________________ गोज 950 - अभिधानराजेन्द्रः - भाग 3 गोहिल्ल पञ्चादशादिसंख्याका: / व्य०१० उ०॥ गोञ्ज पुं०(गोज) गायके,"जाव गोजो आढवेइ" नि० चू००१ उ० "एगम्मि पएसे गोजो रम्मिओ'दश०१ अ०। गोज्झग पुं०(गुह्यक) देवविशेषे,"के लासभवणाए एगो गुज्झगो समुट्ठिओ" पिं। गोहगण पुं०(गोष्ठाङ्गण) गोष्ठमध्ये, आव०४ अ० गोडामाहिल पुं०(गोष्ठामाहिल) आर्यरक्षितसूरीणां मातुले, तद्वक्तव्यता किञ्चिदत्रएवं विहियपुहत्ते-हिं रक्खियजेहिं पूसमित्तम्मि। ठविए गणम्मि किर गो-ट्ठमाहिलो पडिनिवेसेणं / / 2266|| सो मिच्छत्तोदयओ, सत्तमओ निन्हवो समुप्पण्णो(२२६७) एवमुक्तप्रकारेण विहितानुयोगपृथक्त्वैरार्यरक्षितसूरिभिर्दिवं यियासुमिततैलवल्लघटादिप्ररूपणां सकलगच्छसमक्षं विधाय दुर्वलिकापुष्पमित्रे गणिन्याचार्ये स्थापिते यो मथुरानगर्यामन्यतीर्थिकन सह वचस्वीतिकृत्वा वाददानार्थ सूरिभिर्निजमातुलको गेष्ठामाहिलः प्रषित आसीत्, स यश:शेषेषु सूरिषु प्रतिवादिनं जित्वा समागत: सन् 'मामेवंभूतं वचस्विनं परित्यज्य अन्योऽयमृषिद्ककल्प: सूरिभिराचार्य उपवेशितः, तत्पश्य कीदृशं तैः कृतम्, "इत्यभिप्रायत:', तथा तां च धृतफ्टादिप्ररूपणां श्रुत्वा प्रतिनिवेशेन गाढानुशयेन यो मिथ्यात्वोदयो जातः, ततः तस्मात्स गोष्ठामाहिल: सप्तमो निहवः समुत्पन्न: 12266 / 2267 / विशेष आ०म०। "पंच सया चुलसीया, तइया सिद्धिं गयस्स वीरस्स। आवद्धियआण दिट्ठी, दसउरनयरे समुप्पन्ना।।१।। दसउरसगरुच्छुघरे, अजरक्खियपूसमित्ततिगयं च। गोट्ठामाहिलनवम-ट्ठमेसु पुच्छा य विंझस्स" // 2 // नवरं विन्ध्योऽष्टमे कर्मप्रवादपूर्वे कर्म प्ररूपयति / यथा जीव: प्रदेशैर्बद्धमात्रं कर्म तदेव विघटते, शुष्ककुड्यापतितचूर्णमुष्टिवत् / किञ्चित्स्पृष्टं कालान्तरेण विघटते, आर्द्रलखकुड्ये सस्नेहचूर्णवत् / किश्चिद्धस्पृष्ट निकाचितं वययः पिण्डन्यानेन जीवेन सहकीभूतं चिरेणाऽपि वेद्यते। तत् श्रुत्वा गोष्ठामाहिल आहनैवं शास्त्रकृत्संमतम्। आहपुट्ठो जहा अबद्धो, कंचुइणो कंचुअं समन्नेह। एवं पुट्ठमवद्धं, जीवं कम्मं समन्नेह ||1|| यथा अबद्धः कञ्जुकिनं समन्वेति एवं स्पृष्टमबद्धं कर्म जीवं समन्वेति, जीवेन सहाविभागबद्धं कर्म न वियुज्यते / विन्ध्येनोक्तम्ममैवं गुरुभिराख्यातम्। सऊचे-त्वद्गुरुः किं विजानाति? तेन शङ्कितेन गुरु' पृष्ट:-किमिदं मया न सम्यक् श्रुतम्?। गुरुराह-सम्यक् भूतम्। इदमित्थमेव नान्यथा / तेन गोष्ठामाहिलोक्तं कथितम् / गुरुराहएतन्मिथ्या, यथा-अय:पिण्ड वह्निः सर्वात्मना संबध्यते, वियुज्यतेच; एवं कर्माऽपि / इत्येतद् गुरोत्विा विन्ध्येन स भणितः-इत्थमाचार्या भणन्ति। ततः स तूष्णीं स्थितः। अन्यदा नवमे पूर्वे साधूनां प्रत्याख्यानं वर्ण्यते / यथा-"पाणाइवायं पञ्चक्खामि जावज्जीवाद' झ्यादि। गोष्ठामाहिलो वक्ति-नैवं, तर्हि कथमित्याह पचक्खाणं से, अप्परिमाणाइ होइ कायव्वं / जेसिं तु परीमाणं, तं दुढे आससा होइ / / 1 / / प्रत्याख्यानम् अपरिमाणकृतं श्रेयः, कृतपरिमाणं दुष्ट, पूर्णे अवधी प्रत्याख्यातवस्तुन आशंसासंभवात् / आशंसाशब्दे सूत्रे प्राकृतत्वादनुस्वारलोपः। एवं वदन् गोष्ठामाहिलो विन्ध्येन निषिद्धः / तदा च नवमपूर्वस्य यदवशेषमभूत्तत्समाप्तम् / तथाऽभिनिवेशाद् दुर्बलिकापुष्पाचार्येण सह गोष्ठामाहिलो वादार्थ डुढौके। तत्र स्वपक्षं स्थापयन् आचार्येणोचे-अहो आर्य! न हि साधूनां कालावधिप्रत्याख्यानं मृता: सेविष्याम इत्याशंसार्थ, किं तु देवभवे मा भूतभङ्ग इत्यर्थः। एतच्चाश्रद्दधाने तस्मिन् सर्वसङ्घन मिलित्वा कायोत्सर्गेण देवता आकृष्टा, सा आगता उवाच-आदिशतु सङ्घः / उक्ता सङ्ग्रेन-गत्वा तीर्थङ्करं पृच्छ-यद् दुर्वलिकापुष्पमित्राचार्यप्रमुख: सङ्घो वक्ति तत् सत्यम् ?,उत गोष्ठामाहिलोक्तम् ? तत्साहाय्याय च सङ्घः कार्योत्सर्गेण स्थितः। सा तीर्थङ्करं पृष्ट्वा आगेता उवाच-सङ्घः सम्यग्वादी इतरो मिथ्यावादी निवः / सतदपि न श्रद्दधे, मिथ्यावादिन्येषु, न तत्र गता। तत' सङ्घन बाह्यः कृतः, अनालोचिताप्रतिक्रान्तश्च कालं गतः / आ०क०। आ०चूला(गोष्ठामाहिलाबद्धिकानामुत्पत्तिः, तन्मतंच, 'कम्म' शब्दे अस्मिन्नेव भागे 256 पृष्ठे उक्तम्) गोष्ठामाहिला: स्थविरा स्पृष्टमबद्धमेव प्ररूपयन्ति स्म। उत्त०३ अ० आ०म०) गोहिदासी स्त्री०(गोष्ठिदासी) जनसमुदायदासिकायाम्, "सिंहो विजुमतीए गोहिदासीए"। आ०म०प्र०|| गोद्विधम्म पुं०(गोष्ठिधर्म) गोष्ठिव्यवस्थायाम्, इह च समवयसां समुदायो गोष्ठी, तद्व्यवस्था पुनर्वसन्तादाविदं कर्तव्यमित्यादिलक्षणा। दश०१ अ० गोहिल्ल त्रि०(गोष्ठिवत्) गोष्ठीपतौ, अन्त०७ वर्ग / विपा०ा द्वाविंशतिमोष्ठीवत्पुरुषेषु. वंग "भत्तिभरनमिरसुरनर-सिरिसेहरकिरणरइयसस्सिरियं / नमिउं सिरिवीरपयं, वुच्छं सुयहीलगुप्पत्तिं // 1 // वीराउ वीसमे वरि-से सिरिसुहम्मस्सामिनिव्वाणं / तत्तो चूयालेसे, सिद्धो जंबू चरमनाणी / / 2 / / तउ इक्कारसवरिसे, पभवस्सूरी गओ तियसभवणं / तेवीसाए सिज्ज-भवो य तत्तो गओ सग्गं ||3|| जसमगुरू तत्तो, सीसो सिजंभवस्स समयन्नू। विहरंतोऽयं पत्तो, सावत्थीकुट्ठगुजाणं ||5|| सिरिभद्दबाहुसंभू-इविजयसीसा दुवालसंगधरा। पासहिया य निचं, कुणंति सुस्सूसणं गुरुणो // 5 // अह भद्दबाहुसीसो, महिलाए अग्गिदत्तनामेणं / लच्छिग्गे उजाणे, सो पडिमाइटिओ तवं चरइ॥६।। इत्तो दुवीसपुरिसा, गोहिल्ला मञ्जमंसपरवसगा। कामलयाए रत्ता, वियरंति सया तदुजाणे // 7 // पासंति तं साहु, मइंधा निग्घिणा अईपावा। अइतिक्खसत्यहत्था, धावंति वहाय समकालं / / 8||