SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ ओगाहणा 82 - अमिधानराजेन्द्रः - भाग 3 ओगाहणा किमुक्तं भवति तिर्यग्लोकादधोलोकान्त अवलोकान्तोवायावता भवति | असंखेजइभागं उक्कोसेणं अहे जाव तचाए पुढवीहेठिल्ले चरिमंते तावत्प्रमाणा इत्यर्थः / कथमेतावत्प्रमाणेति चेदुच्यते इह द्वीन्द्रिया| तिरियं जाव सयंभूरमणसमुदस्स बाहिरिल्ले देइयंते उड्डे जाव एकेन्द्रियेष्वप्युत्पद्यन्ते / एकेन्द्रिवाश्च सकललोकव्यापिनस्ततो यदा | इसीपभारा पुढवी। एवं जाव थणियकुमारो वाणमंतरजोइसियसोहतिर्यग्लोक स्थितो द्वीन्द्रियाः उर्वलोकान्ते अधोलोकान्ते वा| म्भीसाणगा य एवं चेव / सणंकुमारदेवस्स णं भंते ! मारणंतियएकेन्द्रियतया समुत्पद्यते तदा भवति तस्य मारणान्तिकसमुद्धात समुग्घाएणं समोहयस्स तेयासरीरस्स के महालिया सरीरोगाहणा समवहतस्य यथोक्त प्रमाणा तैजसशरीराव गाहना। तिर्यग्लोकग्रहणं च | पण्णता? गोयमा! सरीरप्पमाणामित्ता विक्खंभवाहल्लेणं। आयामेणं प्रायस्तेषां तिर्यग्लोकस्वस्थानमिति कृतमन्यथा अधोलोकैकदेशे- जहन्नेणं अंगुलस्से असंखे जइभागं / उक्कोसेणं अहे जाव ऽप्यधोलौकिकग्रामादौ अर्वलोकैकदेशेऽपि पण्डकवनादौ द्वीन्द्रियाः। महापातालाणं दोचे तिभागे तिरियं जाव सयंभूरमणसमुद्धे / उर्ल्ड सम्भवन्ति इति तदपेक्षयाऽतिरिक्तापि तैजसशरीरायवगाहना द्रष्टव्या / / जाव अचुओ कप्पो / एवं जाव सहस्सारदेवस्स / आणयदेवस्स णं एवं त्रिचतुरिन्द्रियसूत्रे अपि भावनीये॥ भंते।मारणंतिय-समुग्धाएणं समोहयस्स तेयासरीरस्स के महालिया नेरइयस्स णं भंते ! मारणं तियसमुग्घाएणं समोहयस्स सरीरोगाहणा पण्णत्ता ? गोयमा ! सरीरप्पमाणमित्ता विक्खंभतेयासरीरस्स के महालिया सरीरोगाहणा पण्णत्ता ? गोयमा ! बाहल्लेणं आयामेणं जहन्नेणं अंगुलस्स असंखेज्जइमागं / उक्कोसेणं सरीरप्पमाणमेत्ता विकं भमाणवाहल्लोणं आयामेणं जहन्नेणं जाव अहो लोइयगामा। तिरियं जाव मणुस्सखेत्ते उड्डुंजाव अचुओ सातिरेगं जोयणसहस्सं उक्कोसेणं अहे जाव अहे सत्तमा पुढवी | कप्पो / एवं जाव आरणदेवस्स अचुयदेवस्स वि एवं चेव नवरं उर्ल्ड तिरियं जाव सयं भुरमणे समुद्दे उहं जाव पंड गक्वणे जाव सगाई विमाणइं / गेविजगदेवस्स णं मंते ! मारणंतियपुक्खरयणीओ पंचिदियतिरिक्खजोणियस्स णं भंते !| समुग्घाएणं समोहयस्स तेयासरीरस्स के महालिया सरीरोगाहणा मारणंतियसमुग्धारणं समोहयस्स तेयासरीरस्स के महालिया पण्णता ? गोयमा! सरीरप्पमाणमेत्ता विक्खंभेणं बाहल्लेणं आयामेणं सरीरोगाहणा पणत्ता? गोयमा! जहा बेइंदियसरीरस्स।। / जहनेणं विजाहरसेढीओ उक्कोसेणं जाव अहो लोइयगामा। तिरियं नैरयिकसूत्रे आयामेन जघन्यतो यत्सातिरेकं योजनसहस्रमुक्तं तदेवं | जाव मणुस्सखेत्ते / जाव सगाई विमाणाई अणुत्तरोववाइयस्स वि परिभावनीयम् / इह वलयामुखादयश्चत्वारः पातालकलशा लक्षयोजना- एवं चेव // वगाहयोजनसहस्रबाहल्यठिक्करिकास्तेषामधनिभागो वायुपरिपूर्ण | मनुष्यस्योत्कर्षतः समयक्षेत्रात् समयप्रधानं क्षेत्रं मयूरव्यंसकादिउपरितनस्त्रिभाग उदकपरिपूर्णो मध्यस्त्रिभागो वायूदकययोरुत्सरणाप-| त्वान्मध्यमपदलोपी समासः / यस्मिन अर्धतृतीये द्वीपप्रमाणे सरणधर्मस्तत्र यदा कश्चित्सी मन्तकादिषु नरकेन्द्रकेषु वर्तमानों सूर्यादिक्रियाव्यङ्गयः समयो नाम कालद्रव्यमस्ति तत्स मयक्षेत्रं नेरयिकपातालकलशप्रत्यासन्नवीच स्वायुः क्षयादुवृत्यापातालक-| मानुषक्षेत्रमिति भावः तस्माद्यावदध वा लोकान्तस्तावत्प्रमाणा लशकुड्यं योजनसहस्रबाहुल्यं भित्वा पातालकलशमध्ये द्वितीये तृतीये| मनुष्यस्याष्येकेन्द्रियेषत्पादसंभवात् / समयक्षेत्रग्रहणं समयक्षेत्रादन्यत्र या त्रिभागे मत्स्यतयोत्पद्यते तदा भवति सातिरेकयोजनसहस्रमाना। मनुष्यजन्मनः संहरणस्य वा संभवेनातिरिक्ताया अवगाहनाया असंभवात् नैरयिकस्य मारणान्तिकसमुद्धातसमवहतस्य जघन्या तैजसशरीराव- असुरकुमारादिस्तनितकुमार पर्यवसाना भवनपतिव्यन्तरज्योतिष्कसौ गाहना। उत्कर्षतोयावदधःसप्तमपृथ्वीतिर्यक्यावत्स्वयंभूरमणपर्यन्तमूर्ध्वं | धर्मेशानदेवानां जघन्यतोऽङ्गुलासंख्येयभागः कथमिति चेदुच्यते / एते यावत्पण्डकवने पुष्करिण्यस्तावद् द्रष्टव्या। किमुक्तं भवत्यधः सप्तम-| ह्येकेन्द्रियेषूत्पद्यन्ते ततो यदाते स्वाभरणेप्वङ्गदादिषु कुण्डलादिषु वा ये पृथिव्या आरभ्य तिर्यक् यावत्स्वयंभूरम णपर्यन्त उद यावत्पण्डकवने मणयः पद्मरागादयः तेषु गृधा मूर्छितास्तदध्यवसायिनस्तेष्वेव पुष्करिण्यस्तावत्प्रमाणा एतावती च तदा लभ्यते यदाऽधः सप्तमपृथिवी- शरीरस्थेप्वाभरणादिषु पृथिवीकायिकत्वेनोत्पद्यते तदा भवति नारकः स्वयंभूरमणसमुद्रपर्यन्तं मत्स्यतयोत्पद्यते पण्डकवने पुष्करिणीषु | जघन्यतोऽङ्गुलासंख्येयभागप्रभाणा तैजसशरीरावगाहना / अन्ये चेति तिर्यकपञ्चेन्द्रियस्योत्कर्षतस्तिर्यग्लोकान्तोऽत्रापि भावना | त्वन्यथाऽव भावनिकां कुर्वन्ति सा च नातिश्लिष्टेति न लिखिता न च द्वीन्द्रियवत्कर्तव्या तिर्यक्पञ्चेन्द्रियेषूत्पादसम्भवात्। दूषिता कुमार्ग न हि तित्यक्षुः पुनस्तमनुधावतीति न्यायानुसरणात् / मणुस्सस्सणे भंते! मारणंतियससुग्घाएणंसमोहयस्स तेयासरीरस्स | उत्कर्षतो यावदधस्तृतीयस्याः पृथिव्या अधस्तनश्थरमान्तस्तिर्यक केमहालिया सरीरोगाहना पण्णत्ता ? गोयमा! समयखित्ताओ लोगंतो।। यावत्स्वयंभूरमणसमुद्रस्य बाह्यो वेदिकान्तः वं यावदीषत्प्राग्भारा असुरकुमारस्सणं भंते ! मारणं तियसमुग्धाएणं समोहयस्स | पृथिवी तावद्दष्टव्या कथमिति चेतदुच्यते / यदा भवनपत्यादिको तेयासरीरस्स के महालिया सरीरोगाहणा पण्णत्ता ? गोयमा !| देवस्तृतीयस्थाः पृथिव्या अधस्तनंचरमान्तंयावत्कुतश्चित्प्रयोजनवशात् सरीरप्पमाणमित्ता विक्खंभवाहल्लेणं आयामेणं जहन्नेणं अंगुलस्स| गतिभवति तत्र च गतः सन् कथमपि स्वायुःक्षयान्मृत्वा तिर्यकस्वयंभूरमण
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy