________________ गोहिल्ल ९५३-अमिधानराजेन्द्रः - भाग 3 गोणणाम वग्गिस्संति, वहूणं नरनारीसहस्साणं पुरओ एवं परूवइस्संति- इय सुयहीलणुपायण-फलाफलं जाणिऊण अन्ने वि। जओ णं अम्हाणं एस धम्मे सव्वे अढे परमढे, सेसे अणट्ठो, जसमद्दे जिणवयणे, दढचित्तो होह पइदिवहं "II हंभो माणुस्सा ! पासह-अम्हाणं किचफलं इहलोए वि पयर्ड, ॥इय वंगचूलियाए सुयहीलुप्पत्ती अज्झयण संमत्तं / / किमंग ! पुण फलकहणं ति तुम्हे वि अम्ह धम्मानुढाणपरा | गोही स्त्री०(गोष्ठी) गावाऽनेका वाचस्तिष्ठन्ति अत्र / स्था-घञर्थे होह त्ति कट्ट आहियं नियगमइविगप्पियं सच्छंदवुद्धिमग्गं कः।"अम्बाम्बगोभूमिसव्यापद्वित्रिकुशेकुशवकुमञ्जिपुञ्जिआइक्खइस्संति / एवं च णं अग्गिदत्ता ! ते दुवीसवाणियगा परमे बर्हिर्दिव्यनिभ्य: स्थः" ||8|397 / / इति (पाणि०)षत्वम् / पब्मट्ठसावयधम्मगा छण्हं दरिसणेणं मज्झे एगमविदरिसणम- गौरा००डीए / वाचा "कगटमतदपशषस: कपामूवं लुक्" सद्दहंता सकप्पियं पहं पहावेमाणा असंखकालं. जाव // 8/277|| इतिषलुक्। प्रा०२ पाद। महत्तरादिपुरुषपञ्चक परिगृहीते, दुल्लहवोहियत्ताए कम्मं पकरिस्संति, सामिपरूवियस्स सुयस्स बृ०२ उ०। जनसममुदायविशेषे, ज्ञा०१ श्रु०१६ अ० परपराऽऽलापे, हीलणेणं भविस्सइ। तयाणं सुयहीलणयाए समणाणं निग्गंथाणं पोष्यवर्गे चावाच! नो उदए पूआ सक्कारे संमाणे मविस्सइ, अइदुक्करं धम्मपालणं गोड पुं०(गौड) देशभेदे, कल्प०७ क्षण / स च देशो वङ्गदेशाद्दक्षिणस्यां भविस्सइ / तए णं अग्गिदत्ता ! दुवीसवाणियगा दुट्ठा० जाव समुद्रान्तिके (प्रश्न०१ आश्रद्वार) अनार्यक्षेत्रेष्यनन्तर्भवति।तद्वासिनि परिहवंता पन्नरसवासाइं अहिकंच अणाणुपुटवीए चउरंत म्लेच्छजातीये मनुष्ये च। प्रव०२७४ द्वार / सू०प्र०। गोडवागरण न०(गौडव्याकरण) विंशतिव्याकरणानां षोडशे, कल्प०१क्षण। नवनवइवासपरियागं पाउणित्ता सोलसरोगायकाहिं परिभूया गोडी स्त्री०(गौडी) गुडनिष्पन्नायां मदिरायाम, बृ०२ उ०) "ओज:समाणा अट्टज्झाणोवगया कालं किया धम्माइपुढवीए प्रकाशकैवर्णर्बन्ध आडम्बरः पुनः॥ समासबहुला गौडी'' इत्युक्तलक्षणे पढमपयरम्मि दसवाससहस्सटिईए नेरइयत्ताए उववजिहिंति। काव्यरीतिभेदे, वाचन तओ यलगिस्सइ धूमके उग्गहो, तस्स हिई तिन्नि सया तेत्तीसा | गोड न०(गौल्य) गौल्यरसोपेते मधुररसोपेते, भ०१८ श०६ उ०। एगरासिवरिसाणं, तम्मिय मीणपइट्ठोउ मिच्छभावं पडिवञ्जणाउ गोण पुं०(गो)"गोणादयः"10/२।१७।। इति गोशब्दस्य स्थाने निपातः। णाणाविहजोणीसु कम्मणा तेसिं परियट्टणं हविस्सइ / एवं णं प्रा०२ पाद। बलीवर्दे, दश०५ अ०१ उ०। आचा०ा उत्त० ओ० स्था०। अग्गिदत्ता ! जीवा सावयत्तणमवि लभ्रूण सुयहीलणाए प्रश्न०। जंगा प्रज्ञा०। 'गोणं वियातं''। आचा०२ श्रु०३ अ०३ उ०। दुल्लहवोहिणो हविस्संति। *गौण न०। गुणैर्निर्वृत्तं गौणम् / उत्त०२६ अ०। गौणानि गौणनिष्पन्नानि। "अह अग्गिदत्तसाहू, पुणो वि पुष्वं गुरुकयपणामा। प्रश्न०१ आश्र० द्वार / गुणेभ्य आगतं गौणम् / कल्प०४ क्षण / स्था०। अज्ज ! कया होही सुय-हीला अवि कया उदओ॥१॥ "अव्यभिचारी मुख्यो-ऽविकलोऽसाधारणोऽनन्तरङ्गश्च, विपरीतोऽर्थों भणइ जसभहसूरी, सुउवओगेण अग्गिदत्तमुणिं। गौण: " / स्या०६ श्लोक / नि०० "गौणं गुणणिप्पन्नं नामधेजें सुणसु महाभाग ! जहा, सुयहीलणमह जहा उदओ // 2 // करिति।" किमुक्तं भवति? इत्याह-गौणशब्दोऽप्रधानेऽपि वर्तते इत्यत उक्तं गुणनिष्पन्नम् / औ०। सूत्र०ा आचा०। ज्ञा०) विशे०। गुणप्रधाने, मोक्खाउ वीरपहुणो, दुसएहिंय एगनवइअहिएहिं। विपा०१ श्रु०२ अ०॥ नामानि, पिं०। ('नाम' शब्दे व्याख्या)। वरिसाइ संपइनिवो, जिणपडिमीठावगो होही॥३॥ से किं तं गोणे ? गोणे खमइत्ति खमणो, तपइ त्ति तपणो तत्तो सोलसएहिं, नवनवइ पुणो जुएहि वरिसेहिं। जलइ त्ति जलणो, पवइ त्ति पवणो / सेत्तं गोणे। ते दुट्ठा वाणियगा, अवन्नइस्संति सुयमेयं // 4 // "से किं तं गोणे' इत्यादि, गुणैर्निष्पन्नं गौणं, यथार्थमित्यर्थः / तम्मि समऐं अग्गिदत्ता! संघसुयजम्मरासिनक्खत्ते। तयानेकप्रकार, तत्र क्षमत इति क्षमण इत्येतत् क्षमालक्षणेन गुणेन निष्पन्नं, तथा तपतीति तपन इत्येतत्तपनलक्षणेन गुणेन निवृत्तम्, एवं अमतीसइमे दुट्ठो, लगइस्सइ धूमकेउगहो // 5 // ज्वलतीति ज्वलन इतीदं ज्वलनगुणेन संभूतम् / इत्येवमन्यदपि तस्स ठिई तिनि सया, तेत्तीसा एगरासिवरिसाणं। भावनीयम् / अनु०। तम्मि य मीणपइट्ठो, संघस्स सुयस्स उदयत्थी॥६॥ गोणंगुल पुं०(गोलाडूल) लङ्गुरे वानरे, भ०१२ श०८ उ० इय जसभद्दगुरूणं, वयणं सोचा मुणी सुवरेग्गो। गोणंगुलवसभ पुं०(गोलाडूलवृषभ) (गोलालङ्गलानां वानराणां मध्ये महान् स एव वा विदग्ध:,विदग्धपर्यायत्वात् वृषभशब्दस्य। विशिष्टवृषभो, पायाहिणं कुणंतो, पुणो पुणो वंदणं कुणइ // 7 // भ०१२ श०८ उ० आपुच्छिऊण सूरिं, सुगुरुं तह भववाहुसंभूई। गोणणाम न०(गौणनामन्)गुणैर्निष्पन्नं गौणं, तच्च नाम च गौणनाम / संलेहणं पवन्नो, गओऽग्गिदत्तो पढमकप्पे॥८॥ यौगिकनाम्नि, आचा०१ श्रु०५ अ०१ उ०)