पणत्ता? गोयमा ! एवं चेव जाव पुढवी आउ तेउ मेतावती भवधाणीया / येषां पुनस्तत्र चतुर्विशतिसागरोपमाणि वाउ वणस्सइ-काइयस्स / वेइंदियस्स णं भंते ! मारणंतियस्थितिस्तेषां द्रौ हस्तौ सप्त च हस्तस्यैकादशभागा भवधारणीया / समुग्घाएणं समोहयस्स तेया सरीरस्स के महालिया सरीरोगाहणा तृतीयेऽपि ग्रैवेयके येषां चतुर्विशतिसागरोपमाणि स्थितिस्तेषामेतावत्येव पण्णत्ता? गोयमा ! सरीरप्पमाणमित्ता विक्खंभबाहल्लेणं / भवधारणीया। येषां पुनः पञ्चविंशतिसागरोपमाणि तत्र स्थितिस्तेवां द्वौ आयामेणं जहन्नेणं अंगुलस्स असंखेनइभागं / उक्कोसेणं हस्तौ षट् हस्तस्यैकादशभागा भवधारणीया। चतुर्थेऽपिं ग्रैवेयके येषां तिरियलोगाओ लोगंतो एवं जांव चउरिंदियस्स / / पञ्चविंशतिसागरोपमाणि स्थितिस्तेषामेतावती भवधारणीया / येषां जीवस्स नैरयिकत्वादिविशेषणाविवक्षायां सामान्यतः संसारिणो, पुनस्तत्र षड्विशतिसागरोपमाणि स्थितिस्तेषां द्वौ हस्तौ पञ्च णमिति वाक्यालङ्कारे / मारणान्तिकसमुद्धातेन वक्ष्यमाणलक्षणेन हस्तस्यैकादशभागाः। पञ्चमेऽपि ग्रैवेयके येषां षड्विशतिसागरोपमाणि समवहतस्य सत्ता (के महालिया इति) किं महती किं प्रमाण-महत्वा तेषामेतावती। येषां तु तत्र सप्तविंशतिसागरोपमाणि तेषां द्वौ हस्तौ चत्वारो शरीरावगाहना। शरीरमौदारिकादिकमप्यस्तित आह। तेजसः शरीरस्य हस्तस्यैकादशभागाः भवधारणीया ! षष्ठेऽपि ग्रैवेयके येषां सप्तविंशति प्रज्ञप्ता ? भगवानाह ! गौतम ! शरीरप्रमाणमात्रा विष्कम्भबाहुल्येन / सागरोपमाणि तेषामेतावत्येव भवधारणीया / येषां पुनस्तत्राष्टा विष्कम्भश्श्च बाहुल्यं च विष्कम्भबाहुल्यं समाहारो द्वन्द्वस्तेन विष्कम्भेन विंशतिसागरोपमाणि स्थितिस्तेषां द्वौ हस्तौ त्रयो हस्तस्यैकादशभागाः बाहुल्येन चेत्यर्थः / तत्र विष्कम्भ उदरादिविस्तारः बाहुल्यमुरः पृष्ठस्थूलता आयामो दैय॑म / तत्र आयामेन जघन्यतोऽङ्गलस्यासंख्येयभागः / भवधारणीया / सप्तमेऽपि ग्रैवेयके येषामष्टाविंशतिसागरोपमाणि अङ्गलासंख्येयभागप्रमाणा। इयं च एकेन्द्रियस्यैकेन्द्रियेत्यासन्नमुत्पाद्यतेषामेतावती / येषां पुनस्तत्र एकोनत्रिंशत्सागरापेमाणि तेषां भव मानस्य द्रष्टव्या। उत्कर्षतोलोकान्ताल्लोकान्तः। किमुक्तं भवति। अधोधारणीया। द्वौ हस्तौ द्वौ च हस्तस्यैकादशभागौ ! अष्टमेऽपि ग्रैवेयके येषां लोकान्तादारभ्य यावदूर्वलोकान्तः ऊर्ध्वलोकान्तादारभ्य यास्थितिरेकोनत्रिंशत्सागरोपमाणि तेषामेतावत्प्रमाणा येषां पुनस्तत्र वदधोलोकान्तस्तावत्प्रमाणा इति। इयं च सूक्ष्मस्य बादरस्य एकेन्द्रियस्य त्रिंशत्सागरोपमाणि स्थितिस्तेषां द्वौ हस्तौ एकस्य हस्तस्यैकादश वेदितव्या न शेषस्यासम्भवात्। एकेन्द्रिया हि सूक्ष्मा बादराश्च यथायोगं भागाभवधारणीया। नवमेऽपि ग्रैवेयके येषां स्थितिरित्रशत्सागरोपमाणि समस्तेऽपि लोके वर्तन्ते न शेषास्ततो यदा सूक्ष्मो बादरो वा तेषां भवधारीणीया एतावत्प्रमाणा। येषां पुनरेकत्रिंशत्सागरोपमाणि तत्र एकेन्द्रियोऽधोलोके वर्तमानः उर्ध्वलोकान्ते सूक्ष्मतया बादरतया वोत्पत्तुस्थितिस्तेषां परिपूर्णी द्वौ हस्तौ भवधारणीया (एवं अणुत्तरे इत्यादि) एवं मिच्छन्ति अवलोकान्ते वा वर्तमानः सूक्ष्मो बादरो वा अधोलोकान्ते ग्रैवेयकोक्तेन प्रकारेण अनुत्तरोपपातिकदेवानामपि सूत्रं वक्तव्यं सूक्ष्मतया बादरतया चोत्पत्स्यते तदा तस्य मारणान्तिकसमुद्धातेन नवरमुत्कर्षतो भवधारणीया / एका रत्निहस्तोवक्तव्यः / एतच्च समवहतस्य यथोक्तप्रमाणा तैजसशरीरावगाहना भवति / एतेन त्रयास्त्रिंशत्सागरोपमस्थितिकान्प्रति ज्ञातव्यं येषां पुनर्विजयादिषु चतुषु / पृथिव्यप्तेजोवायुवनस्पतिसूत्राण्यपि भावितानि द्रष्टव्यानि / तथा विमानेषु एकत्रिंशत्सागरोपमाणि स्थितिस्तेषां परिपूर्णी द्रौ हस्तौ हिसूक्ष्मपृथिवीकायिकेऽधोलोके अर्श्वलोके वा वर्तमानो यदा सूक्ष्मभवधारणीया। येषां पुनस्तत्रैव मध्यमा द्वात्रिंशत्सागरोपमाणि स्थितिस्तेषां पृथिवीकायिकादितया बादरवायुकायिकतया वा ऊर्ध्वलोकेऽधोलोके वा एको हस्त एकस्य हस्तस्यैकादश भागो भवधारणीया / येषां पुनस्तत्र समुत्पत्तुमिच्छति तदा भवति तस्य मारणान्तिकसमुद्धातेन समवहतम्योसर्वार्थसिद्धे महाविमाने त्रयास्त्रिंशत्सागरोपमाणि तेषामेको हस्तो त्कर्षतो लोकन्तात्लोकान्तं यावत्तैजसशरीरावगाहना। एवमप्कायिकाभवधारणीया / जघन्या सर्वत्राङ्गुलासंख्येयभागमात्रा / तदेवमुक्तानि | दिष्वपि भाव्यम् / द्वीन्द्रियसूत्रे आयामेन जघन्यतोऽङ्गुलासंख्येयभागवैक्रियशरीरस्यापि विधिसंस्थानावगाहनाप्रमाणानि / / प्रभार्णो, यदा अपर्याप्तो द्वीन्द्रियोऽङ्खलासंख्येयभागप्रमाणौदारिकशरीरः (11) आहारकशरीरस्यावगाहना मानं यथा। स्वप्रत्यासन्नप्रदेशे एकेन्द्रियादितयोत्पद्यते तदाऽवसेया। अथवा यस्मिन् आहारगसरीरस्सणं भंते! के महालिया सरीरोगाहना पणत्ता?| शरीर स्थितः सन मारणान्तिकसमुद्धातं करोति तस्मात शरीरात गोयमा ! जहण्णेणं देसूणा रयणी उक्कोसेणं पडिपुणा रयणी।। मारणान्तिकसमुद्धातवशाहिर्विनिर्गततैजसशरीरस्यायामविष्कम्भवि(जहन्नेणं देसूणा रयणीइति) आहारकशरीरस्य जघन्यतोऽवगाहना देशोना स्तारैरवगाहना चिन्त्यते न तच्छरीरसहितस्य, अन्यथा भवनकिञ्चिदूनारलिहस्तः तथाविधप्रयत्नभावप्रारम्भसमयेऽपितस्या एतावत्या | पत्यादेर्यजघन्यतोऽङ्गुलासंख्ये यभागत्वं वक्ष्यते तद्विरुध्येत / एवाभावात्। तदेवमुक्तान्याहारक-शरीरस्य विधिसंस्थावगाहनामानानि / / भवनपत्यादिशरीरराणां सप्तादिहस्तप्रमाणत्वात् / ततो महाकायोऽपि (12) तैजसशरीरस्यावगाहनामानमाह / / दीन्द्रियो यदा स्वप्रत्यासन्ने देशे एकेन्द्रियतयोत्पद्यते तदाऽप्यनु जीवस्सणं भंते ! मारणंतियसमुग्घाएणं समोहयस्स तेयास-1 लासंख्येयभागप्रमाणा वेदितव्या / उत्कर्षतस्तिर्यग्लोकाल्लोकान्तः /