SearchBrowseAboutContactDonate
Page Preview
Page 961
Loading...
Download File
Download File
Page Text
________________ गुरुमाएस 637- अभिधानराजेन्द्रः- भाग 3 गुरुकुलवास गुरुआएस पुं०(गुवादेश) गुरो: सविज्ञापने, ध०३ अधि०॥ मनुपासितगुरुकुलस्य विज्ञानम् / दर्शितपश्चाद्भावं, पश्यत नृत्यं गुरुअणुण्णा स्त्री०(गुर्वनुज्ञा) पित्रादिकुलपुरुषानुज्ञायाम्, षो०५ विवा मयूराणाम् // 1 // ध०२ अधिof गुरुअन्मुट्ठाण न०(गुर्वभ्युत्थान) गुरोरभ्युत्थानार्हस्याऽऽचार्यस्य, | गुरुकुलवास पुं०(गुरुकुलवास) धर्माचार्यान्ते निवसने, पञ्चा०११ प्राघूर्णकस्य वा आगमनं प्रतीत्याऽऽसनत्यजने, ध०१ अधि०। विवत्र। गुरुगृहनिवासे, पञ्चा०११ विव०। आचा०।। गुरुआणा स्त्री०(गुर्वाज्ञा)रत्नाधिकाऽऽदेशे, पञ्चा०१२ विव०ा रत्नाधि गुरुकुलवासे गुणाः, विपरीतेच दोषा:__ काऽऽज्ञायाम्, पश्चा०५ विव० अण्णो पडिबंधेणं, गुरुकुलवासंण चेव आवसती। गुरुआणापरिसुद्ध त्रि०(गुर्वाज्ञापरिशुद्ध)गुर्वाज्ञया परिशुद्धो निर्दोष तेणं ण हिज्जती ऊ, के पुण पडिबंधिमे सुणसु॥ स्तत्सम्पादनाय गुर्वाज्ञापरिशुद्धः / गुर्वाज्ञया निर्दोष, पञ्चा०१८ विव०॥ सो गामो सावइओ,तं भई भहओ जणो जत्थ। गुरुआणाभंग पुं०(गुर्वाज्ञाभङ्ग)धर्माचार्याऽऽदेशविराधनायाम, पञ्चा०५ विव०॥ एताई संभरंता, गुरुकुलवासं न रोएति // गुरुआणाराहण न०(गुर्वाज्ञाराधन) भावसाधो:सप्तमे लिङ्गे, ध०र०। सकारो सम्माणो, पूयह मोहो इहो तहिं गामे। सम्प्रति गुर्वाज्ञाराधनरूपं सप्तमलिङ्गमाह आयरिओ महतरओ, एरिसआ जे तहिं सवा॥ गुरुपयसेवानिरओ, गुरुआणाराहणम्मितल्लित्थो। सच्छंदुट्ठाणणिव-जणस्स सच्छंदगहितभिक्खस्स। चरणभरधरणसत्तो, होइ जई नन्नहा नियमा / / 126|| सच्छंदजंपियस्स य, मा मा सत्तू वि एगागी।। अत्र कश्चिदाह-पूर्वचार्यश्चारित्रिणो लिङ्गषटकर्मवोक्तम् / यदवाचि- एतेहि ऊ अभागी, सीताइ ण न देति तुउरं तु / "मग्गाणुसारि 1 सडो 2, पन्नवणिजो 3 कियावरो चेव 4 / / गणरागी 5 तो ता हिअति सो ऊ, गुरुकुलवासं असेवंतो। सक्कारंभसंगओ 6 तह य चारित्ती॥१॥" तत्कुत्रेदं सप्तमं गुर्वाज्ञाराधनरूपं एतेहिं न पडिवजे, अणुसहूिँ तारिस परिसमत्तं / भावसाधोर्लिङ्ग भणितम् ? उच्यते-चतुर्दशशतप्रकरणप्रासादसूत्रधार-- कल्पप्रभुश्रीहरिभद्रसूरिभिरुपदेशपदशास्त्रे भणितमेवेदमपि लिङ्गम्। तथा का पुण सामायारी, जिणकप्पे होति मा सा तु / / चेतत् सूत्रम्-''एयं च अस्थि लक्खण-मिमस्स नीसेसमेव धन्नस्स। तह खेते काले चरित्ते, तित्थे परियागें आगमे वेदे। गुरुआणासंपा-डणं च गमनं इहं लिंग"||१|| ध०र०। कप्पे लिंगे लेस्सा, गणणा झाणे यऽभिग्गाहे // गुर्वाज्ञाकारिणो विशेषतः प्रशंसामाह पव्दावण मुंदावण, मणसा वण्णे वि से अधंग्घाता। ता धन्नो गुरु३आणं, न मुयइ नाणाइगुणमणिनिहाणं / कारणनिप्पडिकम्मे, भत्तं पप्पो जतति ताए। सुपसन्नमणो सययं, कयन्नुयं मणसि भावंतो।।१२९।। एसो जिणकप्पो खलु, समासतो वण्णिओ सविभवेणं / / यस्माद् गृर्वाज्ञा गरीयसे गुणाय तस्माद्धेतोर्धन्यो गुर्वाज्ञा नन मुञ्चति, पं०भा०॥ सुष्ठतिशयेन प्रसन्नमना निर्मलमानसो निष्ठुरमपि शिक्षितो न कुप्यति अथ गुरुकुलवासमोचने दोषोपदर्शनेन तदाज्ञाया कलुषयति न चान्तष्करणं, न वहति प्रद्वेषं स्मरन् कुन्तलदेवीज्ञातम्। एवं प्रकृष्टत्वसमर्थनायाऽऽहकेवलम्-"जं मे बुद्धाऽणुसासंति, सीएण फरुसेण वा / मम लाभु त्ति एयम्मि परिचत्ते, आणा खलु भगवतो परिबत्ता। पेहाए, पयओ तं पडिस्सुणे"।।१।। कथम्? सततमनवरतं तीए य परिचागे, दोण्ह वि लोगाण चाउत्ति / / 15 / / कृतज्ञतामुपकाराविस्मृतिरूपां मनसि हृदये भावयन् व्यवस्थापयन् / एतस्मिन् गुरुकुले, परित्यक्ते विमुक्ते, आज्ञोपदेश:, खलुरवधारणार्थः / तद्यथा-"टोलु व्व दुलढुलंतो, अहयं विन्नाणनाण-विलएण / देउ व्व प्रयोगश्चासय दर्शयिष्यते / भगवतो जिनस्य, परित्यक्तैव विमुक्तव, वंदणिजो, कउ म्हि गुरुसुत्तहारेण ॥१॥'इत्थंभूत एव ध्न्यो भवति, तदत्यागरूपत्वात्तस्याः। ततः किमित्याह-तस्याश्च भगवदाज्ञायाः पुनः धर्मधनार्हत्वादिति / ध०र० परित्यागे विमोचने सति, द्वयोरप्युभयोरप्यास्तामेकस्य, लोकयोर्भगुरुआणाहिओग पुं०(गुर्वाज्ञाभियोग)परिहारप्रधाने आप्तोपदेशे, वयोरित्यर्थः / त्यागो भ्रंशो भवति, विशिष्टनियामकाभावेनोभयलोकपञ्चा०१२ विव० विरुद्धप्रवृत्तेः / इतिशब्दो वाक्यार्थसमाप्ताविति गाथार्थः // 14 // गुरुआयर पुं०(गुर्वादर) गुरुबुद्धौ,'भावेह कुणह गुरुआयरं च यस्मादेवंगुणपत्ते सु'कुरुत विदघीत गुर्वादरं गुरुबुद्धिं गुणवत्पात्रेषु कलिकालोचितयतनावत्स्वि ॥दर्श०। तान चरणपरिणामे, एयं असमंजसं इह होति। गुरुई स्त्री०(गुर्वी)लघुशरीरायाम् ज्ञा०१ श्रु०१ अ०। आसण्णसिद्धियाणं,जीवाण तहा य भणियमिणं / / 15 / / गुरुउग्गहो अट्ठाण न०(गुर्ववग्रहावस्थान)प्रत्युपेक्षितोपधेनिक्षेपे, तत्तस्माद्धेतोर्न नैव, चरणपरिणामे चारित्राध्यावसाये सति, एतद् पं०व०२ द्वार। गुरुकुलमोचनादिकम्, असमञ्जसमसाधुकर्म, इह साधु-धर्माधिगुरुकम्म त्रि०(गुरुकर्मन) पापोपहतचित्तवृत्तौ, दर्श०। कारे, भवति जायते। किंसर्वेषां न भवतीत्याशङ्कयाह-आसन्नसिद्धिगुरुकुल न०(गुरुकुल) गुरोः सान्निध्ये,"न हि भवति निर्विगोपक- मानामदूरवर्तिनिवृतीनां, जीवानां जन्तूनाम्, उक्तार्थ- संवाद्या
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy