________________ गंणसंकम ९३१-अभिधानराजेन्द्रः - भाग 3 गुणागर तथाहि मिथ्यात्वातपनारकायुर्वर्जानां मिथ्यादृष्टियोग्यानां त्रयोदश- काले णं ते णं समए णं रायगिहे णामं णयरे होत्था। वण्णओ-तस्स णं नामनन्तानुबन्धितिर्यगायुरुद्योतवर्जानां च सास्वादनयोग्यानामेकोन- रायगिहस्स णयरस्स बहिया उत्तरपुरच्छिमे दिसी भाए गुणसिलए णामं विंशतिप्रकृतीनां यतो मिथ्यात्वमनन्तानुबन्धिनश्चापूर्वकरणादावत चुइए होत्था।"भ०१श०१ उ०। नि०चू०। विशेषा आ०चूलाअनु० उत्त) एवाविरतसम्यग्दृष्ट्यादयश्च क्षपयन्ति, आतपोद्द्योते च शुभे अशुभ | गुणसुंदार पुं०(गुणसुन्दर) सुहस्तिश्यामार्यान्तराले जाते दशपूर्विणिं प्रकृतीनां च गुणसंक्रमः, आयुषां च परप्रकृतौ न संक्रमः, ततो स्थविरे, कल्प०१क्षण। मिथ्यात्वादिप्रकृतीनामिह वर्जन, तथा अप्रत्याख्यानप्रत्याख्याना- गुणसुट्टियप्य त्रि०(गुणसुस्थितात्मन्) संग्रहोपग्रहादिषु सुष्ठभावसारं स्सित वरणकषायाष्टकास्थिराशुभाशुभयश: कीर्तिशोकारत्यसातवेदनीयानां आत्मा येषां ते तथा। सङ्ग्रहोपग्रहकुशलेषु, दश०६ अ०१ उ०। सर्वसंख्यया षट्चत्वारिंशत् प्रकृतीनाम्, अशुभानां बध्यमानानामपूर्व- गुणसेठि स्त्री० (गुणश्रेणि) उपरितनस्थितेर्विशुद्धिवशादपवर्तनाकरणेऽकरणादारभ्य गुणसंक्रमो भवति, निद्राद्विकोपघाताशुभवर्णादिनव- वतारितस्य दलिकस्यान्तर्मुहूर्तप्रमाणमुदयलक्षणादुपरि क्षिपत्तरक्षपणाय कहास्यरतिजुगुप्सानांत्वपूर्वकरणे स्वस्वबन्धव्यच्छेदादारभ्य गुणसंक्रमो प्रतिक्षणमसंख्येगुणवृद्ध्या विरचने, कर्म०२ कर्म०। दर्श०। पं०सं० वेदितव्यः / अपरोऽर्थ:अपूर्वकरणादयोऽपूर्वकरणसंज्ञांकरणवर्ति- स्थापनाप्रभृतयोऽशुभप्रकृतीनं मध्यमानां दलिकमसंख्येयगुणनया श्रेण्या अधुना श्रेणिगुणस्वरूपमाहबध्यमानासु प्रकृतिषु यत् प्रक्षिप्यन्ते स गुणसंक्रमः / तेन गुणसेढीनिक्खेवो, समये समये असंखगुणणाए। क्षपणकालेऽनन्तानुबन्धिमिथ्यात्वं सम्यग्मिथ्यात्वानामप्यपूर्वकरणा अद्धादुगाइरित्तो, सेसे सेसे य निक्खेवो // 330 // दारभ्य गुणसंक्रमः प्रवर्तते। तदेवमुक्तं गुणसंक्रमस्य लक्षणम्। क० प्र० गुणसंपन्न त्रि०(गुणसम्पन्न) गुणसहिते, उत्त०२८ अ० यत् स्थितिखण्डकंघातयन्तितन्मध्यात्दलिकं गृहीत्वा उदयसमयागुणसंपिद्ध त्रि०(गुणसंपिनद्ध) गुणपरिवृते, प्रश्न०४ संब० द्वार। दारभ्य प्रतिसमयसंख्येयगुणतया परिक्षिपति। तद्यथा उदयसमये स्तोक, गुणसमिद्ध त्रि०(गुणसमृद्ध) ज्ञानादिगुणर्द्धिमत्याचा-दौ, पञ्चा०२ विव०। द्वितीयसमये असंख्येसगुणं, ततोऽपितृतीयसमये "असंखगुणणाए अद्धा गुणसमिय त्रि०(गुणसमित) गुणयुक्ते अप्रमत्तयतौ, आचा०१ श्रु०५ दुगाइरित्तो' एवं तावद्वाच्यं यावदन्तर्मुहूर्त चररमसमयं तचान्तर्मुहूर्त अ०४ उ०। पूर्वकरणानिवृत्तिकरण-कालात्मनागपि रिक्तं वेदितव्यम्। अक्षरयोजना गुणसमुदाय पुं०(गुणसमुदाय) अनेकप्राणिस्थज्ञानादिगुणसमूहे, पञ्चा० त्वियमगुणश्रेण्यांनिक्षेप:समये समये असंख्येयगुणतया पूर्वमपूर्वसमयाविव०। पेक्षया उत्तरोत्तरसमये असंख्योयगुणतया पूर्वमपूर्वसमयापेक्षया उत्तरोत्तगुणसयकलिय त्रि०(गुणशतकलित) औदार्यस्थैर्य्याद्यनेकगुणोपेते, ग०१ रसमये वृद्ध्यात्मकः / सोऽपि च निक्षेपोऽद्धाद्विकातिरिक्तःअपूर्वअधि। आचाo करणानिवृत्तिकरण कालाभ्यामभ्यधिकः / एष प्रथमसमये गृहीतदलिकगुणसयसहस्सकलिय त्रि०(गुणशतसहस्रकलित) अष्टादशशीला निक्षेपविधिः / एवं द्वितीयादिसमयगृहीतानामपि दलिकानां निक्षेपविधिसहस्रे अष्टादशशीलाङ्गसहस्रयुक्ते, "गुणयसहस्सकलियं, गुणुत्तरं च द्रष्टव्यः / अन्यच्च-गुणश्रेणिरचनाप्रथमसमयदलिकंयत्रगृह्यतेतत्स्तोकं, सा अहिलसंताणं / " गुणाणं सयं गुणसयं,गुणसयाणं सहस्सा, द्वितीयसमये असंख्येयगुणं, ततोऽपि तृतीययमये असंख्येयगुणम् / एवं छंदोभंगभया सकारस्स हस्सता। ते य अट्ठारससीलंगसहरसा, तेहिं तावद्वाच्यं यावद् गुणश्रेणिदलिकनिक्षेपः; शेषे शेषे भवति; उपरि चन कलियं जुत्तं, संखियं वा, किं तं? चारितं," नि०चू०६ उ०। वर्द्धते // 33 // गुणसयागर पुं०(गुणशताकर) गुणशतानामनेकेषां गुणनामाकरो निधानं गुणसेण पुं०(गुणसेन) येनाग्निशर्माणमुपहसता नवमभयानुषङ्गि वैरं गुणशताकरः / प्रभूतगुणालये संघोव्य०२ उ०। बृ०॥ वर्द्धितमिति समरादित्यचचरित्रादवसेयम् / प्राक्तनीये नवमभये गुणसागर पुं०(गुणसागर) गुणसमुद्रे, “गुरुणा गुणसागराणां मेहावी" समरादित्यजीवे, आचा०१ श्रु०३ अ०२ उ० गुणालयनगरस्यस्थसादश० अ०३ उ०। गजपुरनगरवासिरत्नसश्चितश्रेष्ठिपुत्रे, स च गरदत्त श्रेष्ठिनो द्वितीयपुत्रे, पिं० नवपरिणता एव वधूर्विहाय धर्मध्यानध्यायन् केवलमवाप, पश्चत्ता अपि गुणसेलक न०(गुणशैलक) राजगृहसत्कचैत्ये, आ००। असे धिषुः / ध०र० सागरचन्द्रशिष्ये सिद्धसेनदिवाकरकृत- गुणसेहर पुं०(गुणशेखर) सागरदत्तश्रेष्ठिपुत्रे, पिं0 1 चन्द्रसूरिशिष्ये कल्याणमन्दिरस्तोत्रोपरि टीकाकारके मुनौ, जै, जै० इ०॥ सोमतिलकदेवेन्द्रसूरिणोर्गुरौ, अयमाचार्यः विक्रमसुवत् 1420 वर्षे गुणसागरमुणी पुं०(गुणसागरमुनि) स्वनामख्याते मुनौ, यो हि विद्यमान आसीत्। जै०३० पुरोहितपुत्रेण दत्तेन पृष्टः-तवैतस्य चैत्यागमने दोषा न वेति / ती०५४ / गुणसौभग्गगणि पुं०(गुणासौभाग्यगणिन) स्वनामख्याते गणिनि, यतः कल्प प्राप्ततन्दुलवैचारिकज्ञानशिधनमालाख्येन तन्दुलवैचारिकप्रकीर्णगुणसायर पुं०(गुणसागर) 'गुणसागर' शब्दार्थे, दश अ०३ उ०। कावचूरि: सम्पमा / तं०। गुणसिद्धि स्वी०(गुणसिद्धि) शब्दस्य यौगिकार्थप्रदर्षने, दश०१ अ० गुणागर पुं०(गुणाकर) गुणसमुद्रे, स्वनामख्याते आचार्ये, गुणसिलय न०(गुणशिलक) राजगृहनगरचैत्ये, अन्त०७ वर्ग। "ते णं | अयमाचार्यः विक्रमसंवत्११६० मित आसीत् येन नेमिचन्द्रसूरिकृ