________________ गुच्छ 105 - अमिधानराजेन्द्रः - भाग 3 गुण गुच्छ पुं०(गुच्छ(त्स) गु-धा० संप० क्विप् गुतं छ्यति स्याति वा छो सोवा | ख्यानवद्धास्यादिनैवेति तृतीषोऽविचारः ध०२ अधि०। कः / वाच०। पल्लवसमूहे, ज्ञा०१श्रु०१ भ० ज०स्तवके, उत्त०१२ गुज्झसाल न०(गुह्यशाल) रहस्य शालायाम, नि०चू०८ उ०। अ० "निचं थवइया निचं गुच्छिया" यद्यपि स्तवकगुच्छयोरविशेषो गुज्झहर (देशी) रहस्य भेदिनि, देवना०२ वर्ग। नामकोशेऽधीतस्तथापीह विशेषो भावनीयः / ज्ञा०१ श्रु०१ अ०| गुज्झाणुचरिय न०(गुह्यानुचरित) यक्षविचरणे, आचा०२ श्रु०४ अ०१ उ०। वृन्ताकीकासीजपाआढकी तुलसीकस्तुम्भरी पिप्पलीनील्यादिषु, गुज्झोकासिय त्रि०(गुह्यवकाशिक) गुह्यभूता लज्जनीयत्वात् स्थगनीया आचा०१ श्रु०१ अ०४ उ०ा जी०प्रज्ञा०म०औ०। रा०ा ज्ञा०। गुलुच्छ अवकाशा देशाः, अवयवा इत्यर्थः / रहस्येषु,प्रश्न०४ सम्ब० द्वार। पर्याय, है०। सिंघाङास्य गुच्छे, प्रज्ञा० गुट्ठमज्झ न०(गोष्ठमध्य) गाकुलान्तरशब्दार्थे, आव०४ अ०॥ से किं तं किं गुच्छा ? गुच्छा अणेगविहा पण्णत्ता। तं जहा- गुंठ (देशी) अधमहये, उच्छलयति च। देवना०२ वर्ग। "वइंगिणि सल्ल्इ पुणु-ई य तह कच्छुरी य जा सुमणा। गुंठि (देशी) नीरङ्ग्याम्, देवना०२ वर्ग। रूवी आढइमली तुलसी तह माउलिंगी य ||1|| गुड पुं०(गुड) इक्षुरसक्वाथे, ध० अधिof द्रव्वगुडपिण्डगुडादौ, स्था०४ ठा०१ उ०। गुडो द्विभेदो द्रव्यगुडपिण्डगुडभेदेन / प्रव०४ द्वार / कुत्थंभरि पिप्पलिया, अतसी वल्ली य कायमाईया। तनुत्राणविशेषे, प्रश्न०३ आश्र० द्वार! चुण्णपडोला कंदलिया, वाओया वत्थुले वदरे // 2 // गुडदालिय(देशी) पिण्डीकृते, दे० ना०२ वर्ग। पत्त उरसीय उरए, हवइ तह तवासए य बोधव्वे / गुडसत्थ न०(गुडशास्त्र) पुरभेदे यत्र आर्य्यखपुटैर्वहकरो यक्ष: णिग्गुंमि अक्क तूवरि, आढई चेव तलओडा॥३|| प्रतिबोधितः / आ०क०('विज्जसिद्ध' शब्डे वट्टकरयक्ष वक्तव्यता) सण पाण कासमसद्दद, अग्घाडग साम सिंदुवारे य। गुडिय त्रि०(गुडित) गुडा महत्तनुत्राणविशेषः, सा सञ्जाता येषा तेगुडिताः / करमद्द अट्ट रूसग, करीर एरावण महत्थे॥४| गुडेन सज्जितेषु, विपा०१ रु०३ अ० गुंड (देशी) मुस्तोद्भवलचकारख्यतृणे, देना०२ वर्ग। जाउल तमाल परिली, गयमारि णिकुय्वकारिया भेंडी। गुण पुं०न०(गुण) गु-भावे कर्तरि वा अच् / "गुणाधा: क्लीवे वा" जावइ केयइ तह गं-ज पाडला दासि अंकोले"||५|| ||1|34|| इति वा क्लीबत्वम्। “विहवेहिं गुणाइ मगंति" प्रा०१ ते यावण्णे तहप्पणारा / सेत्तं गुच्छा / प्रज्ञा 1 पद। पाद। धनुषो मौयाम्, वाचा सूत्रे, विपा०१ श्रु०२ अ०। शुभ्रे, अप्रधाने, गुच्छिय त्रि०(गुच्छित) संजातगुच्छे, गुच्छश्च पत्रसमूहः / जं 1 वक्षा हैम०। धर्मे, स्था०५ ठा०३ उ०। विशे०। प्रशस्ततायाम् ज्ञा०१ श्रु०१ "निच्च गुच्छिया'। रा०। अ०। यथाऽऽत्मनः जीवस्य स्मृतिजिज्ञासाचिकी जिगमिषागुजर पुं०(गुर्जर) देशभेदे, कल्प०७ क्षण अनु०॥ शंसीत्यादिज्ञानविशेषः / विशे० / ज्ञानदर्शनचारित्ररूपा वा / उत्त०१६ गुज्झत्रि०(गुह्य) "साध्वस-ध्य ह्यांज्झ:"1८।२।२६॥ इति ह्यस्य ज्झ: / अ० आव० आ०म०। क्षान्त्यादयः / अनु० स० आचा० नंग प्रा० 2 पाद / रहस्ये, अन०। प्रश्न०। गृह्यमिव गुह्यम् / चारित्रविशेषा: ''सत्ताविंसं अणगारगुणा" स०१ सम०। प्रश्न०। लज्जनीयव्यवहारगोपनीये, ज्ञा०१ श्रु०१अ० भ०ा लिङ्गे,ध०२ अधि०) इक्कतीरसं सिद्धाइगुणा'' स०३१ सम०। अष्ट० गुणव्रतानि / स० मृगीपदे, नि०यू०४ उ० / गोपनीयत्वान्मैथुने, प्रश्न०४ आश्र० द्वार। चरित्रवृद्धयादयः / पं०व०३ द्वार / मूलोत्तरगणाः / सूत्र०२ श्रु६ अ०। गुज्झग पुं०-(गुह्यक) यक्षे, को०। “अपस्समाणो पस्सामि, देवे अक्खे य भ० / गुणपचक्खत्तणओ "गुणी वि जाओ घमो व्व पचखो'" स्था०१ गुज्झगे' / स०३० सम। "केलासभवणा एए गुज्झगा समुवट्ठिया" ठा०१ उ० प्रश्न०॥ नं०। अष्टादश शीलाङ्गसहस्राणि। सूत्र०१ श्रु०११ स्थ०५ ठा०३ उ०। अ०। गुणहानिश्च कुशीलसंसर्गात्सरूद्गुणामय॑पासनात् प्रतिदिनं गुज्णु चरियन०(गुह्यानुचरित) सुरसेविते, दश०७ अ०। प्रमादपदसेवनात् तथा विधचवारित्रावरणकोदयाच भवतीति / गुज्झदेस पुं०(गुह्यदेश) लिङ्गे,"सुजायवरतुरगगुज्ादेसा' प्रश्न० द्वार।। गुणवृद्धिस्त्वेतद्विपर्ययात् ज्ञा०१ श्रु०१० अ० महर्द्धिप्राप्त्यादयः। स०। गुज्झमासण न०(गुह्यभाषण) रहस्याभ्याख्याने, मृषावादातिचारे, ध०। सौभाग्यदयः। भ०२ श०१ उ० बिपा० / मृदुत्वौदार्यादयः / नि०३ गुह्यं गृहनीयं न सर्वस्म यत्कथनीयं राजादिकार्यसंबद्धं, तस्यानधिकृ- वर्ग: विशिष्टर्द्धिप्राप्तिक्षान्त्यादयः / विशेग"परोपकारैकरतिनिरीहता, तेनैवाकारेगितादिभित्विाऽन्यस्मै प्रकाशनं गुह्यभाषणं, यथा- विनीतता सत्यमनुत्थचित्तता / विद्याविनोदाऽनुदिनं न दीनता, गुणा एतेहीदमिदं च राजविरुद्धादिकं मन्त्रयन्ते, अथवा-गुह्यभाषणं पैशुन्यं, इमे सत्त्ववतां भवन्ति / / 1 / / " ध०२०। "नोदवानर्थितामेति, न यथा द्वयोः प्रीतौ सत्यामेकस्याकारादिनोपलभ्याभिप्रायमितरस्य तथा चाम्भोभिर्न पूर्यते।आत्मा तु पात्रतां नेयः,पात्रमायान्ति सम्पदः / / 1 // " कथयिति यथा प्रीतिः प्रणश्यति / अस्या प्यतिचारत्वे रहस्याभ्या- नं० विभवसुखदयोवार औ०। पुरुषस्य गुणा: सौन्दर्य्यादयः / ज्ञा०१श्रु०