________________ गुणट्ठाण 116 - अभिधानराजेन्द्रः- भाग 3 गुणट्ठाण संक्रमणैव निष्पाद्यमानत्वचाद्वन्धोनसंभवतीति तयोविंशतिशतादप- काकाक्षिगोलकन्यायान्म-ध्यशब्दस्यात्रापि योगः, ततो मध्यानि नीतयोः शेषेण विंशत्युत्तरशतेनाधिकार इति प्रकृतिसमुत्कीर्तना कृता। प्रथमान्तिमवर्जानि संहननानि अस्थिनिचयात्मकानि, तेषां चतुष्क प्रकृत्यर्थः स्वोपज्ञकर्मविपाकट / कायां विस्तरेण गिरूपितस्तत संहननचतुष्कम्। ऋषभनाराचसंहननं नाराचसंहननम् अर्द्धनाराचसंहननं एवावधार्य इत्यलंप्रसङ्गेन / प्रकृतं प्रस्तुमः--तत्र बन्धे सामान्येन विशं कीलिकासंहननमिति। (निउत्ति) नीचैर्गोत्रम्, उद्योतम्। कृखगतिः कुः शतं भावतीते प्रकृतम्, तदेव च विशं शतं तीर्थकराहारकद्वि- कुत्सिताऽप्रशस्ताखगतिर्विहायोगतिः, अप्रशस्तविहायोग-तिरित्यर्थः। कवर्ज तीर्थकराहारकद्विकरहितं सप्तदशोत्तरं शतं (मिच्छम्मि त्ति) (स्थित्ति) स्त्रीवेदः, इत्येतासांपञ्चविंशतिप्रकृतीनां सास्वादने ऽन्ताऽत्र भीमसेनो भीम इत्यादिवत्पदवाच्यस्यार्थस्य पदैकदेशेनाप्यभिधान- बध्यन्ते, नोत्तरत्रेत्यर्थः। यतोऽनन्तानुबन्धिप्रत्ययो ह्यासां बन्धः, स दर्शनात् मिथ्यात्वे मिथ्यादृष्टिगुणस्थाने इत्यर्थः। एवमुत्तरेष्वपि पदवाच्येषु चोत्तरत्र नास्तीति। ततश्चैकाधिकशतात्पञ्चावशत्यपगमे (मीसि त्ति) पदैकदेशप्रयोगो द्रष्टव्यः ।(सतरसयंति) सप्तदशाधिकं शतं सप्रतदशशतं मिश्रे सम्यग्मिथ्यादृष्टिगुणस्थाने षट् प्राप्ततिबन्धे भवति / ततोऽपि बन्धे भवतीति / अयमत्राभिप्राय:-तीर्थकरनाम तावत्सम्यक्त्वगुण- (दुआउयअबंधत्ति) द्वयोर्मनुष्याऽयुर्देवायुषोरबन्धोव्यायुरबन्धस्तस्मात् निमित्तमेव बध्यते / आहारकशरीराहाकाङ्गापाङ्गलक्षणमाहारकद्विक द्यायुरबन्धादितिहेतोश्चतुःसप्ततिर्भवति / इदमुक्तं भवति-इह त्वप्रमत्तयति-संबन्धिना संयमनैव। यदुक्तं श्रीशिवशर्मसूरिपादैः शतके नारकतिर्यगायुषी यथासंख्ये मिथ्यादृष्टिसास्वादनगुणस्थानयो~"संमत्तगुण निमित्तं, तित्थयरं संजमण आहारमिति"। मिथ्यादृष्टि- यच्छिन्ने, शेषं तु मनुष्यायुर्देवायुयमवतिष्ठते, तदपि मिश्रोनबध्नाति, गुणस्थाने एतत्प्रकृतित्रयवर्जनं कृतं, शेषं पुनः सप्तदशशतं मिथ्या- मिश्रस्य सर्वथा आयुर्बन्धप्रतिषेधात् / उक्तं च-"सम्माभिच्छद्दिष्ट्टी, त्वादिभिर्हेतुभिर्बध्यत इति मिथ्यादृष्टिगुणसस्थाने तद्वन्धइति!३!! आउयबंध पि न करेइ ति" ततः षट्सप्त तेरायुर्द्वयाऽपगमे चतुःनन्वेता मिथ्यादृष्टिप्रायोग्या: सप्तदशशतसंख्या: सर्वा अपि प्रकृतय सप्ततिर्भवतीति / / 5 / / उत्तरगुणस्थानेषु गच्छन्त्युत काश्चिदेवेत्याशक्याह - सम्मे सगसयरि जिणा-उवंधि वइरनरतिगवियकसाया। नरपतिग जाइथावर-चउ हुंडायवछिवट्ठनपुमिच्छं। उपलदुगंते देसे, सत्तड्डी तिअकसायंतो॥६॥ सोलंतो इगहियसय, सासणि तिरियीणदुहगतिगं॥४॥ (संमि ति) अविरतसम्यग्दृष्टिगुणस्थाने (सगसयरि त्ति) सप्तसप्तति नरकत्रिकम्-नरकगतिनरकानुपूर्वी नरकायुर्लक्षणम्, (जाइथावरचउ प्रकृतीनां बन्धो भवति / कथमिति चेत्? उच्यते-पूर्वेक्तैव चतुःसप्ततिः त्ति) चतुःशब्दस्य प्रत्येकमभिसंबन्धात् जातिचतुष्कं एकेन्द्रियजाति- (जिणावंधि त्ति) तीर्थकरनाममनुष्या-युर्देवायु,यबन्धे सति द्वान्द्रियजातित्रीन्द्रियजाति-चतुरिन्द्रियजातिस्वरूपं, स्थावरचतुष्कं सप्तसप्ततिर्भवति / एमदुक्तं भवति-तीर्थकरनाम तावत्सम्यक्त्वस्थावरसूक्ष्मापर्याप्तसा-धारणलक्षणं, हुण्डम् आवतं छेदपृष्ठ (नपुत्ति) प्रत्ययादेवात्र बन्धमायाति, ये च तिर्यङ्गनुष्या अविरतसम्यग्दृशस्ते नपुंसकवेद: (मिच्छत्ति) मिथ्यात्वमित्येतासाम् (सोलंतो त्ति) षोडशानां देवायुर्बध्नन्ति, ये तु नारकदेवास्ते मनुष्यायुर्बध्नन्ति, ततोऽत्रेयं प्रकृतीनां मिथ्यादृष्टिगुणस्थाने 'तत्र भाव उत्तरत्राभावः' इत्येवंक्षणोऽन्तो प्रकृतित्रयी समधिका लभ्यते, सा च पूर्वोक्तायां चतुःसप्ततौ क्षिप्यते, विनाशः क्षयो भेदो व्यवच्छेद उच्छेद इतिपर्यायाः / इयमत्र भावना-एता जाता सप्तसप्ततिरिति / (वइर ति) वज्रर्षभनाराचसंहनभम् (नरतिग हि षोडशा प्रकृतयो मिथ्यादृष्टिगुणस्थान एव बन्धमायान्ति, मिथ्यात्व त्ति) नरत्रिकम् नरगतिनरानुपूर्वी नरायुर्लक्षणं, (वियकसाय त्ति) प्रत्ययत्वादेतासाम्। नोत्तरत्र सास्वादनादिषु, मिथ्यात्याभावादेव। यत द्वितीयकषाया अप्रत्याख्यानावरणा: क्रेाधमानमायालोभा: )उरलदुग एता: प्रायो नारकैकेन्द्रिय-विकलेन्द्रिययोग्त्वादत्यन्ताऽशुभत्वाच त्ति) औदारिकद्विकमौदारिकशरीरौदारिकाङ्गोपाङ्ग लक्षणमित्येतासां मिथ्यादृष्टिरेव बध्नातीति सप्तदशशतत्पूर्वोक्तादेतदपगमे शेषमेकोत्तरं दशप्रकृतीनामविरतसम्यग्दृष्टावन्तो भवति, एता अत्र बध्यन्ते, प्रकृतिशतमेवाऽविरत्यादिहेतुभिः सास्वादने बन्धमायात्यत एवाह नोत्तरत्रेत्यर्थः। अयमत्राभिप्राय:द्वितीयकषायांस्तावदुदयाभावान्न (इगहियसयसासणि त्ति) एकाधिकशतं सास्वादने बध्यते। "इगहिय बध्नाति देशविरतादिः / कषाया हनन्तानुबन्धिवर्जा वेद्यमाना एव सय" इत्यत्र विभक्तिलोप: प्राकृतत्वात् / एवमन्यत्रापि विभक्तिलोपः बध्यन्ते "जे वेतइ ते बंधइ इति वचनात् / अनन्तानुबन्धिनस्तु प्राकृतलक्षणवशादवसेयः। (तिरिथीणदुहगतिगति) त्रिकशब्द: प्रत्येक चतुर्विंशतिसत्कर्मानन्तवियोजको मिथ्यात्वं गतो बन्धावलिकामानं संगध्यते / तियक् त्रिकं तिर्यग्गतिः, तिर्यगानुपूर्वी, तिर्यगायुर्लक्षणं, कालमनुदितान् बध्नाति / यदाहुः सप्ततिकाटीकायां मोहनीयचतुस्त्यानद्धित्रिकंनिद्रानिद्रा प्रचला प्रचलास्त्यानर्द्धिस्यरूपं, दुर्भगत्रिकं विंशतिकावसरे श्रीमलयगिरिपादा:-" इह सम्यग्दृष्टिना सता केनचित् दुर्भगदुःस्वरानादेयस्वरूपमिति // 4 // प्रथमतोऽनन्तानुबन्धिनो विसंयोजिता:" एतावतैव स विश्रान्तो न मिथ्यात्वादिक्षयाय स उद्युक्तवान्, तथाविधसा मायभावात् / ततः अणमज्झाऽऽगिइसंघय णचउनिउज्जोयकुखगइत्थिति। कालान्तरे मिथ्यात्वं गतः सन् मिथ्यात्वप्रत्ययतो भूयोऽप्यनन्तानुबपणवीसंतो मीसे, चउसयरि दुआउय अवुधा / / 5 / / निधनो बध्नाति। ततो बन्धावलिकायावन्नाद्याप्यतिक्रामिति तावत्तेषाचतुःशब्दस्य प्रत्येकं योजनात् (अण त्ति) अनन्तानुबन्धिचतुष्क- मुदयं विना बन्ध इति। नरत्रिकं पुनरेकान्तेन मनुष्यवेद्यम्। औदारिकतिकं तनन्तानुबन्धिक्रोधमानमायालोभाख्याम्। मध्या मध्यमा आद्यन्तबर्जा वजऋषभनाराचसंहननं च मनुष्यतिर्यगेकान्तवेद्यम् / देशविरतादिषु आकृतयः संस्थानानि मध्यकृतयः, तासां चतुष्कं न्यग्रोधपरिममण्ड- देवगतिवेद्यमेव बध्नाति, नान्यत्तेनाऽऽसां दशप्रकृतीनामविरत सम्यग्दृसंस्थानं सादिसंस्थानं वामनसंस्थानं कुरुजसंस्थानमिति / तथा | ष्टिगुणस्थानेऽन्तः / तत एतत्प्रकृतिदशकं पूर्वोक्तसप्तसप्ततेरपनीयते।