________________ गोहिल्ल 952 - अभिधानराजेन्द्रः - भाग 3 गोहिल्ल डा धाउरत्तवत्थपरिहिया तं दंडिकुट्टियं अंकुसवरमालपवित्तियहत्था समाणा आगमिस्सइ / तए णं सा कामलया परिवाइया सिप्पासरीतमेसु समागयं जाणित्ता अणेगे अवंतिजणवयमज्झिल्ला सेट्ठिसेणावइमंतिणो वहवे उत्तमा य मज्झिमाय पुरिसा इत्थिआ यजत्ताए हव्वमागमिस्संति। तत्थ णं ते दुवीससोवागा तीसे णं जत्ताए आगमिस्संति / तीसे णं कामलया परिवाइया तेसिं सिट्ठी० जाव इत्थीणं पुरओ सोयमूलं परिव्वायगधम्मं परूवेइ। एवं खलु अम्हे सोयमूले धम्मे पन्नत्ते / से विय सोए दुविहे पन्नत्ते / तं जहा-दय्वसोए? भावसोए अशदव्वओ उदयमट्टियाएय, भावओदसेहिय मंतेहि योजणं अम्हं किमिहि असुई भवइ, सय मट्टियाहिं लिंपिज्जइ, तओ सुद्धोदएणं पक्खालिज्जइ, तते णं सा असुई सुई हवइ, एवं खलु सत्ता जलाभिसेए सते परं पयं गच्छति / तया णं ते दुवीससोवागा कामलयापरिव्वाइयावूतं सोयं धम्मं सोचा हट्ठतुद्वा धम्मं अमिसद्दहमाणा रोहमाणा कामलयापरिध्वाइयाए अंतिए तियपयाहिणापुट्वं सोयमूलं धम्म पडिवजिहिंति, पुणो वि कयपणामा सएसु गिहेसु पडिगमिस्संति, परिवायगधम्मपरमभत्ता होहिंति / अह ते दुवीससोवागा मिच्छादसणधारिणो अण्णधम्मपडिणीया हुंता सेसाणं पंचदरिसणाणं, विसेसओ जिणभग्गपवनाणं संजयसवाणं जिणवयणाणं अवण्णवाइणो पडिणीया निंदणीया होहिंति / तओ ते दुवीससोबागा परिवायगधम्माणुरत्ता जिणधम्मस्स अवण्णवायं उचारेमाणा अण्णया कयाइं आमंतणे अणेगाहिं गिहियं दाणं आहारेमाणे मरणमणवकंखमाणे पंचवासं परिव्वायगधम्म परमभावपरियागं पाउणित्ता आउक्खयम्मि तत्थेव अवंतिदेसे चउतीसइगे भवे भंडसकुलेसु उववजिहिंति / तओ णं ते दुवीसभंडिया कमेण वुद्धिं पत्ता दुट्ठा रुद्दा साहस्सिया वियालचारिणो अणेगसेडिसेणावइअमचनरवइणो भंडचिट्टे विहरमाणा विहरिस्संति / अण्णया कुसत्थलनयरम्मि बंभदीवरायापुरओ अण्णुण्णवेसविडं वियं अण्णुण्णदासपरिकीलियं दुट्ठचिट्ठ उवदंसमाणा एगं साहुजुगलं अट्ठमपारणंसि गोयरचरियाए विहरमाणं पासिस्संति। एयम्मि समए एगेणंतत्थ दुहपुरोहिएणं कयसन्ना ते दुवीसभंडगा कलकलारवं करेमाणा पहाविस्संति, तं साहुजुगलं संघट्टइस्संति, परियावइस्संति, किलामइस्संति, हीलइस्संति, खिंसिस्संति, निंदिस्संति, पुरोहियपमुखाणं हा जणइस्संति, तह वि हु त साहुजुयलं मोणावलंवियं दद्दूण संता तत्ता समाणा सयमेव संसट्ठचिट्ठाइंसि मद्दवभावं पडि वन्ना तं साहूणं जुयलं छुहियं ति कट्ट विसजिहिंति। तए णं अग्गिदत्ता ! ते दुवीसभंडगा अकम्मा अकालविजुपाएण पञ्जलियंगा भविस्संति। तीए णं पणतीसइमे भवे मज्झे विसएसु पुहो पुहो कुलेसु चउदसविजापारया दिया समुप्पज्जइस्संति / तते णं ते दुवीसदिया धाराउरे जन्नदत्तदियामंतणेणं जण्णवाडम्मि ठिया पिहियदुवारा दव्वेहि घएहिं हवणं करेमाणा वज्झग्गिणा उट्ठिएणा दड्डा हुँता अट्टज्झाणोवगया पिवासासोसियकंठा सिप्पाणईएदहम्मि मच्छा होहिंति / एवं सत्तभववत्तव्वयाओ जलयराणं मज्झे, तओ णं नवभववत्तव्वया खयरजोणीसु, तओ य एक्कारसभववत्तव्यया थलयराणं मज्झे / एवं चणं अग्गिदत्ता! दुसट्ठिभवग्गहणं णेयव्वं / तेसिं इत्थंतरम्मि दुसट्टिमे भवे ते गोहिल्लपुरिसजीवा मिया उप्पजिस्संति। तए णं ते दुवीसमिया बुद्धिं पत्ता अपरिकम्मवणदवग्गिदडा सेलपरिगावया तेसहिडे भवे मज्झे विसएसु सावयवाणियकुलेसु पुहो पुहो समुप्पजिस्संति / तए णं ते दुवीसवाणियगा उम्मुक्कवालवत्था विण्णायपरिणयमित्ता दुट्ठा चिट्ठा कुसीला परवंचणा खलुका पुटवभवमिच्छत्तभावाओ जिणमग्गपडिणीया देवगुरुणिंदणया तहारूवाणं समणाणं माहणाणं पडिकुट्ठ कारिणो जिणपण्णत्तं तत्तं अमन्नमाणा अत्तपसंसिणं वर्णं नरनारीणं सहस्साणं पुरओ नियकप्पियं कुमग्गं आवेएमाणा पन्नवेमाणा परूवेमाणा जिणपडिमाणं मंजणया णं हीलंता खिंसंता निंदंता गरिहंता परिहवंता चेइयतित्थाणि साहुसाहुणी य उट्ठावइस्संति / तया णं अग्गिदत्ता ! सा कामलया परिवाइया अट्ठहुत्तरिवासाइंगिहवासं किचा दुतेरसवासाइं परिवायगधम्ममणुरत्ता चउरुत्तरं वाससयं सव्वाउयं पाउणित्ता सत्तअहोरत्तनिरसणट्टि या कालं किच्चा वाणविंतरस्स सुवत्थस्स दाहिणे दिसि देसूण-पल्लिद्धाउया सुवत्था नाम देवी उप्पजिस्सति / सा सुवत्था वाणविंतरी ओहिणा पुटवबहुभवसंबंधिणो ते दुवीसवाणियगे पासित्ता हट्ठ तुट्ठा ताणं दुवीसवाणियगाणं दुहाणं० जीव परिहवंताणं पुटवभवपत्तओ सहियाणं परमपिईए साहाएजं करिस्सति। तया णं अग्गिदत्ता! ते दुवीसववाणियगा दुट्ठा०जाव परिहवंता तीसे णं सुवत्थावाणवंतरीए साहजेणं धणेणं धन्ने] पुत्तकलित्तिआएणं पीईसक्कारसमुदाएणं वट्टिस्संति / तया णं ते दुवीसवाणियगा दुट्ठा० जाव परिहवंता धनेणं धनेणं० जाव समुदाएणं वट्टिया समाणा वाहाहिं अप्पाणं अफोडिस्संति वि