SearchBrowseAboutContactDonate
Page Preview
Page 954
Loading...
Download File
Download File
Page Text
________________ गुणरागि ६३०-अभिधानराजेन्द्रः - भाग 3 गंणसंकम त्युक्ते वामेन नपश्यतीत्वसीयते। तथा चाहुरेके-"शत्रोरपि गुणाग्राह्याः, दोषा वाच्या गुरोरपीति।"न चैतदेवंधार्मिकोचितमित्याह-निर्गुणानुपेक्षते असंक्लिष्टचित्ततया तेषामपि निन्दा न करोति। यत: स एवमालोचयति"सन्तोऽप्यसन्तोऽपि परस्य दोषा:, नोक्ताः श्रुता वा गुणमावहन्ति। वैराणि वक्तु: परिवर्द्धयन्ति, श्रोतुश्च तन्वन्ति परां कुबुद्धिम् // 1 // तथा"कालम्मि अणाईए, अणाइदोसेहि वासिए जीवे। जं पावियइ गुणो विहु, तं मन्नह भो महच्छरियं // 2 // भूरिगुणो विरल चिय, एक्कगुणो वि हुजणो न सव्वत्थ। निदोसाण विभई, पसंसिमो थोवदोसे वि"||३|| इत्यादिसंसारस्वरूपमालोचयन्नसौ निर्गुणानपि न निन्दिति, किं तूपेक्षते, मध्यस्थभावेमास्त इत्यर्थः। तथा गुणानां संग्रहे समुपादाने प्रवर्तते यतते, संप्राप्तमङ्गीकृतं सम्यग्दर्शनविरत्यादिकं न मलिनयति सातिचार करोति, पुरन्दरराजवत्।ध०र०) गुणवई स्त्री०(गुणवती) जम्बूद्वीपे पूर्वविदेहे पुष्कलावतीविजये पुण्डरी किणीनगरे वज्रसेनचक्रिणो राजयाम् आ०म०प्र० आ०चूल। गुणवंतपुं०(गुणवत्) पञ्चभिर्गुणैर्विशिष्ट श्रावके, ध०र० अधुनातृतीयभावलक्षणं गुणवत्स्वरूपं निरूपयिषु: संबन्धगाथामाहजइ वि गुणा बहुरूवा, तहा वि पंचहि गुणेहिँ गुणवंतो। इह मुणिवरेहि भणिओ, सरूवमेसिं निसामेहि // 42 // यद्यपीत्यभ्युपगमे, अभ्युगतभिदभस्माभिर्यदुतगुणा बहुरूपा बहुप्रकारा औदार्यधैर्यगाम्भीर्यप्रियंवदत्वादयः, तथापि पञ्चभिर्गुणैर्गुणवानिह भावश्रावकविचारे मुनिवरैर्गीतार्थसूरिभिर्भणित उक्तः, स्वरूपं स्वतत्वमेषां गुणानां निशामयाऽऽकर्णयेति शिष्यप्रोत्साहनाय क्रियापदम्, प्रमादी शिष्य: प्रोत्साह्य श्रावणीय इति ज्ञापनार्थमिति॥४२॥ स्वरूपमेवाऽऽहसज्झाए करणम्मि य, विणयम्मि य निचमेव उजुत्तो। सव्वत्थ णऽभिनिवेसो, वहइ रुइंसह जिणवयणे // 43|| शोभनमध्ययनं स्वेनाऽऽत्मना वाऽध्यायःस्वाध्याय:, स्वाध्यायो वा, तस्मिन्नित्यमुद्युक्तः इति योगः(१)तथा करणेऽनुष्ठाने (2) विनये गुर्वाद्यभ्युत्थानादिरूपे नित्यं सदैवोद्युक्तः प्रयत्नवान् भवतीति प्रयेकमभिसंबन्धादिति गुणत्रयम् (3) तथा सर्वत्र सर्वप्रयोजनेष्वैहिकामुष्मिकेषु न विद्यतेऽभिनिवेश: कदाग्रहो यस्य सोऽनभिनिवेश: प्रज्ञापनायो भवतीति चतुर्थो गुणः, तथा वहति धारयति रुचिमिच्छां, श्रद्धानमित्यर्थः / सुष्ठ वाढं जिनवचने पाररगततदित आगमे इतिध०र०। गुणवंतपारतंत न०(गुणवत्पारतन्त्र्य) विद्यमानसम्यग्ज्ञानक्रिया गुणनामधीनत्वे, हा,२२ अष्ट। गुणवय्यिद त्रि०(गुणवर्जित)"जघयां य:"||२६२। इति मागध्यां जस्य य: / गुणरहिते, प्रा.४ पद। गुणविजय पुं०(गुणविजय) स्वनामख्याते जयसोमसूरिशिष्ये, येन खण्डप्रशस्तिदमयन्तीकथारघुवंशटीका वैराग्यशतकटीका सिंहासनद्वात्रिंशिकादयो ग्रन्थाः कृता :, अयमाचार्यः विक्रम संवत् 1560 मित आसीत्। जै० इ० गुणविसेसाय पुं०(गुणविशेषाश्रय) द्रव्यगुणकर्मसमुदाये, "व्यक्ति गुणविशेषाश्रयो मूर्तिरिति" अस्यार्थो वार्तिककारमतेनविशिष्यत इति विशेष:, गुणेभ्यो विशेषो गुणविशेष:, कर्माभिधीयते / द्वितीयश्चात्र गुणविशेषशब्द एकशेषं कृत्वा निर्दिष्टः, तेनगुणपदार्थो गृह्यते। गुणाश्च ते विशेषाश्च गुणविशेषाः, विशेषग्रहणमाकृतिनिरासार्थं , तथा हाकृतिः संयोगविशेषस्वभावा, संयोगश्च गुणपदार्थान्तर्गतः / ततश्चासति विशेषग्रहणे आकृतेरपि ग्रहणं स्यात्। न च तस्या व्यक्तावन्तर्भाव इष्यते; पृथक्स्वशब्देनतस्या उपादानात्। आश्रयशब्देन द्रव्यमभिधीयते। तेषां गुणविशेषाणामाश्रयस्तदाश्रयो, द्रव्यमित्यर्थः / सूत्रे तच्छब्दलोपं कृत्वा निर्देश: कृतः। एवं च विग्रहः कर्त्तव्य:-गुणविशेषाश्च गुणविशेषाश्चेति गुणविशेषा:, तदाश्रयश्चेति गुणविशेषाश्रयः, समाहारद्वन्द्वश्चाायम् / "लोकाश्रयत्वात् लिङ्गस्येति" नपुंसकलिङ्गनिर्देश: / तेनायमों भवति-योऽयं गुणविशेषाश्रयः सा व्यक्तिश्चोच्यते, मूर्तिश्चेति। तत्रयदा द्रव्ये मूर्तिशब्दस्तदाऽधिकरणसाधनो द्रष्टव्य:मुर्च्छन्त्यस्मिन्नवयवा इति मूर्तिः / यदा तु रूपादिषु तदा कर्तृसाधन:मूर्च्छन्ति द्रव्ये समक्यन्तीति रूपोदयो मूर्तिः / व्यक्तिशब्दस्तु द्रव्ये कर्मसाधनो, रूपादिषु करणसाधनः। भाष्यकारमतेन तुयथाश्रुति सूत्रार्थः। गुणविशेषाणामाश्रयो द्रव्यमेव व्यक्तिर्मूत्तिश्चेति तस्येष्टम् / यथोक्तम्- "गुणविशेषाणां रूपरसगन्धस्पर्शानां गुरुत्व-द्रव्यत्व-धनत्व-संस्काराणामव्या-पिनश्च परिमाणविशेषस्याऽऽश्रयो यथासंभवं तद्र्व्यं मूर्तिर्मूच्छितावयत्यादिति" आकृतिशब्देन प्राण्यऽवयवानां वाण्यादीनां, तदवयाना चाङ्गुल्यादीनां संयोगोऽभिधीयते। सम,१ काण्ड। गुणवुद्धि स्त्री०(गुणवृद्धि) कर्मनिर्जरायाम् व्य०१० उ०) अनुपमा नन्दरसदानदक्षेक्षुयष्टिपुष्टिप्राये स्वगतज्ञानादिगुणवद्धने, पञ्चा० 18 विव०॥ गुणवेतण्ह न०(गुणवैतृष्ण्य) विषयवैराग्ये, यदाहुर्योगाचार्याः-तत्पर पुरुषख्यातेर्गुणवैतृष्ण्यम्। ध०४ अधिo! गुणव्वय न०(गुणव्रत) अणुव्रतमानां गुणायोपकाराय व्रतानि / ध० 20 / श्रावकधर्मतरोरुपचयलक्षणगुण निबन्धनत्वेनात्मसत्ताविप्रतिपित्सुश्रावक व्रतेषु, पञ्चा०१ विव०। अणुव्रतानां परिपालनाय भावनाभूतानि गुणव्रतान्यभिधीयन्ते-तानि पुनस्त्रीणि भवन्ति। तद्यथादिक्परिमाणं, भोगापभोगव्रतम्, अनर्थदण्डविरमणमिति।२७६। श्रा पश्चा० भ०ा आव०। आ०चूलाधा (एषां त्रयाणां व्याख्या स्वस्वस्थाने) (अणुव्रतस्वरूपम् 'अणुव्वय' शब्दे 416 पृष्ठे गतम्) गुणसंकम पुं०(गुणसङ्क्रम) सङ्क्रमभेदे, पं०सं०५ द्वार। इदानीं गुणसंक्रमस्य लक्षणमाहगुणसंकमो इबझं-तऽसुभप्पगईणऽपुटवकरणाइ // 172|| अपूर्वकरणादयोऽपूर्वकरणप्रभृतयो अबध्यमानानामशुभप्रकृतीनां संबन्धि कर्मदलिकंप्रतिसमयमसंख्येय गुणतया बध्यमाननासुप्रकृतिषुयत्प्रीक्षिपन्ति सगुणसंक्रमः / गुणेन प्रतिसमयसंख्येयलक्षणेन गुणकारेण संक्रमोगुणसंक्रमः।
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy