________________ गुणट्ठाणविभागकाल 928 - अभिधानराजेन्द्रः - भाग 3 गंणपडिवत्ति गुणवाणविभागकाल पुं०(गुणस्थानविभागकाल)गुणस्थानेषु पार्थक्येन इव, डकार: पूर्ववत्, उज्ज्व लतरकमतिशयनिर्मलं प्रमोदकरणाद्गुणतद्भावापरित्यागार्थविषये काले, पं०सं०२ द्वार। वत्प्रीतेः सम्यक्त्वं दर्शनमिति गाथार्थः / / 3 / / गुणहाणसिद्धजणग त्रि० (गुणस्थानसिद्धजनक) प्रमत्तताऽऽदिगु विमलगुणप्रशंसामेव गाथानवकेनाहणविशेषनिर्मलताधायके, पञ्चा०१५ विव०। जीवतु चिरं परो पा-वयणी परहिएककयचित्ता। गुणण न०(गुणन)परावर्तने, अभ्यासे, विशे० स्था०। आ०म०। व्या जेंहि एगहिं व आगम-सरस्स गाहत्तणं पत्तं // 4 // दश०। गुणनिकाऽप्यत्र / स्था०४ ठा०३ उ०॥ एसो से धम्मकही, अणेयणिगमललियं महुरवयणरसं। गुणणाम न०(गुणनामन)गुणरूपे अर्थे, "से किं तं गुणनामे?गुणनामे पुचविहे पण्यते / तं जहा-वण्णनामे, गंधणाते, रसणामे, फरसणामे, जस्स वयणारविंदे, भमर व्व पियंति भव्वजणा ||5|| संठाणणामे, सेतं गुणणामे" अनु०। एसो परवाइगई-दकुंभ निद्दलणकेसरिकिसोरो। गुणणिप्फन्नन०(गुणनिष्पन्न) गुणप्रधाने, विपा०१ श्रु०२ अ०।। सलहिज्जइ सूरी दं-सणस्स तिलआसे महाभागो।।६।। गुणणिप्फण्णसणामा स्त्री०(गुणनिष्पन्नस्वनामा) गुणैः कृत्वा निष्पन्नं स्वं | विप्फुरइ जस्स वयण-म्मि भारई नट्टिय व्व कय्वम्मि। स्वकीयं नाम यासांता: गुणनिष्पन्नस्वनाम्न्य: / गौणनामिकासु.तथाहि ललियपयसा सिंगर-सुंदरा झत्ति सो धन्नो |7|| एकैकपरमाणव: परमाणुवर्गणाद्वयोः परमाण्वोर्वर्गणा द्विपरमाणुवर्गणा एगंतरोववासा-इगुरुयवतवतवियतणुयदेहस्स। इत्येवं नाम्ना वर्गणा ''गाणं गुणणिप्पण्णं नामधिज करेति" क०प्र० गुणणिहि पुं०(गुणनिधि) संयमानुगता ये गुणास्तेषां निधिरिव तैः परिपूर्णो एयस्स चेव जम्मो, कम्ममहाधंतसूरस्स।।८|| गुणनिधिः / ज्ञानादिगुणरत्ननिधाने, व्य०३ उ०पञ्चा०। परसमया विहाडणत-कगंथपामत्थकहयसोंडीरो। गुणत्तयी स्वी०(गुणत्रयी)ज्ञानदर्शनचारित्रगुणत्रये, अष्ट०८ अष्ट। स कयत्थो जस्स मई वन्निज्जइ विएसलोएहिं ||6|| गुणत्थुइ स्वी०(गुणस्तुति) क्षान्त्यादिगुणश्लाघायाम, जी०| एसो समत्थदंसण-पभावणागुणमईहिँ संजुत्तो। अष्टत्रिंशमाह रयणायरो व्व रेहइ, सययं अक्खलियमाहप्पो // 10 // रे जीव ! किं व जेसिं, तए सुयं इय मयं बहु पयारं / कप्पडुम व्व वियरति, जे उ संघस्स कप्पियच्छेअं। तेसिं पि गुणे सलहसु, जइ मज्झत्थं मणे धरसु / / 1 / / अणवरयं ते धन्ना, सुसावया दंसणुद्धरणा / / 11 / / रे जीव ! भो आत्मन् ! किं वा परं, येषामनिर्दिष्टनाम्नां त्वया भवता किं बहुणा सव्वेसिं, जियाण सलहेसु गुणागणं जीव !! श्रुतभाकर्णितकूतीत्थं मतमभिप्रायो, बहुप्रकारं नानाभेदं, तेषामपि, न केवलमन्येषामित्यपिशब्दार्थः। गुणान् क्षान्त्यादीन्, श्लाघय प्रशंसय, तुज्झुवएसो एसो, जइ मज्झत्थं पियं तुज्झ / / 12 / / यदि माध्यस्थ्यं रागाद्यभावो, मनसि चित्ते, धारयसि धत्से: अन्यथा प्रकटार्थाः / नवरं प्रथमगाथया आगमधरगुणो वर्णितो, द्वितीयया तन्मतदूषणेन मत्सर एव स्फुटः स्यादितिगाथार्थः॥१॥ धर्मकथकस्य, तृतीयया वादिन:, चतुर्थ्या कवेः, पञ्चम्या तपस्विनः, तद्गुणश्लाघामेवाह / षष्ठ्या तर्कग्रन्थव्याख्यातुः, सप्तम्या समस्तगुणवताम् अष्टम्या श्रावकाणां, धन्ना मुणीण किरियं, कुणंति धारिंति मलिणवत्थे उ। नवम्या समस्तजीवानां, नैमित्तिकविद्यासिद्धा: साम्प्रतं प्रायोनसन्तीति त्गुणगाथा न कृता। जावा०३८ अधि०। परिवज्जि अदय्वजण-ववहारा वारियारंभा॥२॥ गुणदोसविमावण न०(गुणदोषविभावन) अर्थानालोचने, पञ्चा०६ विव०। धन्या पुण्यभाजः एते प्रत्यक्षा: साधवो, वर्तन्त इति क्रियाध्याहारः। य गुणर्द्धि स्त्री०(गुणद्धि) गुणश्रियाम् पञ्चा०७ विव० किमित्याह-मुनीनां साधूनां क्रियामारभ्भं प्रत्युपेक्षणादिका कुर्वन्ति गुणद्धिजोग पुं०(गुणद्धियोग) गुणश्रीयुक्तत्वे, पञ्चा०७ विव०। चेष्टन्ते, धारयन्ति पुनर्निदधति मलिनवस्त्रान्, तुः पुनरर्थे योजिते एव। गुणधारित्रि०(गुणधारिन्)अष्टादशशीलाङ्गसहस्रधारिणि, सूत्र०१ श्रु०११ परीति सामस्त्येन वर्जितस्त्यक्तो द्रव्यार्जनाय द्रविणार्थं व्यवहारो अ०। (अष्टदशशीलाङ्गसहस्रस्वरूपम् 'गुरुकुलवास'शब्दे द्रष्टव्यम्) वाणिज्यादिको यैस्ते तथा वारितारम्भा निषिद्ध गृहकरणादिपापक्रिया गुणपक्खवाय पुं०(गुणपक्षपात) सौजन्यादिषु बहुमाने, गुणपक्षपात:गुणेषु इति गाथार्थः // 2 // सौजन्यौदार्यधैर्यदाक्षिण्यस्थैर्यप्रियप्रथमाभिभाषणादिषु-स्वपरयोरुपसूत्रकृत्संबद्धांगाथामाह काररकारणेष्वात्मधर्मेषु पक्षपातो बहुमानं तत्त्रशंसासाहाय्यदानाअन्नेसिं पिपसंससु, विमलगुणा जेण जीव ! दिनाऽनुकूला प्रवृत्तिः। गुणपक्षपातिनो हि जीवो अबन्ध्यपुण्यबीजनितुह होइ फलियं वुजलतरयं, पमोयकरणाउ सम्मत्तं // 3 // | षेकेणेहामुत्र च गुणग्रामसंपदमारोहन्ति। ध०१ अधिक। अन्येषामपि पूर्वव्यतिरिक्तानांप्रशंसय श्लाघय विमलगुणान् अतिशयान् | गुणपगरिय पुं०(गुणप्रकर्ष) गुणतिशये, पञ्चा०८ विव०॥ यन जीव ! प्राणिन् ! तव भवतो भवति जायते स्फटिक इव रत्नविशेषे ] गुणपडिवत्ति स्त्री०(गुणप्रतिपत्ति) गुणाभ्युपपत्तौ, पञ्चा०६ विव।