________________ गोत्तास 955 - अमिधानराजेन्द्रः - भाग 3 गोमय वकाले चानेन महापापसत्त्वेनाराज्या गावस्त्रासिताः, यौवने चायं | सूक्ष्मस्तद्वत् / स्था०५ ठा०२ उ० रा०| गोमांसान्येकधा भक्षितवान्, ततो नारको जातः, ततो वाणिजग्रामनगरे | गोपुट्ठय न०(गोपृष्ठक) गोपृष्ठात्पतितेपानके, भ०१५ श०१ उ०। विजयसार्थवाहभद्राभाययोरुज्झितकाभिधानः पुत्रा जातः, स च | गोपुर न०(गोपुर) गोभिः पूर्यते इति गोपुरम्। प्रतोलीद्वारे, उत्त०६ अ०) कामध्वजगणिकार्थे राज्ञा तिलशो मांसच्छेदनेन तत्स्वादनेन च चतुष्पथे ___ प्रतोलीकपाटमित्यन्ये। प्रश्न०१ आश्रद्वार / प्राकारद्वारे, रा०ा ज्ञा०। विडम्ब्य व्यापादितो नरकं जगामेति / स्था०१० ठा०। विपा० ] पुरद्वारे, चं०प्र०४ पाहु। “पागारं कारइत्ताणं, गोपुरट्टालगणिय'।(१८) (गोत्रासवक्तव्यताप्रतिबद्धं द्वितीयमध्ययनं सर्व द्रष्टव्यम्। कर्मविपाक- उत्त०६ अ० दशानां द्वितीयाऽध्ययनसूत्रम्"उज्झियय" शब्दे द्वितीयभागे७४६ पृष्ठे | गोप्पय न०(गोष्पद) गोपदमिते क्षेत्रे,"जहा समुद्दो तहा गोप्पयं" अनु०॥ उक्तम्। गोप्पलेहिया स्त्री०(गोप्रलेह्या) अल्पशादला सक्षारां वा यां भूमिं गाव: गोथुभ पुं०(कौस्तुभ) मणिविशेष, स०) प्रलिहन्ति तस्याम्, आचा०२ चू० *गोस्तूप पुं०। प्राच्या लवणसमुद्रमध्यवर्तिनि प्रथमवेलन्धरनाग- | गोप्फणा स्त्री०(गोफणा) चर्मदवरिकामयेऽर्थे 'गोफण' इति प्रसिद्धे, स० राजनिवासभूतपर्वते, स०५२ सम०। स्था०। प्रथमवेलन्धरनागराजे, | गोबहुल पुं०(गोबहुल) शरवणसन्निवेशवासिनि स्वनामख्याते ब्राह्मणे, जी०३ प्रतिका स०। एकादशजिनस्य प्रथमशिष्ये, अस्य द्वितीयं नाम | यस्य शालायां मजलिपुत्रो गोशाला जातः। भ०१५ श०१ उ०। स्था०। कृतार्थ इति / स० ति०। मानुष्योत्तरपर्वतस्य स्वनामख्याते कूटे आ०म० उत्तरदिक्स्थे , द्वी गोभत्तालंदयपुं०(गोभक्तालन्दको गोभक्तयुक्तोऽलन्दको गोभक्तालन्दकः / गोथूभ पुं०(कौस्तुभ) गोथुभ' शब्दार्थे, स० "गोभत्तालंदो विअ, बहुरूपनमो व्व एलगो चेव'' यथा-अलिन्दगोभक्तं गोथूमा स्वी०(गोस्तूपा) पाश्चात्यस्याञ्जनपर्वतस्य पाश्चात्यायां कुक्कुसा ओदननिस्सयमवश्रावणमित्यादि सर्वमेकत्र मिलितं भवति / वाप्याम्, स्था०३ ठा०३ उ०। पूर्वदिग्भाव्यञ्जनपर्वतस्यापरस्यां व्य०१ उ०। नन्दापुष्करिण्याम्, जी०३ प्रति०! ती०। दक्षिणपाश्चात्यरति- गोमद्द पुं०(गोभद्र) शालिभद्रस्य पितरि राजगृहवासिश्रेहिनि, करपर्वतस्य पश्चिमायां दिशि नवमिकानाम्न्या शक्राग्रमहिष्या स्था०१० ठा०। राजधान्याम्, स्था०४ ठा०२ उ०नि०। गोभूमि स्त्री०(गोभूमि) गोचरणभूमौ, आचू०१ अ० "ततो विहरंता गोदास पुं०(गोदास) भद्रबाहो: प्रथमशिष्ये, कल्प०८ क्षण। तस्मान्निर्गत सामी गोभूमिं वचेति, तच्छ अडवीवणे सयगावीआचरंति" आ०म०वि०। गणे च / कल्प०८ क्षण / वीरजिनेन्द्रस्य नवानां गणानां प्रथमे, तत: स्वामी गोभूमिं गतः ततो राजगृहे अष्टमं वर्षावासम्। कल्प०६ क्षण / स्था०६ठा गोमंस पुं०(गोमांस) गवां मांसे, गोमांसाऽभक्षणात्केचिद् मोक्षं वदन्ति। गोदेव त्रि०(गोदेव) गोशब्देन खुरककुदविषाणसास्नाला लाधव सूत्र०१ श्रु०७ अ० यवसंपन्न: पशुरुच्यते, तत्र विधेयता लक्ष्यते / ततो गौरिव विधेयानि गोमड पुं०(गोमृत) गौश्चासौ मृतश्च / गोशवे, जी०३ प्रतिका विपा०। देवानीन्द्रियाणि यस्य स तथा। जितेन्द्रिये, गोभिर्भूतार्थगर्भाभिर्वाग्भि गोमढदेव पुं०(गोमठदेव)ऋषभदेवस्य बाहुबलेश्च प्रतिमाभेदे उत्तरापथे र्दीव्यति स्तौतीति। गोदेवप्रशंसके, जै० गा०। कलिङ्गदेशे गोमठः श्रीऋषभः, दक्षिणापथे गोमठदेव: श्रीबाहुबलिः | गोदोहिया स्त्री०(गोदोहिका) गोर्दोहनं गोदो हिका, तद्वद् याऽसौ ती०४५ कल्प। गोदोहिका / दशा०७ अ० स्था०ा गोदोहनप्रवृत्तस्येवाग्रपादतलाभ्या- | गोमय पुं०न०(गोमय) गोः पुरीषम् मयट्, अर्धर्चादिः / गोपुरीषे, वाचा मवस्थानक्रियायाम, पञ्चा०१८ विव० छगणे, भ०५ श०२ उ०। गोकरीषे, नि०चूला गोदोहिकासनमाऽऽर्यिकाणांन कल्पते गोमयप्रतिग्रहणे दोषा:वीरासणगोदोहं, मुत्तुं सटवे वि ताण कप्पंति। जे भिक्खू दिया गोमयं पडिगाहेत्ता दिया गोमयं कायंसि वणं ते पुणे पडुब चेटुं, मुत्ताउ अभिग्गहं पप्प। आलिंपेज वा विलिंपेज्ज वा आलिंपंतं वा विलिंपंतं वा अनन्तरोक्तासनानं मध्याद् वीरासनं, गोदोहिकासनं च मुक्त्वा साइजइ॥३६॥ जे मिक्खू दिया गोमयं पडिगाहेत्ता रत्तिं कायंसि शेषाण्यूर्द्धस्थानादीनि सर्वाण्यपि तासां कल्पन्ते / आह-सूत्रे तान्यपि वणं आलिंपेज वा विलिंपेज वा आलिंपंतं वा विलिंपतं वा प्रतिषिद्धानि तत्कथमनुज्ञायन्ते इत्याह-तानि पुनः शेषाणि स्थानानि साइजइ॥४०॥जे भिक्खू रत्तिं गोमयं पडिगाहेत्ता दिया कायंसि चेष्टां प्रतीत्य कल्पन्ते, न पुनरभिग्रहविशेषम्।सूत्राणि पुनरभिग्रहं प्राप्य वणं आलिंपेज वा विलिंपेज वा आलिंपंतं वा विलिंपंतं वा प्रतीत्य प्रवृत्तानि, तत इदमुक्तं भवति-अभिग्रहविशेषादूर्ध्वस्थानानि साइजह // 41 // जे भिक्खू रत्तिं गोमयं पडिगाहेत्ता रत्तिं कायंसि संयतीनां न कल्पन्ते, सामान्यतः पुनरवक्ष्यकादिवेलायां यानि क्रियन्ते वणं आलिंपेज वा विलिंपेज वा आलिंपतं वा विलिपंतं वा तानि कल्पन्त एव। बृ०५ उ०। साइजइ॥४२॥ गोध पुं०(गोध) म्लेच्छदेशभेदे, तद्वासिनि जने च। प्रज्ञा०४ पद। चउक्कभंगसुत्तं उचारेथव्वं, काय: शरीरंव्रणः क्षतं, तेण गोमयेन आलिंपइ गोपुच्छसंठाणसंठिय त्रि०(गोपुच्छसंस्थानसंस्थित) ऊर्वीकृत- सकृत, विलिंपइ अनेकशः, अपरिवासिते मासलहुं, परिवासिते चउभंगे गोपुच्छसंस्थानसंस्थिते, जी०३ प्रति / गोपुच्छो ह्यादौ स्थूलोऽन्ते चउलहुं तवकालविसिट्ठो, आणदिया दोसा।