________________ गोणपोत्तय ९५४-अमिधानराजेन्द्रः - भाग 3 गोत्तास गोणपोत्तयपुं०(गोपुत्रक) गोवत्से, उत्त०५ अ०/ य' इति वचनात् / एवं कौशिका: षडुलूकादयः / मण्डोरपत्यानि गोणगोभूत त्रि०(गौणगोभूत)बलीवर्दकल्पे, बृ०२ उ०। भण्डवाः / वसिष्ठस्यापत्यानि वासिष्ठाःषष्ठगणधरार्यसुहस्त्यादयः। तथा गोणलक्खण न०(गोलक्षण) सास्नाविलरुक्ष्यो मूषिकनयनाश्च न / ये काश्यपास्ते सप्तविधा: / एके काश्यपशब्दव्यपदेश्यत्वेन काश्यपा एव / शुभदा गाव इत्यादिके गोजातीयलक्षणे, जं०२ वक्ष०ा द्वात्रिंशत्क- अन्येतुकाश्यपगोत्रविशेषभूतशण्डिल्यादिपुरुषापत्यारूपा: शाण्डिल्यालाभेदे, सका ज्ञान दयोऽवगन्तव्याः / स्था०७ ठा०। एते च प्रत्येकं सप्तसप्तेति सर्वसंकनया गोणस पुं० गोनश(स) नि:फणाहिविशेषे, प्रश्न०१ आश्रद्वार / जी०। एकोनपञ्चशत्। सा ज्ञा० भ०ा स्था०। न०। निला तद्विपाकवेद्ये कर्मणि प्रज्ञा। सरीसृपभेदे, ज्ञा०१ श्रु०८ अ० च। कारणे कार्योपचारात्कर्मण उपादान-विवक्षया गूयते शब्दयतेउचावचैः गोणसखाइयाइ पुं०स्त्री०(गोनसखादितादि) "गोणसखइयाइ रप्पुए वा शब्दैरात्मा यस्मात् कर्मण उदय-प्राप्तात्तद्गोत्रम्। पं०सं०३ द्वार। कर्म०। वि"। (7) आव०५ अ०। गोनससरीसृपभक्षितप्रभृतौ, आदिशब्दात् दशा०। प्रव०। पूज्योऽपूज्योऽयमित्यादिव्यपदेश्यरूपां गां वाचं त्रायते गोधेरकादिपरिग्रहः / पञ्चा०१६ विव०। इति गोत्रम्। स्था०२ ठा०४ उ०। सप्तमे कर्मणि, उत्त०३३ अ० तच्च गोणागिति पुं०(गवाकृति) गवये, नि०चू०१उ० द्विधा' 'गोत्ते कम्मे दुविहे पण्णत्ते।तं जहा-उच्चागोए चेव,णीयागोए चेव"। गोणिय त्रि०(गाविक) गोक्रयविक्रयकारिषु, व्य०६ उ०/ स्वरूपं चास्येदम्-"जह कुंभारो भण्डाइँ कुणइ पुज्जेयराइ गोणिपाणन०(गोपान) गवां यत्र पानं तस्मिन् वृ०३ उ०। लोयस्स।इय गोयं कुणइ जियं, लोए पुजेयरा वत्थु"||१|| उचैर्गोत्रं गोणिवच्छ पुं०(गोवत्स) धेनुवत्से, पि० / पूज्यत्वनिबन्धनम्, इतरद्विपरीतम्। स्था०२ ठा०४ उ०। प्रज्ञा०। गोणिसजा स्त्री०(गोनिषद्या) गोरिवोपवेशने, स्था०५ ठा०१ उ०| सम्प्रति द्विभेदगोत्रकर्माभिधित्सुराहगोणी स्त्री०(गो)गवि, "गोणीणं संगेल्लं" गवां स्त्रीगवानां 'संगेल्लं' गोयं दुहुचनीयं, कुलाल इव सुघडमुंमलाईयं / (51) समुदाय: / व्य०४ उ०ा आ०चूल। विशे०आ०म०। (आचार्यशिष्ययोग्या गोत्रं प्राग्वर्णितशब्दार्थ द्विधा द्विभेदम्। कथमित्याह-'उच्चनीचं' उच्चं च योग्यत्वे गोदृष्टान्तोऽन्यत्र) नीचं च उच्चनीचम्, उच्चैर्गोत्रं, नीचैर्गोत्रमित्यर्थः। एतच कुलाल इव गोतित्य न०(गोतीर्थ)६ तक। गवां तडागादाववतारमार्गे, गोतीर्थमिव कुम्भकारतुल्यं शोभनो घटः सुघटः पूर्णकलश:, भुम्भलं' मध्यस्थानं गोतीर्थम् / लवणसमुद्रादेरवतारवत्यां भूमौ, स्था०१० ठा०। क्रमेण सुघटभुम्भले आदी यस्य तत्कृतोपरकरणस्य तत्सुघटभुम्भलादि, नीचतरे प्रवेशमार्गे, जी०३ प्रति। लवणसमुद्रशब्देऽस्य व्याख्या) करोतीति शेषः / अयमत्र भावः यथा हि कुलालः पृथिव्यास्तादृशं गोतित्थविरहिय पुं०(गोतीर्थविरहित)समभूसौ, द्वी०।' 'गोतित्थेहि पूर्णकलशादिरूपं करोति यादृशं लोकात् कुसुमचन्दनाक्षतादिभिः पूजां विरहियं, खेत्तं नलिणोदगसमुद्दे"||१|द्वी०। विषमेऽवतारभूमिर्भवति। लभते, स एव भुम्भलादि तादृशं विदधाति यादृशमप्रक्षिप्तमद्यमपि स्था०१० ठा। लोकान्निन्दा लभते / कर्म०१ कर्म०|| पं०सं०। कल्प०। आचा० गोतिहाणी स्त्री०(गोत्रिहायनी) त्रिवर्षजातायां गोवत्सिकायाम्, तं०) श्रा०(अनुभागादयोऽस्य प्रथमभागे अनुभागादिशब्देषु तृतीयभागे 288 गोत्तन०(गोत्र) गूङ' शब्दे, गूयते संशब्दयते उच्चवचैः शब्दैर्यत् तद् गोत्रम्। पृष्ठे 'कम्म' शब्दे च संबन्ध उक्तः) गां वाचं त्रायतेऽविसंबादनतः उचनीचकुलोत्पत्तिलक्षणे पर्यायविशेष, पं०सं०३ द्वार।तथाविधैकपुरुष पालयतीति गोत्रम्। समस्तागमाधारभूते, सूत्र०१ श्रु०१० अ० पर्वते, प्रभवे वंशे, ध०१ अधि०। यथार्थकुले, विपा०१ श्रु०१ अ०॥ संभावनीवोधे, कानने, क्षेत्रे, मार्गे,छत्रे, सङ्के, वृद्धौ, वित्ते, धने वाचा सत्त मूलगोत्ता पण्णत्ता / तं जहा-कासवा, गोयमा, वत्था, / 'गोत्राणां भेदा: स्वस्वशब्दे) कोत्था, कोसिया, मंडवा, वसिट्ठा। गोत्तजोगि (ण) पुं०(गोत्रयोगिन) गोत्रवन्तो योगिनो गोत्रयोगिनः / षो०१३ 'सत्त मूलगोत्ता' इत्यादिना ग्रन्थन गोत्रविभागमाह / सुगमश्चायम्, | विव० गोत्रमात्रेण योगिषु, द्वा०१६ द्वा०॥ नवरं गोत्राणि तथाविधैकैकपुरुषप्रभवा मनुष्यसन्ताना उत्तरगोत्रापेक्षया | गेत्तफुस्सिया स्त्री०(गोत्रस्पर्शिका) वल्लीभेदे, प्रज्ञा०१ पद। मूलभूतानि आदिभूतानि गोत्राणि मूलगोत्राणि, काशे भव: काश्यो रसस्तं गोत्तमय पुं०(गोत्रमद) उच्चैर्गोत्रे इक्ष्वाकुवशहरिवंशादिके संजाताऽहपीतवानिति काश्यपः, तदपत्यानि काश्यपा:, यथा-मुनिसुव्रतनेमिवर्जा मित्येवमात्मके मदे, सूत्र०१ श्रु०१३ अ०) जिनाश्चक्रवादयश्च क्षत्रिया: सप्तमगणधरादयो द्विजा जम्बूस्वा- | गोत्तागार पुं०(गोत्राकार) द्वं०स० नामाकृतिषु, चं०प्र०१० पाहुण म्यादयो ग्रहपतयश्चेति / इह च गोत्रस्य गोत्रवद्भयो भेदादेवं निर्देश:, | अन्यथा काश्यपमिति वाच्यं स्यात्। एवं सर्वत्र / तथा गोतमस्याऽपत्यानि गोत्तावगय त्रि०(गोत्रापगत) गोत्रादेरपगते, सूत्र०१ श्रु०१३ अ०। गौतमा: क्षत्रियादयः / यथा-सुव्रतनेमिजिनौ नारायणपद्मवर्जवासुदेव - गोतास पुं०(गोत्रास) भीमस्य कू टग्राहस्य पुत्रे, स्था० बलदेवा इन्द्रभूत्यादिगणनाथत्रयं वैरस्वामी च। तथा वत्सस्यापत्यानि ___ गास्त्रासितवानिति गोत्रास: / अयं हि हस्तिनागपुरे भीमावत्सा: शय्यम्भवादयः / एवं कुत्सा:शिवभूत्यादयः,"कोच्छंसिवभूइमपि भिधान-कूटग्राहस्योत्पलाभिधानाया भार्यायाः पुत्रोऽभूत, प्रस