SearchBrowseAboutContactDonate
Page Preview
Page 945
Loading...
Download File
Download File
Page Text
________________ गुणट्ठाण 121 - अभिधानराजेन्द्रः - भाग 3 गुणट्ठाण गोत्रम (जस ति) यश: कीर्त्तिनाम (नाणविग्घदसगं त्ति) ज्ञानावरण- भवति / अयोगिके वली भगवान् सर्वथाऽप्यबन्धक इति भाविता पञ्चकं विद्यापञ्चकमन्तरायपञ्चकम्, उभयमीलने ज्ञानविनदशकमिति, मूलबन्धहेतवे गुणस्थानकेषु // 52 // एतासां षोडशप्रकृतीनां सूक्ष्मसंपराये बन्धस्योच्छेदो भवति, एतद्वन्धस्य संपेत्येतानेव मूलबन्धहेतून साम्परायिकत्वादुत्तरेषु च साम्परायिकस्य कषायोदलक्षणस्याभावादिति। विनेयवर्गानुग्रहार्थमुत्तरप्रकृतीराश्रित्य चिन्तयन्नाह(तिसु सायबंध त्ति) त्रिषु उपशान्तमोहक्षीणमोहसजोगिकेवलिगुण- चउ मिच्छमिच्छअविरइ-पचइया सायसोलपणतीसा। स्थानेषु सातबन्धः, सातस्य केवलयोगप्रत्ययस्य द्विसामयिकस्य जोगे विणु तिपचइया-हारगजिणवज सेसाओ॥५३॥ तृतीयसमयेऽवस्थानाभावदिति भावः, न साम्परायिकस्य, तस्य प्रत्ययशब्दस्य प्रत्येकं संबन्धाचतुःप्रत्ययिका सातलक्षणा प्रवृत्तिः। कषायप्रत्ययत्वात्। आह च भाष्यसुधाम्भोनिधिः-"उवसंतखीणमोहा, मिथ्यात्वप्रत्ययिकाः षोडश प्रकृतयः / मिथ्यात्वाविरतिप्रत्यायिका: केवलिणो एगविहबंधा // ते पुण दुसमयठिइयस्स बंधगा न उण पञ्चत्रिंशत्प्रकृतयः / योग विना त्रिप्रत्ययिका मिथ्यात्वाविरतिकषायसंपरायस्स''।१। इति ।(छेओ सजोगि त्ति) मरुकमणिन्यायात्सात प्रत्ययिकाऽऽहारकद्विकजिनवर्जाः शेषा: प्रकृतय इति गाथाऽक्षरार्थः। बन्धशब्दस्येहसंबन्धः, ततः सयोगिकेवलिगुणस्थाने सातबन्धस्य छेदो भावार्थः पूनरपम्सातलक्षणा प्रकृतिश्चत्वार: प्रत्यया मिथ्यात्वाविरतिव्यवच्छेद: / इह सातबन्धोऽस्ति, योगसद्भावात् / नोत्तरत्रायोगिके कषाययोग यस्याः सा चतुःप्रत्ययिका "अतोऽनेकत्वरात्"७।२।६) वलिगुणस्थाने योगाभावात्। ततोऽबन्धका अयोगिकेवलिनः। उक्तंच इति (हैम०)इकप्रत्यय: मिथ्यात्वादिभिश्चतुर्भिरपि प्रत्ययैः सातं बध्यत "सेलैसिं पडिवन्ना अवंधगा हुंति नायव्वा' (बंधंतणतो य त्ति) इत्यर्थः। तथाहि-सातं मिथ्यादृष्टौ बध्यत इति मिथ्यात्वाप्रत्ययं शेषा बन्धस्यान्तोऽनन्तश्च बन्धशब्दस्याग्रे षष्ठीलोपः, प्राकृत्वात् / तत अप्यविरत्यादयस्त्रय: प्रत्ययाः सन्ति, केवलं मिथ्यात्वस्यैवेह प्राधान्येन इदमुक्तं भवति-यत्र हि गुणस्थाने यासां प्रकृतीनां बन्धहेतुव्यवच्छेदस्तत्र विवक्षितत्वात, तेन तदन्तर्गतत्वेनैव विवक्षिताः, एवमुत्तत्रापि / तदेव तासां बन्धस्यान्तः / यथा मिथ्यादृष्टिगुणस्थाने व्यवच्छिन्नबन्धानां मिथ्यात्वाभावेऽप्यविरमित्सु सास्वादनादिषु बध्यत इति अविरतिषोडशानां प्रकृतीनां मिथ्यात्वाविरतिकषाययोगा बन्धहेतवः, तेषु प्रत्ययम्।तदेव कषाययोगवत्सु प्रमत्तादिषु सूक्ष्म संपरायावसानेषु बध्यत मिथ्यात्वं तत्रैव व्यवच्छिन्न, ततश्च मिथ्यादृष्टि गुणस्थाने तासां इति कषायप्रत्ययम् / योगप्रत्ययस्तु पूर्ववत्तदन्तर्गतो विवक्ष्यते / बन्धस्यान्तः, तत उत्तरेषु कारणवैकल्पेन बन्धभावादितरासां तदेवोपशान्तादिषु केवलयोगवत्सु मिथ्यात्वाविरतिकषायाभावेऽपि बन्धस्यानन्तः / तत उत्तरेष्वपि तद्वन्धकारणसाकल्येन बन्धभावात्। बध्यत इति योगप्रत्ययम् / इत्येवं सातलक्षणा प्रकृतिश्चतुःप्रत्ययिका / इत्येवमन्येष्वपि गुणस्थानेषु प्रकृतीनां स्वस्वबन्धहेतुव्यवच्छेदाs- तथा मिथ्यात्वप्रत्ययिका: षोडश प्रकृतय: / इह यासां कर्मस्तवेव्यवच्छेदाभ्यां साकल्यवैकल्यवशा-द्वन्धस्यान्तोऽनन्तश्च भावनीय इति "नरयतिग जाइथावर चउ हुंडा य वछेवट्ट, नपु मिच्छं सोलंतो" 1121 कर्म०२ कर्म इतिगाथावयवेन नारकत्रिकादि-षोडशप्रकृतीनां मिथ्यादृष्टान्तः उक्तः, (8) गुणस्थानकेषु बन्धहेतवः / अधुना बन्धस्य मूलहेतून गुणस्थानके ता मिथ्यात्वप्रत्यया भवन्तीत्यर्थः। तद्भावे बध्यन्ते, तदभावे तूत्तरत्र षुचिन्तयन्नाह सास्वानादिषु न बध्यन्त इत्यन्वयव्यतिरेकाभ्यां मिथ्यात्वमेवाऽऽसां प्रधानं कारणं, शेषप्रत्ययत्रयं तु गौणमिति। तथा-मिथ्यात्वाविरतिइग चउ पण तिगुणेसुं, चउतिदुइगपचओ बंधो (52)|| प्रत्ययिका: पञ्च त्रिंशत्प्रकृतयः, तथा हि-"सासणि तिरि थीण दुहग (इग चउ पण तिगुणेसु इत्यादि) इहैवं पदधटना-एकस्मिन् मिथ्या तिगं / अण मज्झागिह संघयण चउ निउज्जोय कुखगइच्छि" इति दृष्टिलक्षणे गुणस्थानके चत्वारो मिथ्यात्वाविरतिकषाययोगलक्षणा: सूत्रावयवेन तिर्यक् त्रिकप्रभृतिपञ्चविंशतिप्रकृतीनां सास्वादने प्रत्यया हेतवा यस्य स चतुःप्रत्ययो बन्धो भवति / अयमर्थः-मिथ्या बन्धव्यवच्छेद उक्तः। तथा"वइरनरतियवियकसायाउरलदुगंतो" इति त्वादिभिश्चतुर्भिः प्रत्ययैर्मिथ्यादृष्टिगुणस्थानकवर्ती जन्तुर्ज्ञानावरणादि सूत्रावयेन वज्र ऋषभनाराचादीनां दशानां प्रकृतीनां देशविरते कर्म बध्नाति। तथा चतुर्पु गुणस्थानकेषु सास्वादनमिश्राविरतदेशवि बन्धव्यवच्छेद उक्तः। एवं च पञ्चाविंशतेर्दशानांचमीलने पञ्चत्रिंशत्प्रकृतो रतिलक्षणेषु त्रयो मिथ्यात्ववर्जिता अविरतिकषाययोगलक्षणा: प्रत्यया मिथ्यात्वाविरतिप्रत्ययिका एताः, शेषप्रत्ययद्वयं तु गौणं, तद्भावेऽप्युत्तस्त्र यस्यस त्रिप्रत्ययो बन्धो भवतीति। अयमर्थः-सास्वसदनादयश्चत्वारो तद्वन्धाभावादिति भावः / भणितशेषा आहारकद्विमतीर्थकरनामवर्जाः मिथ्यात्वोदयाभावात्तद्व स्विभिः प्रत्ययैः कर्म बध्नति, देशविरतगुण सर्वा अपि प्रकृतयो योगवर्जत्रिकप्रत्यययिका भवन्ति, मिथ्यादृष्ट्यविरतेषु स्थानके यद्यपि देशतः स्थूलप्राणातिपातविषया विरतिरस्ति, तथापि सकषायेषु च सर्वेषु सूक्ष्मसम्परायावसाने यथासंभवं बध्यन्त इति; साऽल्पत्वान्नेह विवक्षिता, विरतिशब्देनेह सर्वविरतेरेव विवक्षितत्वादिति। मिथ्यात्वाविरतिकषायलक्षणप्रत्ययत्रयनिबन्धाना भवन्तीत्यर्थः। तथा पञ्चसु गुणस्थानकेषु प्रमत्ताप्रमत्तापूर्वकरणानिवृत्तिबादरसूक्ष्म- उपशान्तमोहादिषु केवलयोगवत्सुयोगसद्भावेऽप्येतासां बन्धो नास्तीति संपराय लक्षणेषु द्वौ प्रत्ययौ कषाययोगाभिख्यौ यस्य स द्विप्रत्ययो बन्धो योगप्रत्ययवर्जनमन्वयव्यतिरेकसमधिगम्यत्वात्कार्यकारण भावस्येति भवति। इदमुक्तं भवति-मिथ्यात्वाविरतिप्रत्ययद्वयस्यैतेष्वभावाच्छेषेण हृदयम् / आहारकशरीराहारकाङ्गोपाङ्गलक्षणाहारकीद्वकतीर्थकरनाकषाययोगप्रत्ययद्येनऽमी प्रमत्तादयः कर्म बध्नन्तीति / तथा त्रिषु म्नोस्तु प्रत्यय:,"संमत्तगुणनिमित्तं, तित्थयरं संजमेण आहारं' इति उपशान्तमोहक्षीणमोहसयोगिकेवलिलक्षणेषु गुणस्थानकेषु एक एव वचनात् संयम: सम्यक्त्वं चाहिभिहित इतीह तद्वर्जनमिति / उक्म मिथ्यात्वाविरतिकषायाभावात् योगलक्षण: प्रत्ययो यस्य स एकप्रत्ययो | प्रासङ्गिकम्। कर्म०४ कर्मा पं०सं०।
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy