SearchBrowseAboutContactDonate
Page Preview
Page 930
Loading...
Download File
Download File
Page Text
________________ गुण 106 - अभिधानराजेन्द्रः - भाग 3 10 / कान्तिलक्षणा: / पुरुषगुणा: ज्ञा०१ श्रु०१ अाशार्यादिलक्षणा वा। श्रा०१ श्रु०१ अ० व्यायामविक्रमधैर्यसत्वादिकाः। सूत्र०१ श्रु०४ अ०१उ०॥ विषयसूची (1) सता गुणानां नाशदीपनौ। (2) गुणस्य पञ्चदशधा निक्षेपः। (3) आवर्तरूपा गुणाः। मूलस्थानरूपा गुणा:। (5) द्रव्यपर्यायार्थिकनयभेदेन गुणविचारः। गुणलक्षणम्। (7) गुणपर्याययोर्भेदे विचारः। (8) द्रव्येण सह गुणपर्याययोर्भेदे विचारः। (9) व्यक्तिरूपयोर्गुणपर्याययोर्वर्णनम्। (10) अतिसंमतगुणाः। (11) विशेषगुणानामाख्यानम् / (12) स्वमाना एव गुणाः / , (1) सतां गुणानां नाशनदीपनौचउहिं ठाणे हिं संते गुणे णासेज्जा / तं जहा -कोहेणं, पडिनिवेसेणं अकयणुयाए, मिच्छत्राहिणितेसणं / चउहिं ठाणेहिं संते गुणे दीवेजा। तं जहा-अब्मासवत्तियं, परच्छंदाणुवत्तियं, कजहेउं कयपडिकइए इति वा। अनन्तरं क्रिया उक्तास्तद्वांश्च सदसद्भूतान् परगुणान्नशयति, प्रकाशयति चंत्येवमर्थं सूत्रद्वयं, तच सुगमम्, नवरं सतो विद्यमामान् गुणन्नाशयेदवनाशयेदपलपति।न मन्यते क्रोधेन रोषेण, तथा प्रतिनिवेशेनैष पूज्यते, अहं तु नेत्येवं परपूजाया असहनलक्षणेन, कृतमुपकारं परसंबन्धिनं न जानातीत्यकृतज्ञः, तद्भावस्तत्ता, तया, मिथ्यात्वाभिनिवेशेनेति बोधतिपर्या सेनेति / उक्तं च-"रोसेण पडिनिवे से ण तह य अकयणुमिच्छभावेणं / संतगुणे नासित्ता, भासइ अगुणे अखंतेवा"।१। इति असतोऽविद्यमानान् (क्ववचित्संतेति पाठ:) तत्रच सतो विद्यमानान् गुणान् दीपयेत्, वदेदित्यर्थः / अभ्यासो हेवाको वर्णनीयाऽऽसन्नता वा प्रत्ययो निमित्तं यत्र दीपेन तदभ्यासप्रत्ययं, दृश्यते अभ्यासान्निविषयाऽपि निष्फलाऽपि च प्रवृत्तिः, संनिहितस्य च प्रायेण गुणानामेव ग्रहणमिति, तथा परच्छन्दस्य पराभिप्रायस्यानुवृत्तिरनुवगतना यत्र तत्परच्छन्दानुवूत्तिकं दीपनमेव, तथा कार्यहेतोः, प्रयोजननिमित्तं चिकीर्षितकार्य प्रत्यानुकूल्यकरणायेत्यर्थः। तथा कृते उपकृते प्रतिकृतं प्रत्युपकारः, तद्यस्यास्ति स कृतप्रतिकृतक इति वा, कृतप्रत्युपकर्त्तति हेतोरित्यर्थः / अथवा कृतप्रतिकृतये इति एके नैकस्योपकृतं गुणा वोत्कीर्तिताः, सतस्यासतोऽपि गुणान्प्रत्युपकारार्थमुत्कीर्तयतीत्यर्थः / इती रूपदर्शने, वा विकल्पे, इदं च गुणनाशनादि शरीगेण क्रियत इति। स्था०४ ठा०४ उ०। (आत्मनो गुणविकत्थनं दोषायेति 'जिणकप्प्यि' शब्दे प्रवक्ष्यते)।। उपकारे, स्था०५ ठा०३ उ०। गुणाः साधनभुपकारकमित्यनर्थान्तरम्। उत्त०१ अ01 "जो तु गुणो दोसकरो, ण सो गुणो दोस एव सो होति गुणो, जो सुंदरिविच्छओ होति / अगुणो वी होति।।७६६५" नि०चू००१६ उ० गुण्यतेऽभिधत्तेऽन्विष्यते द्रव्यमिति गुणः। शब्दरूपरयगन्धस्पादिके, आचा०। (2) तत्र गुणस्य पञ्चदशचा निक्षेप:दो खेत्ते काले, फल पञ्जव गणण करण अब्भासे। गुण उअगुणे याऽगुणगुणे, भवसीलगुणो 77 / / दव्वगुणो दव्वं चिय, गुप्पाण जं तम्मि संभवो होइ। सचित्ते अच्चित्ते, मीसम्मिय होइ दवम्मि 78|| संकुचिय वियसियत्तं, एसे जीवस्सहोइ जीवगुणो। पूरेइ हंदि लोग वहूपएसत्तणगुणेणं / / 7 / / देवकुरु ससमसुसमा, सिद्धी निभया दुगाइया चेव। कला भोयणुजुवंके, जीवजीवे य भावम्मि ||80|| दव्वे खेत्ते गाहा'' नामगुणः, स्थापनागुणः, द्रव्यगुणः, क्षेत्रगुण:, कालगुण:, फलगुणः, पर्यवगुणः, गणनागुण:, करणगुण:, अभ्यासगुण:, गुणवगुणः, अगुणगुणः, भवगुणः, शीलगुणः, भावगुणश्चेति गाथासमासार्थः। तदेवं सूत्रानुगमेन सूत्रे समुचरिते निक्षेपनिर्युक्यनुगमेन तदवयवे निक्षिप्ते सत्युपोद्घातनिर्युक्तरवसरः। साच 'उद्देसे' इत्यादिना द्वारगाथाद्वषेनानुगन्तव्या 77|| साम्प्रतं सूत्रस्पर्शिकनियुक्तरवसरः, तत्रापिसुगमनामसथापनाव्युदासेनद्रव्यादिकमाह-(दव्यागुणो गाहा) तत्र द्रव्यगुणो नाम द्रव्यमेव, किमिति, गुणानां यतो गुणिनि तादाभ्येन संभवात्,ननु च द्रव्यगुणयोर्लक्षणविधानभेदाढ़ेदः / तथाहिद्रव्यलक्षणम्''गुणपर्यायव्यं "विधानमपि धर्माधर्माकाशजीवपुद्रलादिकमिति'। गुणनक्षणम्-'द्रव्याश्रयिणः सहवकिर्तनो निर्गुणा गुणा इति'। विधानमपि-'ज्ञानेच्छाद्वेषरूपपरसगन्धस्पर्शादय: स्वगतभेदभिन्ना इति' / नैष दोषो, यत् द्रव्ये सचि चित्ताऽचित्तमिश्र भेदभिन्ने स गुणस्तादात्म्येन स्थितः। तत्राचित्तद्रव्यं द्विधा-अरूपि,रूपिच। तत्रारूपि द्रव्यं त्रिधा धर्माऽधर्माऽऽकाशभेदभिन्नम् / तच गतिस्थित्य व गाहदानलक्षणं, गुणोऽप्यस्यामूर्त्तत्व-गुरुलघुपर्यायलक्षणः, तत्रामूर्तत्वं त्रयस्यापिस्वरूपं न भेदेन व्यवस्थितमगुरुलघुपर्यायोऽपितत्पर्यायत्वादेव,मृदो मृत्पिण्डस्थासकोशकुशूलपर्यायवत्, रूपिदव्य मपि स्कन्धतद्देशप्रदेशपरमाणुभेदं, तस्य च रूपादयो गुणाः, अभेदेन व्यवस्थिभेदेनानुपलब्धेः संयोगविभागभावात् स्वात्मवत्, तथा सचित्तमप्युपयोगलक्ष्णलक्षितं जीवद्रव्यं, न च तस्माद्भिन्ना ज्ञानादयो गुणा: तद्भेदे जीवस्याऽचेतनत्वप्रसंगात्। तत्संबन्धाद्गविष्यतीति चेत्, अनुपासितगुरोरिदं वचः। यतो न हि स्वतोऽसतीशक्तिः कर्तुमन्येनपार्यते, नह्यन्धः प्रदीपशतसंबन्धेऽपि रूपावलोकनायाऽलमित्यनयैव दिशा मिश्रद्रव्योपासकत्वसंयोजना स्वबुद्ध्या कार्येति गाथार्थः। तदेवं द्रव्यगुणयोरेकान्तेनैकत्वे प्रतिपादिते सत्याह शिष्य:-तत्किमिदानीमभेदोऽस्तु, न तदप्यस्ति, यतः सर्वथाऽभेदेऽभ्युपगम्यमाने वनस्पत्येकेनैवेन्द्रियेण गुणान्तरस्याप्युपलब्वेरपरेन्द्रियवैफल्यं स्यात् / तथाहिभूतफलरूपादौ चक्षुराद्युपलभ्यमाने रूपद्यात्मभूतावयविद्रव्याव्यतिरिक्तरथादेरप्युलब्धि: स्याद्रूपादिस्वरूपवदेव ह्यभेद: स्यात्, यदि रूपादौ समुपलभ्यमानेऽन्येऽपि समुपलभ्येरन्। अन्यथा विरुद्धधर्माध्यासानिोरन्घटपटवदिति, तदेवं भेदाभेदोषपतिभियाकु-लितमतिः शिष्यः पच्छति-उभयथापि दोषापत्तिदर्शनात्कथं गृह्णीमः ? आचार्या आह-अत एव भेदोऽस्तु तत्राभेदपक्षे द्रव्यगुणभेदपक्षेतुभावो गुण। इति / तथाहि-गुणगुणिनो: पर्यायपर्यायिणो: सामान्यविशेषयोरवयवाक्यविनो दाऽभेदव्यवस्था नो नैवात्मभावसभावात्।
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy