________________ एसणा 66 - अभिधानराजेन्द्रः - भाग 3 एसणा विचारयेत् पुनस्तृतीयायां परिभोगैषणायां चतुष्कं दोषचतुष्टयं विशोधयेत् प्रथमः1१।यदा सिद्धान्ते पुरुषस्याहार उत्कोऽस्तितस्मादाहारप्रमाणा१२ इति गाथार्थः / अत्र प्रथमायां गवेषणैषणायां द्वात्रिंशद्दोषा भवन्ति स्वादुलोभेन अधिकमाहारं करोति तदा अप्रमाणो द्वितीयो दोषः / 2 / तद्यथा प्रथमं षोडश उद्गमदोषाः उद्गमशब्देन आधाकर्मकादि षोडश यदा सरसाहारं कुर्वन् धनवन्तं दातारं वर्णयति तदा दोषाः। तथा प्रथमैषणायामेव उत्पादनादिदोषाः भवन्ति / उत्पाद्यन्ते इङ्गालदोषस्तृतीयः / 3 / विरसमाहारं कुर्वन्दरिद्रं कृपणं वा निन्दति तदा साधुनाये ते उत्पादनाः साधोः सकाशादेव षोडशदोषा उत्पद्यन्ते। तेच चतुर्थो धूमदोषः।४।यदा तपः-स्वाध्यायवैयावृत्त्यादिकारणषट्कं विना धात्रीप्रमुखाः एवंद्वात्रिंशद्दोषा द्वितीयायामेषणायां ग्रहणैषणायां शनिसादि बलवीर्याद्यर्थं सरसाहारं करोति तदा पञ्चमोऽकारणदोषः 15 / एते पञ्च दश दोषाः / उभयतो दायकाद् ग्राहकाच भवन्ति उत्त० 24 अ०। दोषाः परिभोगैषणायाः ज्ञेयाः। एवं सर्वे।४७ सप्तचत्वारिंशद्दोषा भवन्ति (गवेषणायां द्वात्रिंशद्दोषाः तत्रोद्मदोषा आधाकर्मिकादयः षोडश तेच परिभोगैषणायां चतुष्कं दोषचतुष्टयं सूत्रे उक्तं तत्तु इङ्गालधूमयोः उग्गमशब्दे-उत्पादनायाधात्री प्रमुखाः षोडश तेच उप्पायणाशब्दे) अथ मोहनीयकर्मोदयादेव दायकस्य प्रशंसावतो निन्दावतश्च प्रादुर्भावात् ग्रहणैषणाया दश दोषाः कथ्यन्ते / यदा दायकः शङ्कां कुर्वन् ददाति एकत्वमेव अङ्गीकृतं तस्माञ्चत्वारि एव दोषा गृहीताः एवं / 46 / साधुरपि जानाति असौ दायकः शङ्कां करोति एवं सति आहारं गृह्णाति षट्चत्वारिंशद्दोषा भवन्ति अथवा परिभोगैषणायां परिभोगसमये तदा प्रथमः शङ्कितो दोषः 1 द्वितीयो प्रक्षितो दोषः स द्विविधः य दा आसेवनासमये पिण्ड (1) शय्या (2) वस्त्रं (3) पात्रं (4) एतच्चतुष्कं सचित्तेनखरण्टितः आहारः अचित्तेन खरण्टितश्चाहारो भवति तदा विशोधयेत् / अयमपि अर्थो विद्यते इत्यनेन "उग्गमुप्पायणं पढमे" इति गाथार्थः ॥१२सा एषणासमितेन चानेषणा परिवर्जनीया उत्त० 24 मेक्षितदोष उक्तः उच्यते 2 यदा पृथिव्यां जले अनिवनस्पतिमध्ये अ०। त्रसजीवानां मध्ये निक्षिप्तमाहारं ददाति तदा निक्षिप्तस्तृतीयो दोषः 3 तथा चोत्तरगुणानधिकृत्याह॥ यदा अचित्तमाहारमपि सचित्तेन आच्छादितं स्यात्तदा पिहितदोषश्चतुर्थः संदुमे से महापन्ने, धीरे दत्तेसणं चरे। 4 पिहितदोषस्य चतुर्भङ्गी सचित्तमाहारं सचित्तेन पहितम्, अचित्ते एसणासमिए णिचं, वञ्जयंते अणेसणं // 13 // सचित्तेन पिहितम्, सचित्तमचित्तेन पिहितमचित्तमचित्तेन पिहितमेवं आश्रवद्वाराणां रोधेनेन्द्रियनिरोधेन च संवृतः स भिक्षुर्भहती प्रज्ञा चतुर्भङ्गया अचित्त आहारः अचित्तेन पिहितः। अत्र कोऽपिन दोषः यदा यस्यासौ महाप्रज्ञो विपुलबुद्धिमित्यर्थः। तदनेन जीवाजीवादिपदार्थावृहद्राजने स्थितमाहारं तत्रस्थभाजनेन दातुमशक्यत्वेन तद्वाजने भिज्ञता वेदिता भवति। धीरोऽक्षोभ्यः क्षुत्पि-पासादिपरीषहर्न क्षोभ्यते। परत्रोत्तार्य अथवा तस्माद्भाजनादपरस्मिन् भाजने उत्तार्य आहारं ददाति तदेव दर्शयति। आहारोपधिशय्यादि के स्वस्वामिना तत्संदिष्टन वा दत्ते स संहृतदोषः पञ्चमः 5 यदा असमर्थः पण्डकः शिशुः स्थविरः अन्ध सत्यैषणां चरत्येषणीयं गृह्णातीत्यर्थः / एषणाया एषणायां वा उन्मत्तो मत्तो ज्वरपीडितः कम्पमानशरीरो निगडबद्धो हड्डे क्षिप्तो गवेषणाग्रहणैषणा-ग्रासरूपायां त्रिविधायामपि सम्यगितः समितः स गलितहस्तश्चिन्नपादः एतादृशोवादाता ददातितदादायकदोषः। पुनर्यदा साधु-नित्यमेषणासमितः सन्ननेषणां परिवर्जयन् परित्यजन्संयमकश्चिदायको दायिका वा अग्निं प्रज्वालयन् अरहट्टकं भ्रामयन् घरट्टके मनुपालयेत्। उपलक्षणार्थत्वादस्य शेषाभिरपीर्यासमित्यादिभिः समितो चान्नपेषणं कुर्वन् मुसलेन खण्डयन् शिलायां लोष्ठके वर्तयन् चरष्यां द्रष्टव्य इति // 13 // कार्पासादिकं लोढयन् रुतं वा पिञ्जयन् सूर्पकेण धान्यमाच्छोटयन् अनेषणीयपरिहारमधिकृत्याह / / फलादिकं विदारयन् प्रमार्जने रजः प्रमार्जयन् इत्याद्यारम्भं कुर्वन् तथा भूयाइं च समारब्म, तमुधिस्सा य जंकडं। भोजनं कुर्वन् स्त्रीच या सम्पूर्णगर्भस्थिता भवति पुनर्या च स्त्री बालं प्रति तारिसं तु ण गिण्हेजा, अन्नपाणं सुसंजए।।१४।। स्तन्यं पाययन्ती पुनस्तं बालं रुदन्तं मुक्त्वा आहारदानाय उत्तिष्ठति अभूवन् भवन्ति भविष्यन्तिच प्राणिनस्तानि भूतानिप्राणिनः समारम्भ पुनर्यः षट्कायसम्मर्दनं सट्टनं वा कुर्वन् साधुं दृष्ट्वा हण्डि संरम्भसमारम्भारम्भैरुपतापयित्वा तं साधुमुद्दिश्य साध्वर्थं यत्कृतं कोपरिस्थमग्रपिण्डमुत्तारयति इत्यादयो बहवो दायकदोषा इति षष्ठो तदकल्पितमाहारोपकरणादिकं तादृशमा-धाकर्मदोषदुष्टं सुसंयतः दायकदोषः॥६ायदा अनाभोगेन अविचार्येवशुद्धा-शुद्धमाहारं मील्य सुतपस्वी तदन्नं पानकं वा न भुञ्जीत / तुशब्दस्यैवकारार्थत्वान्नैवाददाति तदा सप्तम उन्मिश्रितदोषः // 7 // यदा द्रव्येण अपरिणतमाहारं भ्यवहरेदेवं तेन मार्गोऽनुपालितो भवति / / 14|| सूत्र०१ श्रु०११ अ०। भावेन उभयोः पुरुषयोराहारं वर्ततेतन्मध्ये एकस्यसाधवेदातुंमनोऽस्ति तथाचोत्तराध्ययने। एकस्य च नास्ति तदाहार-मपरिणतदोषयुक्तं स्यात् अपरिणतदो- परिवाडिए न चिडेजा, भिक्खुदत्तेसणं चरे। पश्चाष्टमः ||८||यदा दधिदुग्धक्षरीय्यादिद्रव्यं येन द्रव्येण दर्वीकरोवा लिप्तः पडिरूवेण एसित्ता, मियं कालेण भक्खए / / 3 / / स्यात्तदा पश्चात्कर्मत्वेन लिप्तपिण्डो नवमो दोषः स्यात् / / 6 / / यदा परिपाटिगृहपङ्क्तिस्तस्यां न तिष्ठेत् न पङ्क्तिस्थगृहभिक्षोपादासिक्थानि घृतदधिदुग्धादिविन्दून् पातयन् आहारं ददाति तदा छर्दितो नायैकत्रावस्थितो भवेत् तत्र दायकदोषोऽनवगमप्रसङ्गात् / यदा दशमो दोषः स्यात् // 10 // इति ग्रहणैषणायां दायकग्राहकयोरन्योन्यं पङ्क्तयां भोक्तुमुपविष्टपुरुषादिसंबन्धिन्यां न तिष्ठेदप्रीत्यदृष्टदोषसम्भवः। कल्याण तादिदोषसंभवात् / किंच भिक्षुर्यतिर्दत्तं दानं तस्मिन् अथ परिभोगैषणायां ग्रासैषणायाः पञ्च दोषाः सम्भवन्ति तद्यथा यदा गृहिणा दीयमाने एषणां तद्गतदोषान्वेषणात्मिकां चरेदासेवेत / क्षीरखण्डघृतादिद्रव्यं सम्मील्य रसलौल्येन भुङ्क्ते तदा संयोजनादोषः / चरतिरासेवायामपि वर्तत इति वचनात् / अनेन ग्रहणैषणोक्ता किं