SearchBrowseAboutContactDonate
Page Preview
Page 941
Loading...
Download File
Download File
Page Text
________________ गुणट्ठाण 617- अभिधानराजेन्द्रः - भाग 3 गुणट्ठाण शेषाणि पुनः सम्यग्मिथ्यादृष्टिदेशविरतादीन्येकादश गुणस्थानकासनि स्थानके ते तत्र न संभवतः, सयोग्ययोगिकेवलिनोः संज्ञित्वाऽयोगात् संज्ञिनि पर्याप्त द्रष्टव्यानि // 26 // तदयोगश्च मनोविज्ञानाभावात्।नचाप्येकान्तेन तयोरसंज्ञित्वं द्रष्टव्यम्, ना वायर ता वेएसु तिसु वि तह सव्वसंपराएसु। द्रव्यमनोऽपेक्षया संज्ञित्वस्याऽपि व्यवहारात्। तथा जाह-केववलिनी न लोभम्मि जाव सुहुमे, छल्लेसा जाव सम्मो त्ति॥३०॥ संज्ञिनौ, मनोविज्ञानाभावात्, नाप्यसंज्ञिनौ, द्रव्यमनःसंबन्धापेक्षया संज्ञित्वव्यवहारात् / उक्त च सप्ततिकाचूर्णी "मणकरणं केवलिणो वि यावत् बादरोऽनिवृत्तिबादरसंपरायत्वं तावजीवा: सर्वेऽपि त्रिषु वेदेषु अत्थि, तेण सन्निणो वुचंति, मणोविन्नाणं पड्डुच्च, ते सन्निणो न हवंति स्त्रीपुंनपुंनसकलक्षणकेषु, तथा त्रिष्वपि च संपरायेषु क्रोधमानमायारूपेषु त्ति // 32 // द्रष्टव्याः। किमुक्तं भवति? त्रिषुवेदेषु त्रिषु च क्रोधमानमायारूपेषु संपरायेषु अपमत्तुवसम अजोगि, जाव सव्वे वि अवीरयाईया। मिथ्यादृष्ट्यादीन्यनिवृत्तिबादरसम्परायपर्यन्तानि नव गुणस्थानकानि भवन्ति / एवमन्यत्रापि भावना द्रष्टव्यया / तथा लोभे यावत् सूक्ष्म वेयगउवसमखाइय दिट्ठी कमसो मुणेयव्वा // 33|| सूक्ष्मसंपरायस्तावत्सर्वेऽपि जीवा मिथ्यादृष्टिप्रभृतयो वेदितव्याः, तथा इह यथासंख्येन पदयोजना कर्त्तव्या / सा चैवम्, अविरतादयोऽप्रयावत् (सम्मोत्ति) अविरतसम्यग्दृष्टिस्तावत् षडपिलेश्या भवन्ति॥३०॥ मत्तान्ता: वेदक सम्यग्दृष्टयः, अविरतादय उपशान्तमोहान्ता अप्पुटवाइसु सुक्का, नत्थि अजोगिम्मि तिनि सेसाणं / औपशमिकदृष्टयः, अविरतादयोऽयोगिपर्यान्ताः क्षायिकमिथ्या दृष्टयः, क्रमश: क्रमेण यथासंख्यरूपेणोक्तलक्षणेन मन्तव्याः / किमुक्तं भवति? मीसो एगो चउरो, असंजया संजया सेसा // 31 // वेदकसम्यक्त्वेऽविरतसम्यग्दृष्ट्यादीन्यप्रमत्तपर्यन्तानि चत्वारि अपूर्वादिषु अपूर्वकरणादिषु गुणस्थानकेषु (सूक्का त्ति) एका शुक्ललेश्या गुणस्थानकानि, औपशमिकसम्यक्त्वे त्वविरतादीन्युपशान्तमोहभवति, न शेषा लेश्याः / तथा-अयोगिनि अयोगिकेवलिगुणस्थानके पर्यन्तानि अष्टौ गुणस्थानकानि, क्षायिक सम्यक्त्वे अविरतादीनि सोऽपि शुक्ललेश्या नास्ति, अलेश्यत्वादयोगिकेवलिन:, तथा शेषाणां अपोगिपर्यन्तानि एकादश गुणस्थानकानि, मिथ्यादृष्टिसास्वादनमिश्रेषु देशविरतप्रमत्त संयताप्रमत्तसंयतानां तिनस्तेजःपद्मशुक्लरूपा लेश्या पुनः स्वं स्वमेव गुणस्थानम् / एतच्चानुक्तमपि सामर्थ्यादवसीयते इति भवन्ति / सूत्रे तु 'तिन्नि ति नपुंसकनिर्देश: प्राकृतलक्षणात् / यदाह नोक्तम् // 33 // पाणिनि: स्वप्राकृतलक्षणे “लिङ्गं व्यभिचार्यपि'। इदं च लेश्यात्रयं आहारगेसु तेरस,पुच अणाहारगेसु वि भवंति। देशविरतादीनां देशविरत्यादिप्रतिपत्तिकाले द्रष्टव्यम् / अन्यथा षडपि भणिया जोगुवयोगाण मग्गणा वंधगे भणिमो // 34 // लेश्याः / उक्तं च-सम्यक्त्वदेशविरतिसर्वविरतीनां प्रतिपत्तिकालेषु आहारकेष्वऽयोगिकेवलिवर्जाणि शेषाणि त्रयोदश गुणस्थानकानि, शुभलेश्यात्रयमेव, तदुत्तरकालं तं सर्वा अपि लेश्या: परावर्तन्तेऽपीति। तथा योगे मनोवाकायरूपेऽयोगिके वलिवानि शेषाणि त्रयोदश अनाहारकेषु मिथ्यादृष्टिसास्वादना-विरतासम्यग्दृष्टिसयोग्ययोगि केवलिलक्षणानि पञ्च गुणस्थानकानि, तत्र सयोगिके वलिगुणगुणस्थानकानि मतिश्रुतावधिज्ञानेष्वविरतसम्यग्दृष्ट्यादानि क्षीणमोह स्थानकमनाहारके समुद्धतावस्थायां, शेषाणि सुप्रतीतानि।। पं०सं०१ पर्यन्तानि नव गुणस्थानकानि, मनःपर्यायज्ञाने प्रमत्त संयतादीनि द्वार / प्रव०। कर्म क्षीयामोहान्तानि सप्तगुणस्थानकानि, केवलज्ञान केवलदर्शनयोः (6) अथजीवस्थानेषु गुणस्थानानि प्रचिकटयिषुराहसयोग्ययोगिकेवलिलक्षणं गुणस्थानकद्विकं, मत्यज्ञानश्रुताज्ञानविभङ्गज्ञानेषु मिथ्यादृष्टिसास्वादनमिश्रलक्ष-णानि त्रीणि गुणस्थान बायरअसन्निविगले, अपञ्ज पठमविय सनिअपतजत्ते। कानि, चक्षुरचक्षुरवधिदर्शनेषु मिथ्यादृष्ट्यादीनिक्षीणमोहान्तानि द्वादश अजयजुय सन्निपजे, सय्वगुणा मिच्छ सेसेसु॥ गुणस्थानकानीति सुधिया भावनीयम् / तथा मिश्रो व्यामिश्रः संयम ततो बादरश्च बादरैकेन्द्रियाः पृथिव्यम्बुवनस्पतिलक्षणा:, असंज्ञी च प्रत्येको देशविरत इत्यर्थः, चत्वारो मिथ्यादृष्ट्यादयोऽसंयताः, शेषाश्च विशिष्टस्मरणादिरूपमनोविज्ञानविकलः, विकलाश्च विकलेन्द्रिया संयताः, तत्र प्रमत्ताऽप्रमत्तसामयिकच्छेदोपस्थापनपरिहारविशुद्धि- द्वीन्द्रियत्रीन्द्रियचतुरिन्द्रिया: 'द्वन्द्रे' बादरासंज्ञिविकलं, तस्मिन्बादराकसंयमसंभविनः अपूर्वकरणाऽनिवृत्तिबादरौसामायिकच्छेदोपस्थापन संज्ञिविकले। किंविशिष्ट?, (अपजत्ति) अपर्याप्त, कोत्रर्थः? अपर्याप्तबादसंयमसंभाविनौ,सूक्ष्मसंपराये सूक्ष्मसंपरायसंयमः, उपशान्तमोहक्षीण- रैकेन्द्रियेषु पुथिव्यम्बुवनस्पतिषु, तथा ऽपर्याप्त संज्ञिनि, तथा बिकलेषु मोहसयोग्ययोगिकेवलिनो यथाख्यातचारित्रिणः // 31 / / द्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियेष्वपर्याप्तेषु, किमिति? आह-(पढमविय ति) अब्मविएसु पढम, सव्वाणियरेसु दो असन्नीसु। इह ‘सगुणा' इतिपदाद् गुणशब्दस्याकर्षणं, ततः प्रथमं मिथ्यादृष्टि गुणास्थानं, द्वितीयं सास्वादनगुण्सस्थानं भवति / अथ तेजोवायुवर्जनं सण्णीसु वार केवलि, नो सण्णी नो असण्णी वि॥३२॥ किममर्थमिति चेत् ?, उच्यते-तेजोवायूनां मध्ये सम्यक्त्लेशवतामअब्भ्येषु प्रथमं मिथ्यादृष्टिलक्षणंगुणस्थानकम्, इतरेषु च भव्येषु सर्वाणि प्युत्पादाभावात्, सम्यक्त्वं चासादयतां सास्वादन-भावाभ्युपगमात् / मिथ्यादृष्ट्यादीन्ययोगिकेवलिपर्यन्तानि चतुर्दशाऽपि गुणस्थानकानि नन्वेकेन्द्रियाणमागमे सास्वादनभावो, नूष्यते उभयाभाव:, "पुढवाइएसु भवन्ति / तथाऽसंज्ञिषु संज्ञिवर्जितेषु द्वे मिथ्यादृष्टि सास्वादनलक्षणे संमत्तलद्धीए" इति परममुनिप्रणीतवचन-प्रामाण्यात् / अत एवागमे गुणस्थानके, तत्र सास्वादनसम्यग्दृष्टिगुह्यस्थानकं लब्धिपर्याप्तस्य एकेन्द्रिया अज्ञानिन एवोक्ताः, द्वीन्द्रियादयश्च केचिदपर्याप्तावस्थायां करणापर्याप्ताऽवस्थायां वेदितव्यम् / तथा संज्ञिनि सयोग्ययोगिकेव- सास्वादनभावाभ्युपगमात् ज्ञानिनः उक्ता:, केचिच तदभावादज्ञानिन:, लिवर्जानिशेषाणि द्वादशगुणस्थानकानि, येतु सयोग्ययोगिकेवलिगुण- | यदि पुनरेकेन्द्रियाणामपि सास्वादनभावः स्यात, तर्हि तेऽपि द्वीन्द्रि
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy