________________ एसिय 75 - अमिधानराजेन्द्रः - भाग 3 सूत्र०२ श्रु०१अ०। सम्बधिनि स्रक्चन्दनादिसुखानुभवादौ च वाच० / ऐहिकमेव चक्रं एसिया-अव्य० (एषित्वा) अन्वेष्यत्यर्थे, "सुविसुद्धमेसिया' सांसारिकसुखहेत्वादिति। आ० म०प्र०। . सुविशुद्धमुत्पादनादोषरहिततयैषणादोषपरिहारेणैषित्वाऽन्चि-ष्येति।। ऐ-अव्य० (अयि) इण इन।अयौ वैत् 8111166 / इति प्राकृतसूत्रेणाआचा०१ श्रु००६ अ०४ उ०। यिशब्दे आदेः स्वरस्य परेण सस्वरव्यञ्जनेन सह वा ऐकारः / प्रा० / एहंत-त्रि० (एधयत्) अनुभवति, "दीसंति दुहमेहता' दुःख- | प्रवे, अनुनये, सम्बोधने, अनुरागेचा वाच०। "ऐवीहेमि" अइउम्मत्तिए क्लेशलक्षणमेधयन्तोऽनेकार्थत्वादनुभवन्त इति। दश०६ अ०। वचनादैकारस्यापि प्राकृते प्रयोगः प्रा० एडिय-त्रि० (ऐहिक) इह भवः कालाहा, इहलोकभवे, गृहीतशरीर इति श्रीमत्सौधर्मवृहत्तपागच्छीय-कलिकालसर्वज्ञश्रीमद्भट्टारक-जैन श्वेताम्बराचार्यश्रीश्री 1008 श्री विजयराजेन्द्रसूरिविरचिते अमिधानराजेन्द्र एकारादिशब्दसङ्कलनं समाप्तम्