________________ गोमय 956 - अभिधानराजेन्द्रः - भाग 3 गोयम दिय रातो गोमएणं, चउक्नभयणा तु जा वणे वुत्ता। एत्तो एगतरेणं, मक्खेताऽऽणादिणो दोसा।।२१६|| चउक्कभयणा चउभंगो, ततियउद्देसए जा वणे वुत्ता इहं पि सन्चेव। तचुप्पतितं दुक्खं, अभिभूतो वेयाणाएँ तिव्वाए। अवाणो अच्चहितो,तं दुक्खहियासते सम्म // 217 / / अव्वोच्छित्तिणिमित्तं,जीयट्ठाए समाहिहेउवा। एतेहिं कारणेहिं, जयणा आलिंपणं कुज्जा / / 218|| पूर्ववत्। गोमयगहणे इमा विहि अभिणववोसट्ठाऽसति, इतरे उवयोगकाउ गहणं तु। माहिस असतीगव्वं, अणातवत्थं व विसघाती॥२१॥ वोसिरियमेत्तं घेत्तव्वं, तं बहुगुणं, तस्सासति इयरं चिरकालवोसिरियं तं पिउवओगं करेंतु गहणं, दिणसंसत्तं पि माहिसंघत्तव्यं, माहिसाऽसति गव्वं,तं पिअणातवत्थं, छायायामित्यर्थः। तं असुसिरं विसघाती भवति, आतवत्थं पुण सुसिरं, सण गुणकारी। नि०चू०१२ उ०। गोमयकीडय पुं०(गोमयकीटक) चतुरिन्द्रियजीवविशेषे, जी०१ प्रतिका गोमयणस्सिय पुं०(गोमयनिश्रित) कुन्थुपनकादिषु जीवेषु, आचा०१ श्रु०१ अ०४ उ० गोमाणसिया स्त्री०(गोमानसिका) शय्यारूपे स्थानविशेषे, जी०३ प्रति० / "गोमाणसिया च तत्तिया' तावन्मात्रा एकोनपञ्चाशत् / जी०३ प्रतिका राग गोमाणसी स्त्री०[गोमा(पा)नसी] शय्यारूपे स्थानविशेषे, जी०३ प्रति० जंग गोमिअ पुं०(गौल्मिक) गुल्मेन चरन्तीति गौल्मिका: / स्थानरक्षपालेषु, बृ०३ उ०। बद्धस्थानेषु, बृ०१ उ०। गुप्तिपालेषु, प्रश्न०३ आश्रद्वार। ये राज्ञ: पुरुषा: स्थानकं बध्वा रक्षयन्ति। वृ०१ उ०। गांमिकमंडोवगरण न०(गौल्मिकभाण्डोपकरण) गौल्मिकपरिच्छद विशेषे, प्रश्न०३ आश्र० द्वार। गोमिय त्रि०(गोमत्) गावोऽस्य सन्तीति गोमान् / गोस्वामिनि, 'गोहिं गोमिए" अनु०॥ "गोमिया सुकिलिया कसिणवत्थमित्तं तेहिं घेप्पंति" नि०चू०२ उ०। गोमुत्तिया स्त्री०(गोमूत्रिका) गोर्वलीवईस्य मूत्रणं गोमूत्रिका / गोप्रश्रवणोत्सर्गे, तदाकारा गोचरभूमिरपि गोमूत्रिका | ग०२ अधिo उत्तका वक्रायां कुटिलायां गृहपङ्क्तौ, दशा०७ अ० पञ्चा०। बृल।स्था०। अष्टानां गोचरभूमीनामन्यतमस्यां भूमौ, "आइओ सन्नियट्टइ गोमुत्तिया वंको।" पं०व०२द्वार। गोमूत्रिका च परस्पराभिमुखगृह-पङ्क्तव्यामपङ्क्तयेकगृहं गत्वा दक्षिणपतयेकगृहे यातीत्येवं क्रमेण श्रेणिद्वयसमाप्तिकरणे भवति। ध०२ अधिo गोमुह पुं०(गोमुख) आदिनाथस्य यक्षे, स च सुवर्णो गजवाहनश्चतुर्भुजो वरदाक्षमालिकायुक्तदक्षिणपाणिद्वयो मातुलिङ्गपाशकान्वितवामपाणि द्वयश्च। प्रव०२३ द्वार। आ०क०। गोमुखद्वीपवासिनि मनुष्ये च। स्था, ठा०२ उ०। प्रज्ञा०ा श्रीऋषभस्य अयोध्यास्थसङ्करक्षके यक्षे, ती०१३ कल्पा गोमुहदीव पुं०(गोमुखद्वीप) शष्कुलिकरणस्य परतोऽन्तीपे, स्था० 4 ठा०२ उ०। ('अंतरदीव' शब्दे प्रथमभागे 66 पृष्ठेऽस्य वक्तव्यतोक्ता) गोमुही स्त्री०(गोमुखी) वाद्यभेदे, “सज्जं रखइ मुअंगो गोमुही' अनु०। सा० गोमुखी लोकतोऽवसेया। राग आन्चूला गोमेज पुं०(गोमेद) मणिभेदे, सूत्र०२ श्रु०३ अ०। "गोमेजरायरूपए" उत्त०२ अ०रा०ा प्रज्ञाला "गोमेजमया इंदकीला'' गोमेदकरत्नमयी इन्द्रकीला। रा०। गोमेह पुं०(गोमेध) श्रीनेमिजिनस्य यक्षे, स च त्रिमुख: श्यामकान्ति: पुरुषवाहन: षड्भुजो मातुलिङ्गपरशुचक्रान्वितदक्षिणकरत्रयो नकुलशूलशक्तियुक्तो वामपाणित्रयश्च / प्रश्न०१ आश्रद्वार। गोम्मिय पुं०(गौल्मिक) गोमिअ'शब्दार्थे, बृ०३ उ०। गोम्ही स्त्री०(गोही)कर्णशृगालाख्ये व्य००७ उ० प्रज्ञा०। त्रीन्द्रिय जीवभेदे, जी०१ प्रति। अनु०॥ नि०चू०। बृ०| गोय पुं०(गोद)उदुम्वरादिफले, आव०६ अ० प्रज्ञा०) *गोत्र न०। उचनीचकुलोत्पत्तिलक्षणे पर्यायविशेषे, पं०सं०३ द्वार। गोयम पुं०(गोतम) गोभिस्तमो ध्वस्तं यस्य / पृषो०। मुनिभेदे, वाचा ह्रस्वे बलीवर्दै च। औ० / गौतमस्य ऋषेरपत्यं गौतमः।"ऋष्यन्धकवृष्णिकुरुभ्यश्च"।४।१।११४।(पाणि)इत्यण् प्रत्यय:। नं०। गौतमर्षे सन्ताने, तेच क्षत्रियादयो यथासुव्रतनेमीजिनौ नारायणपद्मवर्जवासुदेवबलदेवा इन्द्रभूत्यादिगणनाथत्रयम् / स्था० "जे गोयमा ते सत्तविहा पण्णत्ता। तं जहा-ते गोयमा ते गग्गा भारवाया ते अंगिरसा ते सक्कराभा ते भक्खराभातेउदत्ताभा।" स्था०७ ठा०ा आचूला आ०म०। 'गोयमो य गोत्तेणं' गौतमो गोत्रेण, गोतमाह्वयर्वशजात इत्यर्थः / जं०१ वक्ष० गौतमस्वामिवर्णकःतेणं काले णं ते णं समए णं समणस्स भगवओमहावीरस्स जेटे अंतोवासी इंदभूती णामं अणगारे गोयमगोत्ते णं सत्तुस्सेहे समचउरंससंठाणसं ठिए वज़रिसहणारायसंघयणे कणगपुलगणिघसपम्हगोरे उग्गतवे दित्ततवे तत्ततवे महातवे उराले घोरे घोरगुणे घोरतवस्सी धोरबंभचेरवासी उच्छूढसरीरे संखित्तविउतेउलेस्से चउद्दसपुथ्वी चउणाणोवगए सव्वक्खरसण्णिवातीसमणस्स भगवओ महावीरस्स अदूरसामंते उडजाणू अहोसिरे झाणकोहोवगए संजमेणं तवसा अप्पाणं भावेमाणे विहरइ॥ (तेणमित्यादि) तेन कालेन तेन समयेन श्रमणस्य भगवतो महावीरस्य (जेडे ति) प्रथमः (अंतेवासि त्ति) शिष्य: / अनेन पदद्वयेन तस्य सकलसङ्घनायकत्वमाह। (इंदभूइत्ति) इन्द्रभूतिरितिमातृपितृकृतं नामधेयम् (नामं ति) विभक्तिविपरिणामात् नाम्नेत्यर्थः। अन्तेवासी किल विवक्षया श्रावकोऽपि स्यादित्यत आह-(अणगारे ति) नास्यागारं विद्यत इत्यन