________________ गीयत्थपरिग्गह 904 - अभिधानराजेन्द्रः - भाग 3 गुग्गुल गीयत्थपरिग्गह पुं०(गीतार्थपरिग्रह) गीतार्थपरिगृहीते, व्य०४ उ० गुंजालिया स्त्री०(गुजालिका) वैक्रसारण्याम्, प्रश्न०५ सुब०द्वार। जंगा गीयमाण न०(गीतमान) सङ्गीतशास्त्रपरिज्ञानात्मके कलाभेदे, जी०। प्रज्ञा० भ०। औ० अनु०। 'पुक्खरिणिओ वा मंडलिसंठियाओ कल्प०७ क्षण। अन्नोन्नकयाडसंजताओ गुंजालिआ भन्नति' नि०चू०१२ उ०) गीयरह स्त्री०(गीतरति) गीतेन क्रीडायाम, औ०। गन्धर्वाणामिन्द्रे, भ०३ गुजालिका दीर्घा गम्भीरा: कुटिलाः। आचा०२ श्रु०३ अ०३ उ०। श०८ उ०। स्था०(गीतरतेरग्रहमहिष्य: अग्गमहिसी' शब्दे प्रथमभागे वक्रनद्याम् प्रज्ञा०११ पद। रा०) 171 पुष्ठे उक्ताः) गन्धर्वानीकाधिपतौ, स्था०७ ठा० गीते रतिर्यस्य गुंजावाय पुं०(गुजावात) गुञ्जा भम्मा तद्गुञ्जन्यो वाति सगुञ्जावातः / स: / गीतप्रिये, जी०३ प्रति। गीतेन या रती रमणं क्रीडा सा प्रिया येषां, आचा०१ श्रु०१ अ०७ उ०। शब्दं कुर्वन् वाति / वायुकायभेदे, जी०१ गीतरतयो वा लोका येषां ते तथा। औला "गीयरई गंधवनदृकुसला" प्रति। भ० प्रज्ञा०। गीतरतिश्चायौ गन्धर्वनाट्यकुशला चेति समासः / गन्धर्व नृत्तयुक्तं गीतं, गुंजिय न०(गुञ्जित) गुञ्जावद्दुञ्जमाने महाध्वनौ, आव०४ अ० नाट्यं तु नृत्तमेवेति। विपा०१ श्रु०२ अ०॥ गीते रतिर्येषां ते गीतरतयः, ___ नि०चूला आ०चून गन्धर्व नाट्यादि, तत्र हर्षितमनसो गन्धर्वहर्षितमनसः, ततः पूर्वपदेन | गुंजेल्लिअ (देशी) पिण्डीकृते, दे०ना०२ वर्ग। विशेषणसमासः, तेषाम्।जी०४ प्रति०। गुंजोल्ल धा०(उद् लस) उत्कर्षेण लसने उल्लसने, "उल्लसेरूसगीयवाइय न०(गीतवादित) गेयवाऽ'एचियमिह गीयवाइय-मुचियाण लोसुभ-णिल्लस-पुलआअ-गुंजोल्लारोआः"|||२०२। इति वयाइ पडिहि जंरम्म" / पञ्चा०६ विव०। उल्लसेर्गुञ्जोल्लादेश: / 'गुजोल्लई। ह्रस्वत्वेतु 'गुजुल्लइ',उल्लसति। गीयविहि पुं०(गीतविधि) गीतं गानं तद्विधयः / कोकिलारुतानु- प्रा०४ पाद। देखना। कारित्वादिषु, काकस्वरानुविधायित्वादिषु च / उत्त०१ अ०) गुंठ त्रि०(गुण्ठ) मायाविनि, व्य०३ उ०। नि००। गीयसह पुं०(गीमशब्द) पञ्चमरागादिहुङ्काररूपे गेये, उत्त०१६ अ०॥ गुंठसमाण पुं०(गुण्ठसमान) दुर्व्यवहारिभेदे,व्य० गीयणाकरण न०(गीताज्ञाकरण) आगमज्ञवचनाऽऽसेवने, पञ्च०४ द्वार। गुंठामाण पुं०(गुण्ठसमासन) दुर्व्यवहारिभेदे, व्य०। गीवा स्त्री०(ग्रीवा) कण्ठे, औ०। कन्धरायाम्, को। मरहट्टलाडपुच्छा, केरिसया लाडगुंठ साहिंसु। गुंछ पुं०(गुच्छ) वक्रादावन्तः / / 1 / 26 / इत्यनुस्वारागमः। स्तवके, पावारगंटिछुभणं, दसिया गणणे पुणो दाणं / / प्रा०१ पाद। गुंठाहि एवमादी-हि हरति मोहित्तु तं तु ववहारं। गुंछा (देशी) विन्दौ, अधमे, श्मश्रुणि च / दे० ना०२ वर्ग। गुंज धा०(हस) धा०भ्वा०। हासे, "हसेर्गुज:"14101१९६। इति एको लाटो गन्त्र्या किमपि नगरं व्रजति, अपान्तराले च पथि महाराष्ट्रको हसेर्गुञ्जादेशः / 'गुञ्जइ' 'हसइ हसति। प्रा०४ पाद। मिलितः, तेन लाटस्य पृच्छा कृता / कीदृशाः खलु लाटाः गुण्ठा गुंजइ (देशी) हास्यकर्तरि, दे०ना०२ वर्ग। मायाविनो भवन्ति?। स प्राह-पश्चात्साधयिष्यामि / मार्गे च गच्छता गुंजंत त्रि०(गुञ्जत्) शब्दविशयं विदधाने, जं०१ वक्ष०ा औ०। ज्ञा० शीतवेलाऽपगता, ततो नष्ट शीते महाराष्ट्रिकेण प्रावारो गन्त्र्यां क्षिप्तः, "गुंजंतवंसं कुरुरोवगूढ'' रा०! तस्य च प्रावारस्य दशका लाटेन गणिताः, ततो नगरप्राप्तौ महाराष्ट्रिकेण गुंजद्धन०(गुजार्द्ध) गुञ्जाया अर्द्ध कृष्णभागादन्यभागलक्षणम्। गुञ्जाया प्राचारो ग्रहीतुमारब्धः लाटो ब्रूते-किं मदीयं प्रावारं गृह्णसि ? एवं तयोः रक्तभागे, कल्प०३ क्षण। परस्परं विवादो जातः / महाराष्ट्रकेण लाटो राजकुले कर्षितः / विवादे गुंजद्धराग पुं०(गुजार्द्धराग) गुज्जाया हि अर्द्रमतिरक्तं भवति, लाटोऽवादीत्-पृच्छत महाराष्ट्रकं, यदि तव प्रावारस्तर्हि कथय-कति अर्द्धमतिकृष्णं ततो गुजार्द्धग्रहणम् / "गुंजद्वराग इति वा'' जी०३ दशा अस्य सन्ति? महाराष्ट्रिकेण न कथिताः, तेन च कथिता लाटेन, प्रतिकारा इति महाराष्ट्रिको जितः। ततो राजकुलादपसृत्य लाटेन महाराष्ट्रकमामार्य गुंजा स्त्री०(गुजा) गुञ्जने, रा०ा "गुंजाचंककुहरोवगूढं''। गुञ्जनं गुञ्जा प्रावारं च तस्मै दत्वा ब्रूते-वरमित्र ! यत्त्वया पृष्टम् कीदृशा लाटा गुण्ठा प्रधानानि यानि अचक्राणि शब्दमार्गाप्रतिकूलानि कुहराणा तेषूपगूढं भवन्तीतितत्रेदृशालाटा गुण्ठा भवन्तीति। एवमादिभिर्गुण्ठाभिर्मायाभियों गुजाऽचक्र कुहरोपगूढम् / किमुक्तं भवति ?तेषां देवकुमाराणां मेहयित्वा तं प्रस्तुतं व्यवहारं हरति अपनयति स गुण्ठसमानः। देवकुमारिकाणां च तस्मिन् प्रेक्षागृहमण्डपे गायतां गीतं तेषु व्य०३ उ० प्रेक्षागृहमण्डपसत्केषु च कुहरेषु स्वानिरूपाणि प्रतिशब्दसहस्राण्यु- गुंडिय त्रि०(गुण्डित) प्रावृते, आचा०१ श्रु०२ अ०१ उ०व्याप्ते ''सउणी त्थापयद्वर्तते इति / रा०। भम्मायाम्, आचा०१ श्रु०१ अ०७ उ०। जह पसुगुंभिया" सूत्र०१ श्रु०२ अ०१ उ०। प्रेरिते, "वम्मटिचणोडियाख्याये, अनुका रक्तकृष्णफलविशेषे, ज्ञा०१ श्रु०१ अ० प्रज्ञा०) वम्मगुंडिता''। प्रश्न०३ आश्र0 द्वार। "सचित्तरयसा गुंडियं गेण्हति।" अनु०॥ धान्यमाषफलद्रयपरिच्छिन्ने, स्था०५ ठा०। प्रतिमाने, स्था०४ नि०चू०१ उ०। ठा०१ उ०ाज्यो०। "गुजैकातुयवैस्त्रिभिः" त०। कलध्वनौ, चर्चायाम्, गुग्गुलु पुं०(गुगुलु) 'गुग्गुलुभरं गहाय मरायच्छं आगओ' | आव०४ असा 'गुग्गुलुक्याकरीरयलिंबपंचगमसगणे" ल०प्र० याचा