________________ गुणडिवण्ण 926 - अमिधानराजेन्द्रः - भाग 3 गुणरागि गुणपडिवण्ण त्रि० (गुणप्रतिपन्न) गुणा: मूलोत्तररूपास्ता-प्रतिपन्न: गुणैः आयावणभूमीए आयावेमाणे रत्तिं वीरसणेणं अवाउउमेणं। प्रतिपन्न: पात्रमिति कृत्वा गुणैराश्रितो गुणप्रतिपन्न: / मूलोत्तरगुण- गुणानां निर्जराविशेषाणां रचनं करणं संवत्सरेण सत्रिभागवर्षेण सम्पन्ने, ना यस्मिँस्तपसि तद्गुणरचनसंवत्सरम् / गुणा एव वा रत्नानि यत्र स तथा गुणपुरिस पुं०(गुणपुरुष) व्यायामविक्रमधैर्यसत्त्वादिप्रधाने पुरुष, सूत्र०१ गुणरत्न: संवत्सरो यत्र तत्गुणरत्नसंवत्सरं तपः, इह च त्रयोदश मासा: श्रु०४ अग सप्तदशदिनाधिकास्तपःकालः, त्रिसप्ततिश्च दिनानि पारणकाल इति। गुणपेह(ण) पुं०(गुणप्रेक्षिन्) गुणान् अप्रमादादीन्प्रेक्षते तच्छीलश्च यः। एवं चायम्अप्रमत्तादौ, दश०५ अ०२ उलायो यस्ययावन्तं गुणं पश्यति तस्थत मेय "पण्णरस वीस चउवीस चेव चउवीस पण्णवीसा य। प्रेक्षते पुरस्करोति, दोषेषु सत्स्वप्युदास्ते। तस्मिन्, कर्म०२ कर्म०। चउवीस एकवीसा, चउवीसा सत्तवीसा य / / 1 / / गुणवल्लभ पुं०(गुणवल्लभ)प्राकृतभाषानिबद्धने मिनाथचरित्रकाव्यकृत्याचार्ये, जै० इ०1 तीसा तेत्तीसा विय, चउवीस छवीस अट्ठवीसा य। गुणमंत त्रि०(गुणवत्) पिण्डविशुद्ध्याधुत्तरगुणोपेते, आचा,२ श्रु०१ तीसा वेत्तीसा विय, सोलसमासेसु तवदिवसा / / 2 / / अ०६ उ० पण्णरसदसऽट्ट पंच चउर पंचसुय तिण्णि तिणि त्ति। गुणमहंत त्रि०(गुणमहत) गुणैमेहेति, आव०२ अ०। पंचसु दो दो य तहा, सोलस मासेसुपारणगा'' ||3|| गुणरयण त्रि०(गुणरत्न) गुण्ण एव रत्नानि यस्याऽसौ गुणरत्न:। इह च यत्र मासे अष्टमादितपसो यावन्ति दिनानि न पूर्यन्ते, रत्नस्वरूपगुणभृते, आ०म०प्र० सोमतिलकसूरेस्तृतीये शिष्ये, पुं० तावन्त्यग्रेतनमासादाकृष्य पूरणीयानि अधिकानि चाग्रेतनमासे ग०४ अधि०ा तपागच्छीयदेवसुन्दरसूरिशिष्ये, सच विक्रमसंवत् 1456 क्षेप्तव्यानि (चउत्थं चउत्थेणं ति) चतुर्थं भक्तं यावद्भणं त्यज्यते यत्र मिते विद्यमान आसीत्, षड्दर्शनसमुच्च टीका क्रियारत्नसमुच्चयनामानं तचतुर्थम, इयञ्चोपवासस्य संज्ञा, एवं षष्ठादिकमुपवासद्वयादेरिति / च ग्रन्थं व्यरीरचत्। जै०इन (अणिक्खित्तेणं ति)अविश्रान्तेन (दिय त्ति) दिवा, दिवस इत्यर्थः। गुणरयणणिहि पुं०(गुणरत्ननिधि) ज्ञानादिमाणिक्यनिधाने, (ठाणुकुडुए त्ति) स्थानमास-नमुत्कुटुकमाधारे पुतालगनरूपं यस्यऽसो पञ्चा०७ विव०। स्थाननोत्कुटुकः। (वीरासणेणं ति) सिंहासनोपविष्टस्य भून्यस्तगुणरयणवियरण न०(गुणरत्नवितरण)सम्यक्त्वबीजसम्यग्द पादस्याप-नीतसिंहासनस्येव यदवस्थानं तद्वीरासनं, तेना (अवाउडेण र्शनादिलक्षणगुणमाणिक्यविश्राणने, पञ्चा०७ विव०। यत्ति) प्रावरणाभावेन च / भ०२ श०१ उ०। ज्ञा० गुणरयणसंवच्छरन०(गुणरत्नसंवत्सर) तपोभेदे, भ०। गुणरयणसायर पुं०(गुणरत्नसागर) गुणा महाव्रतादयस्य एव रत्नानि इच्छामि णं भंते ? तुज्झेहिं अब्मणुण्णाए समाणे गुणरयणं विशिष्टफलहेतुत्वात् सर्ववस्तुसारत्वाच गुणरत्नानि, तान्येव बहुत्वात् संवच्छरं तवोकम्मं उवसंपञ्जित्ता णं विहरित्तए / अहासुई सागर इव सागरः समुद्रो गुणरत्नसागरः। पा०ा रत्नकल्पप्रभूततगुणे,"जे देवाणुप्पिया ! मा पडिबंधं करेह / तए णं से खंदए अणगारे अ० इमं गुणरयणसायरमविराहिऊण तिणि संसारा'' मूलगुणात्मानि, समणेणं भगवया महावीरेणं अब्भणुण्णाए समाणे० जाव नि०चू०१ उ०। मूलगुणादिसंपन्ने च। प्रश्न०५ संव० द्वार। नमंसित्ता गुणरयणं संवच्छरं तवोकम्मं उवसंपजित्ता णं विहरइ। गुणरहिय त्रि०(गुणरहित) गुणविकले सदोषे, दर्श०। तं जहा-पढममासंचउत्थं चउत्थेणं अनिक्खित्तेणं तवोकम्मेणं गुणराग पुं०(गुणराग) वन्दनीयाहदादिगतार्हत्वभगवत्वादिगुण-बहुमाने, दिया ठाधुकुडुए सूराभिमुहे आयाणभूमीए आयावेमाणे रत्तिं पञ्चा०६ विव०॥ वीरासणेणं अवाउडेण य, दोच्चं मासं छटुंछट्टेणं अनिनक्खित्तेणं गुणरागि पुं०(गुणरागिन्) गुणेषु गाम्भीर्यस्थैर्यप्रमुखेषु रज्यतीत्येवं शीलो दिया ठाणुकुडुए सूराभिमुहे आयावणभूमीए आयावेमाणे रत्तिं गुणरागी। प्रव०२३७ द्वार। गुणिपक्षपातकृति दशगुणविशिष्ट श्रवाके, स वीरासणेणं अवाउउडेण य, एवं तचं मासं अट्ठमं अट्ठमेणं, हि गुणपक्षपातित्वादेव सगुणान् बहु मन्यते निर्गुणांश्योपेक्षते / ध०१ चउत्थं मासं दसम दसमेण, पंचमं मासं वारसमं वारसमेणं, अधि०। पञ्चा छटुं मासं चोद्दसमं चोइसमेणं, सत्तमं मासं सोलसमंसोलसमेणं, इदानीं गुणारागिगुणमाहअट्ठमं मासं अट्ठारसमं अट्ठारसमेणं, नवमं मासं वीसइम वीसइमेणं, दसमं मासं वावीसइमं बावीसइमेणं, एक्कारसमं मासं गुणरागी गुणवंते, बहु मन्नइ निग्गुणे उवेहेइ / चउवीसइमं चउवीसइमेणं, वारसमं मासं छटवीसइम गुणसंगहे पवत्तइ, संपत्तगुणं न मइलेइ॥१६ छथ्वीसइमेणं, तेरसमं मासं अट्ठावीसइमं अट्ठावीसइमेणं, गुणेषु धार्मिक लोक भाविषु ग्ज्यतीत्येवं शीलो गुणरागी, चोडसमं मासं तीसइमं तीसइमेणं, पन्नरसमं मासं वत्तीसइमं गुणभाजे यतिश्रावकादीन् बहु मन्यते मनःप्रीतिभाजनं करोति; बत्तीसइमेणं, सोलसमं मासं चउत्तीसइमं चउत्तीसइमेणं यथा अहो ! धन्या एते, सुलब्धमेतेषां मनुष्यजन्मेत्यादि / तर्हि अनिक्खित्तेणं तवोकम्मेणं दिया ठाणुछ डुए सूराभिमुहे / निर्गुणान्निन्दतीत्यापन्नम्, यथा-देवदत्तो दक्षिणेन चक्षुषा पश्यती