________________ गोहिल्ल 651 - अभिधानराजेन्द्रः - भाग 3 गोहिल्ल पडिया य अंधकूवे सध्वे णवण मचुणा गहिया। अन्नुन्नसत्थपहिया, चिंतेइ मुणी सकरुणाएगा हा हा अकालसमए, वरायया जीवियाउ वुच्छिन्ना। जिणधम्मकरहिया ते, कत्थ वि पत्ता मुणइ नाणी|१०|| इय चिंतित्ता साहू, पारित्ता काउसम्ग तउ चलिओ। जत्थेव य गुरुगुरुणो, इरियाए समागओ तत्थ।।११।। काऊण य किइकम्म, तस्स य गुरुणस्स भद्दबाहुस्स। संभूईविजयस्स वि, तह पुरो कयंजली पुच्छे"॥१२॥ इत्थं पुच्छा-भयवं! ते दुवीसगा गोहिल्ला पुरिसा अहम्मिआ अकालं कालधम्मेण पत्ता कहिं उववन्ना? कत्थइ वा जोणिमंडले कम्मणा परिभमिस्संति? ते दुवीसगा किं सुलहवोहिवत्तिणो, उयाहु दुल्लहवोहिवत्तिणो? ति पासिय मम संसयं विहाडेउ ? तए णं से जसभद्दगुरू तुंगियायणसगुत्ते तिण्णवग्गोवगए दिहिवायंतभावियंतकरणे सुउवओगं पउंजमाणे तेसिं दुवीसगोहिल्लाणं पुरिसाणं गईओ उववायं कम्मणा जोणिमंडलपरिन्भमणं वोहिदुल्लहं नाऊण तं अग्गिदत्तसीसं एवं वयासी-अग्गिदत्ता ! ते गोहिल्ला पुरिसा तुम वहयट्ठयाए पहावेमाणे मनपरवसगा अंधकू वम्मि पडिया समाणा परप्परतिक्खसत्थेहिं छिन्नंगुवंगा अट्टदुहट्टवसा णो पुणो कामलयं गणियं कंखमाणा अंतमुहुत्ताए तदज्झवसाणं०, तीसे णं कामलयाए गणियाए तेहिं गोहिल्लपुरुसेहिं किमिजोणियत्ताए संकमाहिं अउला दुरहियासा घणवेयणा पाउन्भूया। तीसे णं वेयणाए कामलया गणिया पीडिया समाणी अणेगाणं विजाणं चिगिच्छगाणं थणं उवदंसेमाणी बहुमंततंतआसेधभेसजेण पडियारं करेमाणी संचिट्ठति। तयाणं अग्गिदत्ता ! एगएणं विजे सत्थकम्मेणं लद्धोववाए उरोय वियारणएते दुवीसकिमिकीडगा वेइंदिया अद्वियमंससोणियवद्धा साहरिय जलभरियभायणे पमुत्ताणं कामलयाए उवदंसेइ, पुणो विथणमंसचम्म संधिसुत्तेण मालेइ, संरोहणोसहेण समाहिज्जइ / तए णं अम्गिदत्ता ! सा कामलया तेहिं दुवीसकीडगेहिं थणमज्झकडिएहि उप्पन्नसमाहिया जयणी तं विजं विउलेण असणपाण-खाइमसाइमवत्थमल्लालंकारेण य जीवियारिहपीइदाणेण य तोसइत्ता विसजेइ / तए णं सा कामलया गणिया तेसु किमिकीडगेसु पुत्ववंधाणुसया सकरुणं चिंतेइ-मा इमेसिं ववरोवणं मम हत्थाओ भविस्सइ त्ति गहाय महिलाए पुरीएखाइयमज्झवडियदुग्गंधसुक सोणियकोहगंसि उम्मवइ / तत्थ वि ते दुवीसकिमिकीमगा आयवछुहातएहिं अभिभूया समाणा अंतमुहुत्तपहुत्तेहि कालंगया।तओणं अग्गिदत्ता! साहारणवणेसु मुत्थाकंदएसु एगिंदियत्ताए उववजिस्संति / तीओ कालेहिं खणिज्जमाणे कट्टिलमागं ते दुवीसकिमिसत्ता पुढवीदगागणिपवणवणस्सइएसु पंचसु एगिदियेसु जहन्नमज्झिमगहिइं पूरिस्संति / ततो वि य अग्गिदत्ता ! ताण दुवीसकिमिजीवाणं तीसे णं कामलयाए उयरंसि गंडोलयत्ताए उप्पत्ती भविस्सति। तओ चिगिच्छएणं दिण्णं विरेयणं, तेसिं दुवीसगमोलगाणं अहिट्ठाणदारेणं पुरीसलित्तंगाणं पाडियाणं अंतमुहुत्ता विवन्नाणं तत्थेव पुरीसे तेइंदियत्ताए उप्पत्ती भविस्सति / ततो वि अंतमुहुत्ताउएणं ते दुवीसा तेइंदिया विवना समाणा तमेव पुरीसे चोरिदिया होहिंति। एवं चणं तीसे कामलयाए उचारपासवणखेलजल्लसिंघाणवंतपित्तेसु सत्तवारं विगलिंदियत्तणं जहाकम पाविहिंति। इत्थमेगूणतीसभववत्तय्वया। तओ पुणो अग्गिदत्ता! ते दुवीसगोहिल्लपुरिसा तीसइमे भवे तीसे गणियाए गेहे सोयगहणनिद्धमणे मंडुक्का समुप्पिस्संति / ततो दिणपुहुत्तेणं आउमइसम्म इगतीसिमे भवे मूसया गब्भुम्भवा तीसे कामलयाए गणियाए गेहे होहिंति / तओ य मासपहुत्ता आउक्खएणं दुतीसइमे भवे तीसे णं कामलयाए गणियाए गिहे सवहारदेसम्मि गता सूअरत्तं अणुहवइस्संति / तत्थ ते दुवीसगा सूयरा रुद्दा पयंडा पीणखंधा कामगिद्धा दाढाविलंवियवयणा कद्दमचिट्ठाविलित्तगत्ता तेणं चेवाहारेणं वित्तिं कप्पेमाणा परप्परं रोहस्सरेणं गुंजमाणा वहूणं पाणीणं विमद्दणद्वाए अप्पाणं सहरिसं मन्नमाणा वासपहुत्तविइखएणं कालं किया सेलसरीरगावया तेत्तीसइमे भवे अवंतीजणवएसु सोवागकुलेसु उव्वजिस्संति / तत्थ णं ते दुवीसगा सोवागा वुद्धिं पत्ता हुंडसंठाणे दीहदेता लंवोयरा नीलीयरा विसिन्ननासिका अदंसणिज्जा जणाणं दुगंछामुप्पायमाणा सकम्मकुसला अवि होहिंति / तए णं ते दुवीसकम्मकुसलत्तणेणं विण्णाणगुणेण य उवाएण कम्मुपायणेण वहुअतरदविणजायं एगओ मेलइस्संति। तद्दवजीवियवाए उवमुंजेमाणा विहरंति / इत्थंतरम्मि अग्गिदत्ता ! सा कामलयां गणिया वुद्धिं पत्तासमाणीवहूणं अत्थणाण यमगणाण य भिक्खायरियाण य अत्थयमाणी परियरमाणी निययसयणजणं आपुच्छित्ता परिव्वायगधम्मे परिवंधाणुरागा महिलानयरीओ निग्गच्छति / निग्गच्छित्ता कासीजणवयमज्झट्टियसुरसरिउवकं ठियाणं परिवायगाणं अंतिए आगआ सासणमूलं परिवायगधर्म उवसंपञ्जित्ता णं चिठ्ठइ; तए णं सा कामलया गणिया सुद्धपरिप्वाइया भविस्सइ / अण्णयाइसा कामलयापरिप्वाइया कासीजणवयाओ वहिया सव्वतित्थाइनमंसठ्ठयाए नियगुरुं आपुच्छित्ता वहियाजणवयविहारं विहरमाणी तित्थाइनमंसमाणी अवंतिदेसडिय-सिप्पासरी डिसु अणेगाहिं परिव्वाइगाहिं सद्धिं संपरिवु