SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ एसणा ७०-अभिधानराजेन्द्रः - भाग 3 एसणा विधाय दत्तषणां चरेत् प्रतिरूपेण प्रधानेन रूपेणेति गम्यम् / यता प्रतिः अल्पशब्दो भावाभिधायी तथेहापि सूत्रत्वेन मत्वर्थीयलो-पात्प्राणाः प्रतिबिम्ब चिरन्तनमुनीनां यद्रूपं तेनोभयत्र पतद्ग्रहादिधारणात्मकेन प्राणिनस्ततश्चाल्पा अविद्यमानाः प्राणिनो यस्मि-स्तदल्पप्राणं सकलान्यधार्मिकविलक्षणेन ननुवस्वं छत्रं छात्रं पात्रं यष्टिं चर्चयेत् भिक्षुः तस्मिन्नवस्थितागन्तुकजन्तुविरहिते उपाश्रयादाविति गम्यते / वेषेण परिकरेण च कियताऽपि बिना न भिक्षाऽपि इत्यादिवचनाकर्ण- तथाऽल्पानि अविद्यमानानि बीजानि शाल्यादीनि यस्मिस्तदल्पबीजं नाद्विभूषात्मके नैषयित्वा गवेषयित्वाऽनेन च गवेषणाविधि- तस्मिन्नुपलक्षणत्वाचास्य सकलैकेन्द्रिया-दिरहिते / ननु चाल्पप्राण रुक्तः / ग्रासैषणाविधिमाह मितं परिमितमदन्ति बहुभोजनात् इत्युक्तेऽल्पवीज इति गतार्थ बीजादीनामपि प्राणित्वादुच्यते स्वाध्यायविधातादिबहुदोषसंभवात् कालेनेति "नमोकारेण पारित्ता, मुखनासिकाभ्यां यो निर्गच्छति वायुः च चेह लोके रूढितः प्राणो गृह्यते करिता जिणसंथवं / सज्झायं पट्टवित्ताणं, बीस-मिज्जक्खणं मुणी' 1 अयं च द्वीन्द्रियादीनामेव संभवति न बीजायेकेन्द्रियाणामिति कथं इत्यद्यागमोक्तप्रस्तावेनाहृताबलम्बित-रूपेण वा भक्षयेत् भुञ्जीतेति गतार्थता तत्रापि प्रतिच्छन्ने उपरि प्रावरणान्विते अन्यथा सूत्रार्थः॥१०॥ संपातिमसत्त्वसंपातसेभवात् संवृते पार्श्वतः कटकुड्यादिना संकटद्वारे (E) यत्र पुरायातान्यभिक्षुकसम्भवस्तत्र विधिमाह। अटव्यां कण्डादिषु वा अन्यथा दानादियाचने दानादानयोः नाइदूरमणासन्ने, नन्नेसिं चक्खुफासओ। पुण्यबन्धप्रद्वेषादिदर्शनात् संवृतोवा सकलाश्रवविरमणात् समकमन्यैः एगो चिट्टेज भत्तहा, लंचित्ता तं नइक्कमे। सह नत्वेकाक्येव रसलम्पटतया समूहासहिष्णुतया वा अत्राह। "साहवो नातिदूरं सुब्व्यत्ययान्नातिदूरेऽतिविप्रकर्षवति देशे तिष्ठेदिति संबन्धः / तो चियत्तेणं, निमंतेज जहक्कम / जइ तत्थ केइ इच्छेज्जा, तेहिं सद्धिं तु तत्र च निर्गमावस्थानानवगमप्रसङ्गादेषणाशुद्धय-संभवाच / तथा भुंजइत्ति" गच्छस्थितसामाचारी चेयं गच्छे एव जिनक-ल्पिकादीनामपि (अनासन्नेत्ति) प्रसज्यप्रतिषेधार्थत्वान्नो नासन्ने प्रस्तावान्नातिनिक मूलत्वख्यापनायोक्ता उक्तं हि "गच्छे चिय निम्माउ'' इत्यादि। यद्वा टवर्तिनि भूभागे तिष्ठेत्तत्र पुरा प्रविष्टापरभि-क्षुकाप्रीतिप्रसक्ते नान्येषां (समयंति) सममेव समकं सरसविरसादिष्वभिष्वङ्गादिविशेषरहितं भिक्षुकापेक्षया परेषां गृहस्थानां चक्षुःस्पर्शत इति सप्तम्यर्थे सम्यग्यत्ः संयतो यतिरित्यर्थः भुजीताश्नीयात् (जयंति) यतमानः तसिस्ततश्चक्षुःस्पर्श दृग्गोचरे चक्षुःस्पर्शगोचरगतः तिष्ठेदासीत् किन्तु (अप्परिसाडियंति) परिसाटिविरहितमिति सूत्रार्थः॥२८॥उत्त०१अ०। विविक्तप्रदेशस्थो यथा न गृहिणो विदन्ति यदुतैष भिक्षुकनिष्क्रमणं (11) शतसहस्रगच्छे एषणादोषपरिहारप्रकारो यथा। प्रतीक्षत इति एक इति किममी प्रम पुरतः प्रविष्टा इति तदुपरि द्वेषरहितो णोअगजिणकालम्मि, किह परिहरणा जहेव अणुजाणे। भक्तार्थ भोजननिमित्तं न च लङ्घयन्ति / तमुल्लङ्ग्य तमिति भिक्षुकं अइगमणम्मि य पुच्छा, निक्कारणकारणे लहुगा / / नातिक्रामेत् प्रविशेत्तत्रापि तदप्रीत्यपवादादिसंभवादिहत मितं कालेन नोदकः प्रश्नयति यदिशते केष्वपि गच्छेषु सांप्रत-मित्थमाधाकर्मादयो भक्षयेदिति भोजनविधिमभिधाय यत्पुनर्भिक्षाटनाभिधानं दोषा जायन्ते तर्हि जिनस्तीर्थकरस्तस्य काले सहस्रेषु गच्छेषु साधवं तदम्लानादिनिमित्तं स्वयं वा बुभुक्षावेदनीयमसहिष्णोः पुनर्भमणमिति कथमाधाकर्मादीनां परिहरणं कृतवन्त इति / सूरिराह यथैवानुयाने न दोषायेति ज्ञापनार्थम् / उक्तं च "जइ तेण संथरे ततउ कारणमुप्पन्ने रथयात्रायां सांप्रतमपि परिहरन्ति तथा पूर्वमपि परिहृतवन्तः भत्तपाणं गवेसये" इत्यादि सूत्रार्थः॥१६॥ (अतिगमणम्मियपुच्छत्ति) शिष्यः पृच्छति किमनुज्ञाने अतिगमनं प्रवेशनं पुनस्तद्भतविधिमेवाभिधित्सुराह। कर्तव्यम् उत नेति आचार्यः प्राह (निक्कारणकारणे लहुगत्ति) निष्कारणे नाइउच्चे व नीए वा, नासन्ने नाइदूरओ। यदि गच्छति तदा चत्वारो लघवः कारणे यदि नगच्छति तदाऽपि चत्वारो फासुयं पक्खडं पिंडं, पडिगाहेज संजये। लघवः / अथैतदेव भावयति। नात्युचे प्रासादोपरिभूमिकादौ नीचे वा भूमिगृहादौ तत्र एहाणाणुजाणमाइं, मुजजंति जह संपयं समोसरिया। तदुत्पनिक्षेपनिरीक्षणासंभवाद्दायकापायसंभवाच्च / यद्वा नात्युचः सतसो सहस्ससोवा, तह जिणकाले विसोहिंसु॥ उच्चस्थानस्थित्वेन ऊवीकृतन्धरतया वा द्रव्यतो भावतस्त्वहो अहं स्नानं वर्षतः प्रतिनियतदिवसभावी भगवत्प्रतिमायाः स्त्राने पर्वविशेषः लब्धिमानिति मदाध्मातमानसो नीचोऽत्यन्तावनतकन्धरो वा अनुयानं रथयात्रा तदादिषु कार्येषु सांप्रतमपि शतशः शतसंख्या सहस्त्रशः निम्नस्थानस्थिरो वा द्रव्यतो भावतस्तु न मयाऽद्यकिंचित्कुतोऽ- सहस्त्रसंख्याःसाधवः समवसृताः / संयतेयथा यतन्तेआधाकर्मादिदोषप्यवाप्तमिति दैन्यवान् उभयत्र वा समुचये तथा नासन्ने समीपवर्तिनि शोधनायां प्रयत्नं कुर्वते तथा-जिनकालेऽपि ते भगवन्तः एषणाशुद्धि नातिदूरे अतिविप्रकर्षवति प्रदेशे स्थित इति गम्यते यथायोगं कृतवन्त इत्यर्थः / भूयोऽपि परः प्राह। ननु च स सर इव सागरः खद्योत जुगुप्साशद्वेषणाशुद्धयसंभवादयो दोषाः अथवा अत एवानासन्नो इव प्रद्योतनः मृग इव मृगेन्द्रः इत्यादि तदिदंयुगीनसमवसरणनातिदूरगतः प्रगता असव इति सूत्रत्वेन मतुब्लोपादसुमन्तः सत्कमेषणाशुद्ध्युपमानं तीर्थकरकालभाविनीमेषणाशुद्धिमुपमासहजसंसक्तिजन्मानो यस्मात्तत्प्रासुकं परेण गृहिणाऽऽत्मार्थ परार्थ वा तुमभिधीयमान हीनत्वान्न समीचीनम् अत आह "पच्चक्खेण परोक्खं, कृतं निर्वर्तितं परकृतं किंतत्पिण्डमाहारं प्रतिगृह्णीयात्स्वीकुर्यात् संयतो साहिजई" न चेयं सर इव सागर इत्यादिवद्धीनोपमा तीर्थकरकालेऽपि यतिरिति सूत्रार्थः।१० सहस्रसंख्याएवसाधवएकत्र क्षेत्रेसमवसरन्तिस्मएतावन्तश्च ते सांप्रतमपि (10) इत्थं सूत्रद्वयेन गवेषणाग्रहणैषणाविषयविधिमुक्त्वाग्रासैषणा- स्नानानुयानादौ पर्वणि समवसरन्त उपलभ्यन्ते शोधयन्तश्चैषणां विधिमाह। ततोऽनुमीयते तीर्थकरकालेऽप्येवमेव दोषान् शोधितवन्त इति। "नेव अप्पपाणप्पवीयम्मि,पडिच्छन्नम्मि संबुडे। एसहीणुवमा जं पुरिसजगे तईए वोच्छिन्नो सिद्धिमग्रे" इह समयं संजए मुंजे, जयं अप्परिसाडियं / / 28|| प्रत्यक्षेणोपमानवस्तुनापरोक्षमुपमेयंसाक्षादनुपलभ्यमानमपि साध्यतेशास्त्रे
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy