SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ एसणा 68- अभिधानराजेन्द्रः - भाग 3 एसणा द्रव्यविषया ग्रासैषणा भावे भावविषया ग्रासैषणा / स्थापना ग्रासैषणा दक्षतयाँ यथा समात्स्यिको न पश्यति तथा स्वयमेव तामयःशलाकां द्रव्यग्रासैषणाऽपि यावद्गव्यशरीररूपा ग्रहणैषणा भावनीया / वदनेन लगित्वा स्थितः। स च मात्स्यिकस्तान् मत्स्यान कर्दमलिप्तान् ज्ञशरीव्यतिरिक्तायां तुग्रासैषणायां मत्स्य उदाहरणं दृष्टान्तः। भावविषया प्रज्ञालयितुं सरसिजगाम तेषुच प्रक्षाल्यमानेवष्वन्तरमवज्ञाय झटित्येव पुनासैषणा द्विधा। तद्यथा आगमतो नो आगमतश्च। तत्रागमतो ज्ञातस्तत्र जलमध्ये निमग्नवान्॥ चोपयुक्तः / नो आगमतो द्विधा प्रशस्ता अप्रशस्ता च / तत्र प्रशस्ता एयारिसं मम सत्तं, सठं घटियघट्टणं। संयोजनादिदोषरहिताऽप्रशस्ता संयोजनादिरूपा तामेव निर्दिशति / इच्छसि गलेण घेत्तुं, अहो ते अहिरीयया // "भावम्मि य" इत्यादि भावे भावविषया पुनर्गासैषणा पञ्चविधा एतादृशं पूर्वोक्तस्वरूपं मम सत्त्वं शठं कुठिलं घटितस्य संयोजनादिभेदात्पञ्चप्रकारा। तत्र द्रव्यग्रासैषणोदाहरस्य संबन्धमाह॥ धारादिकृतस्योपायस्य घट्टनंचालकत्वमिच्छसि मां गलेन गृहीतुमित्यहो चरियं च कप्पियं वा, ओहरणं दुविहमेव नायव्वं / ते तव अन्हीकता निर्लज्जतेति / तदेवमुक्तो द्रव्यग्रासैपाणायां दृष्टान्तः / अत्थस्स साहणत्था, इंधणमिव ओयणवाय॥ संप्रति भावग्रासैषणायामुफ्नयः क्रियते / मत्स्यस्थानीयः साधुर्मा इह विवक्षितस्यार्थस्य साधनार्थ प्रतिपादनार्थं द्विविधमुदाहरणं सस्थानीयं भक्तपानीयं मात्स्यिकस्थानीयो रागादिदोषगणः यथा न ज्ञातव्यम् / तद्यथा चरितं संकल्पितं च कथमिव विवक्षितस्यार्थस्य छलितो मत्स्य उपायशतेन तथा साधुरपि भक्तादिकमभ्यवहरन्नात्मानप्रसाधनायोदाहरणं भवतीत्यत आह। इन्धनमिव ओदना-र्थमिन्धनमिव ममनुशास्तिप्रदानेन रक्षयेत्। ओदनस्येति भावस्तत्र प्रस्तुतस्यार्थस्य प्रसा-धनार्थमिदं तामेवानुशास्ति प्रदर्शयति॥ कल्पितमुदाहरणम्। कोऽप्येको मत्स्यसंबन्धी मत्स्य-ग्रहणनिमित्तं सरो बायालीसेसणसं-कडम्मि गहणम्मि जीव न हु छलिओ। गतवान् गत्वा च तेन तदवस्थानाग्रभागे मांसपेसीसगेतो गलः सरोमध्ये इपिंह जह न छलिज्जसि, मुंजतो रागदोसेहिं / / प्रचिक्षिपेतत्र च सरसिपरिणत-बुद्धिरेको महादक्षो जीर्णमत्स्यो वर्ततेस इह एषणाग्रहणेन एषणागता दोषा अभिधीयन्ते ततोऽयमर्थः गलगतमांसगन्धमाघ्रायतदक्षणार्थंगलस्य समीपमुपागत्य यत्नतः पर्यन्ते द्विचत्वारिंशत्संख्या ये एषणादोषा गवेषणाग्रहणषणादोषास्तैः संकटे सकलमपि मांसं खादित्वा पुच्छेन च गलमाहत्य दूरतोऽपचक्राम / विषमे ग्रहणे भक्तपानादीनामादाने हेजीव! त्वं नैव छलितस्तत इदानीं मत्स्यबन्धी च गृहीतो गलेन मत्स्य इति विचिन्त्य गलमाकृष्टवान् न संप्रति भुजानो रागद्गुषाभ्यां यथा न छल्यसे तथा कर्तव्यम्। पश्यति मत्स्यं पुनः मांसपेसीसहितंगलं प्रचिक्षेपं तथैव समत्स्यो मांसं संप्रति तामेव भावग्रासैषणां प्रतिपादयति। खादित्वा पुनश्च गलमाहत्य पलायितवान् / एवं त्रीन्वारान् मत्स्यो मांस घासेसणा उभावे, होउपसत्था तहेव अपसत्था। खादितवान् न च गृहीतो मत्स्यबन्धिना। अपसत्था पंचविहा, तविवरीया पसत्था उ॥ अह मंसम्मि पहीणे, झायंतं मंच्छियं भण्इ मच्छो। भावे भावविषया ग्रासैषणा द्विविधा तद्यथा प्रशस्ता अप्रशस्ता च। तत्र किं झायसि तं एवं,सुण ताव जहा अहिरिओसि॥ प्रशस्ता पञ्चविधा संयोजनातिबहुकाङ्गार-धूमनिष्कारणरूपा / अथ मांसे प्रक्षीणे ध्यायन्तं मास्त्यिकं मत्स्यो भणति यथा किं त्वमेव / तद्विपरीता संयोजनादिदोषरहिता प्रशस्ता पिं० (संयोजनादि वक्तव्यता ध्यायसि चिन्तयसि शृणु तावत् यथा त्वमहीको निर्लज्जो भवसि॥ संजोजणा शब्दे) (भोजने कारण-माहारप्रमाणं च आहारशब्दे) तिवलागे मुहामुक्को, तिक्खुत्तो बलयामुहे। (अङ्गारधूमदोषा अंगारधूमा-दिशब्दे) तिसत्तखुत्तो जालेणं, सइंछिन्नोदए दहे॥ तथा चअहमेकदा त्रीन वारान् वलाकाया मुखादुन्मुक्तस्तथा हि कदाचिदहं गवेसणोए गहणे, परिभोगेसणा जहा। वलाकया गृहीतस्ततस्तया मुखे प्रक्षेपार्थ-मूर्ध्वमुक्षिप्तस्ततो मया आहारोवहिसज्जाए, एए तिनि विसोहिए॥११॥ चिन्तितं यद्यहमृजुरेवास्याः मुखे निपतिष्यामि तर्हि पतितोऽहमस्मन्मुखे गवेषणायामेषणा गवेषणैषणा गौरिव एषणा गवैषणा शतिन मे प्राणकौशलं तस्मातिर्थनियतामीति एवं विभिनय दक्षतया विशुद्धाहारदर्शन विचारणा प्रथमा एषणा 1 द्वितीया ग्रहणैषणा तथैव कृतं परिभ्रष्टस्तस्या मुखात्। ततो भूयोऽपि तयोर्ध्वमुरिक्षप्तस्तथैव विशुद्धाहारस्य ग्रहणं ग्रहणैषणा 2 तृतीया परिभोगैषणा परि समन्तात् चद्वितीयमपि वारं मुखात्परिभ्रष्टः। तृतीयवेलायां तुजले निपतितस्ततो भुज्यन्ते आहारादिकमस्मिन्निति परिभोगो मण्डलीभोजनसमयस्तऋषा दूरं पलायितस्तथा त्रिःकृत्वस्त्रीन् वारान् वलाफाया मुखे वलाकामुखे विचारणा परिभोगैषणा एता-स्तिस्वोऽपि एषणा आहारोपधिशय्यासु भ्राष्ट्रिरूपे निपतितो दक्षतया शीघ्रं वेलयैव सह विनिर्गतः। तथा त्रि- विशोधयेत् केवलमाहारे एव एता एषणा न भवेयुः किं तु आहारे उपधौ सप्तकृत्व एकविंशतिवारान् मात्स्यिकेन प्रक्षिप्ते जाले पतितोऽपि वस्त्रपत्रादौ शय्या उपाश्रयः संस्तारकादिस्तत्र सर्वत्रैषणा विधेया इत्यर्थः यावन्नाद्यापि स मत्स्यबन्धी संकोचयति जालं तावत् येनैव यथा उग्गमउम्पायणं पढमे, विइए सोहिज एसणं। प्रविष्टस्तेनैव ततो जालाद्विनिर्गतः / “जालेने ति" तृतीया परिभोगं चउत्थं च, विसोहिज्ज जयं जयी॥१२॥ पञ्चम्यर्थे द्रष्टव्या। तथा सकृतएकवारंमास्त्यिकेन हदजलमन्यत्र संचार्य (जयं इति) यत्नवान् (जयीति) यतिः साधुः (प्रथमे इति) तस्मिन् हदे छिन्नोदके बहुमिर्मत्स्यैः सहाहं गृहीतः / स च सर्वानापि, प्रथमायां गवेषणायामुद्रमोत्पादनादोषाम् विशोधयेत् विशेषेण तान् मत्स्यानेकत्र पिण्डीकृत्य तीक्ष्णायःशलाकया प्रोतयति। ततो ऽहं | विचारयेत् पुनः साधुर्द्वितीयायां ग्रहणैषणायां शङ्कितादिदोषान्
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy