SearchBrowseAboutContactDonate
Page Preview
Page 927
Loading...
Download File
Download File
Page Text
________________ गहयत्थ 903 - अभिधानराजेन्द्रः - भाग 3 गीपत्थपिस्सिया सो ससमयपन्नवओ, सिद्धतविराहगो अन्नो / / 1 / / संविना न गीतार्थी ज्ञानक्रियो भयविकला: केवलं लिङ्गमात्रोपजीविनो उस्स्गसुयं किंची, किंची अववाइयं भवे सुत्तं। धर्मस्यानाराधकृत्वे न न ते धर्माचार्या इत्येष चतुर्थो भङ्ग / अत्र तु तदुभयसुत्तं किंची, सुत्तस्स गमा मुणेयव्वा / / 2 / / तृतीयेनाधिकारः॥ इति अनुष्टुपविषमाक्षरेति गाथाछन्दसी॥४४||४५।। ग०२ अधि०। महा। सावजणवजाणं, वयणाणं जो न जाणइ विसेसं। गीतीर्थसमाचरणं प्रमाणम्वुत्तुं पि तस्स न खमं किडंग ! पुण देसणं काउं? // 3 // अवलंविऊण कजं, जं किंचि समायरंति गीयत्था। "जे आगमरहस्सविगला वि होऊण गच्छं परियट्ट ति बाहिं थोवावराह बहुगुण, सम्वेसिं तं पमाणं तु ||7|| बहुस्सुयाणुगीइं कुव्वंता विनते भवंधवचाओजावाणं उत्तारणाय अलं। किं बहुणा-छम्मासियाइदुक्कराकरियारओ विअगीयत्थो गुरू विसं व अवलम्ब्याऽऽश्रित्य कार्य यत्किञ्चिदाचरन्ति सेवन्ति गीतार्थी विसहरुव्वखलसंगुव्व कुलडासंबंधुव्व भीमसाणं व दुस्सहियपिसाउव्व आगमविदः, स्तोकापराधं बहुगुणं मासकल्पविहारवत् सर्वेषां उज्झमाणमहारन्नं व परिहरिय व्व त्ति / एष प्रथमभङ्गः॥१॥ तहा अन्ने जिनमतानुसारिणां तत्प्रमाणमेव, उत्सर्गापवादरूपत्वादागमस्येति गीयत्था नो संविग्गा, तत्थ वि किं नाम तेण सुएण अत्थेण वा णाएण न गाथार्थः। जम्हा संवेगो आयारो वा पयट्टइ, केवलं गलतालुसोसणफलं / जओ- णय किंचि अणुनाणयं, पडिसिद्धं वावि जिणवरिंदेहिं। "जहा खरो चंदणभारवाही, भारस्स भागी नहुचंदणस्स्। एवं खुनाणी तित्थगराणं आणा, कजे सच्चेण होअव्वं ||8|| चरणेण हीनो, नाणस्स भागी न हु सग्गईए"||१|| नैव किञ्चिइनुज्ञातमेकान्तके प्रतिषिद्धं वापि जिनवरेन्द्रर्भगवदगिः, तहा"आउल्लनट्टकुसला, विनट्टिया तंजणंनतोसेइ। किन्तु तीर्थकराणामाज्ञा इयु यदुत कार्ये सत्येन भवितव्यं , न मातृस्थानतो यम्किञ्चिदवलम्बनीयमिति गाथार्थः ||8|| जोगं अजुंजमाणी, निंदं खिंसं च सा लहइ / / 1 / / किमित्येतदेवमित्याहइय लिंगनाणसहिओ, काइयजोगं न जुजई जो उ। दोसा जेण निरंभ-ति जेण खिजंति पुष्वकम्माई नलहइस मुक्खसुक्खं लहइय निंद सपक्खाओ // 2 // सेसा मोक्खोवाओ, रोगावत्थासु समणं व // 1 // जाणतो वुड्डइ सोए, एवं नाणी चरणहीओ" // 3 // दोषा रागादयो येन निरुध्यन्ते अनुष्ठानविशेषेण येन क्षीयन्ते "जह साली महया परिस्समेण निष्फादइत्ता कुट्ठागारे छुभित्ता जइ पूर्वकर्माणि, शेषाणि ज्ञानावरणादीनि, एषोऽनुष्ठानविशेषो मोक्षोपायः / तेहि सालीहिं खञ्जपिज्जाइओ उवभोगो न कीरइ, तो सालिसंगहो अफलो दृष्टान्तमाह-रोगावस्थासु शमनमिव औषधानुष्ठानमिति / उक्तं च हवइ, अह तेहिं उवभोगो कीरइ, तो सफलो भवइ,तो एवं नाणेण नाऊण भिषग्वरशास्त्रे-"उत्पद्येत हि साऽवस्था, देशकालामयान् प्रति। हेयमुवादेयं च वत्थु हेयं हिचा उवादेए पयट्ठिजति, अहवा इत्थ यस्माकार्य कार्य स्यात्, कर्मा कार्यं च वर्जयेत् // 1 // इति गाथार्थः संविग्गपक्खवाई सुद्धपरूवगो वंदइ, न य वंदावेइ, इचाइगुणगणसंगओ / / 81 // पं०व०२ द्वार | ध०२०। (गीतार्थः के वलितुल्य इति भवइ, तओ आगामियत्ताए सुलभबोहियत्तेण आराहगो भवइ / एष "गच्छसारणा' शब्देऽत्रैव भगे 806 पृष्ठे प्ररूपितम् (गीतार्थस्याद्वितीयो भङ्गः / जे ते संविग्गा गीयत्था, ते नाणसंपयासंप उत्तयाए गीतार्थस्येव प्रायश्चित्तं पच्छित्तदाण' व्याख्यावसारे) सदनुष्ठायिनि, चरणगुणप्पहाणयाए आराहगत्तेण धम्मायरियत्तं गुरू भणइ-सोम!सुणसु दर्श०। पूर्वसूरी, जी०१ प्रतिका संथा०नगरस्थितवृद्धलघुगीताथैः वट्टमाणे काले जनाणं वट्टइ, तस्ससुतत्थेहि सुत्थेहि सुत्तत्थाओगहियट्ठा शाखापुरे शय्यातरगृहं कृतं, तत्रस्थगीतार्थस्तगृहे आहारादिकं ग्राह्य,न पत्तट्ठा विनिच्छिट्ठा गीयत्था दूसमत्थेवट्टाईण मणुभावओ वीरियमगोवित्ता वा?तथा-शाखापुरस्थगीतार्थनगरमध्येशय्यातरगृहं कृतं भवति तदासंविम्गा'। तत्रस्यगीतार्थेस्तद्गृहे आहारादिकं ग्राह्यं, न वा? तथा क्रोशत्रयावधि जओ सुयं वुद्धगीताथैः शय्यातरगृहं कृतं तत्पालनीय न वेति प्रश्ने, उत्तरम्"को वा तहा समत्थो, जह तेहिं कयं तु धीरपुरिसेहिं। नगरस्थितगीताथैः शाखापुरे शय्यातरगृहं कृतं भवति तदा तद्गृहे जहसत्ती पुण कीरइ, दढप्पइन्ना हवइ एवं // 1 // नगरस्थगीतार्थादिभिस्तत्रस्थगीतार्थादिभिस्तत्रस्थसाधुभिश्चाकालोचियजयणाए, मच्छररहियाण उज्जमंताण। हारादिकंन ग्राह्य,तथा शाखापुरस्थगीतार्थनगरमध्ये शय्यातरगृहं कृतं भवति तदा तद्व्हे तत्रस्थसाधुभिः शाखापुरस्थसाधुभिश्चाहारादिकं न जणजत्तारहियाणं, होइ जइत्तं जइण सया"||२|| ग्राह्य, परं परस्परं तद् गृहं ज्ञापनीयं, तथा-क्रोशत्रयावधि जं पुण जयंताणं वि पमायबहुलत्तयाए कह वि खलियं, न तेण / वुद्धकृतशय्यातरगृहं मुख्यवृत्त्या सर्वैरपि साधुभिः पालितं युज्यते, चारित्तविराहणा / जओ-"कटयपहि व्व क्खलणा, तुल्ला हुज्जा परमधुना स विधिः सत्यापयितुं न शक्यते, तथापि यदा ज्ञायते तदा पमायछलणाओ। जयणावओ वि मुणिणो, चारित्तं ऊ ण सा हणइ" सत्याप्यते इति परम्पराऽस्तीति। किं चयत्रोषितास्ततः स्थानात्यस्यां // 1 // तहा- अववायपयालंबणे विसुद्धचरणे चेव जहा काउस्सगो वेलायां निर्गता द्वितीयदने तावत्या वेलायाः परतोऽशय्यातरो उस्सग्गओ उद्धट्ठाणेण कायव्वो, अववाएण अतरंतोउ निसन्नो करिज्जा, भवतीत्यावश्यकटिप्पनके इति ज्ञेयम्। 530 प्र० सेन०३ उल्ला० / तह वि हु असहू निसन्नो उसंवाहुवस्सए वा कारणे सहू वि य निसन्नो' | गीयत्थणियस्सिय त्रि०(गीतार्थनिश्रित) गीतार्थसुयुक्मे बहुश्रुतसमन्विते इत्यादि श्राद्धप्रतिक्रमणचूर्णिगतमिति / एष तृतीयो भङ्गः 3 / ये तु न | गीतार्थे, पञ्चा०११ विव० व्य०। प्रव०। षो०
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy