________________ द्रीय 902 - अभिधानराजेन्द्रः - भाग 3 गीयस्थ उवणीअंसोवयारंच, मियं महुरमेव य / / 2 / / समं अद्धसमंचेव, सव्वत्थ विसमं यजं। तिन्नि वित्तपया हॉति, चउत्थं नोवलब्भइ // 26 // सकया पायया चेव, भणिई होंति दोण्णि वा। सरमंडलम्मि गीयंते, पसत्था इसिभासिया॥२७॥ केसी गायइ महुरं, केसी गायइ खरं च रुक्खं च / केसी गायति चउर, केसी अविलंबितं दुतं केसी ?|28|| गोरी गायति महुरं, सामा गायति खरं ख रुक्खं च / काली गायति चउर, काणा अविलंबिअंदुतं अंधा ||29|| (निघोसमित्यादि) तत्र अलियमुक्घायजणयमित्यादि' द्वात्रिंशत् सूत्रदोषरहितं निर्दोषम् 1, विशिष्टार्थयुक्तंसारमन्तं 2, गीतनिबद्धार्थगमकहहेतुयुक्ततया दृष्टं। हेतुयुक्तम् उपमाद्यलङ्कारयुक्तमलङ्कतम् 4, उपसंहारोपनययुक्तमुपनीतम् 5, अनिष्ठुराविशुद्धालज्जनीयार्थवाचकं सानुप्रासं वा सोपचारम् 6, अतिवधनविस्तररहितं संक्षिप्ताक्षरं मितं७, मधुरं श्रव्यशब्दार्थ 8, गेयं भवतीति शेषः। "तिण्णि य वित्ताई ति (?) यदुक्तं तत्राह-(सममित्यादि) यत्र वृत्ते चतुर्ध्वपि पादेषु संख्यया समान्यक्षराणि भवन्ति तत् समं, यत्र प्रथमतृतीययोर्द्वितीयचतुर्थयोश्च पादयोरक्षरसंख्यासमत्वं तदर्धसम, यत्तु सर्वत्र सर्वपादेष्वक्षरसंख्या वैषम्योपेतं तद्विषमम् (जं ति) यस्माद्वृत्तं भवतीति शेषः। तस्मात्त्रय एव वृत्तप्रकारा भवन्ति, चतुर्थस्तु प्रकारो नोपलभ्यते, असत्त्वादित्यर्थः। / एवमन्यथाऽप्यविरोधेन व्याख्येयमिदमिति / "दुण्णि य मणिओ त्ति" (?) यदुक्तं तत्राह-(सक्कएत्यादि) भणितिर्भाषा, स्वरमण्डले षड्जादिस्वरसमूहे, शेषं कण्ठम्। गीतविचारप्रस्तावादिदमपि पृच्छति"केसी गायइ'' इत्यादि प्रश्नगाया सुगम, नवरं (केस त्ति) कीदृशी, स्त्री इत्यथः / (खरंति) खारिस्थनिं, रूक्षं प्रतीतं, चतुरं दक्षमविलम्बित परिमन्थरं, द्रुत्र शीघ्रमिति / "विस्सरं पुण के रिसि त्ति' गाथाद्विकमिदम् (?) अत्र क्रमेणोत्तरमाह-(गोरी गायइ महुरमित्यादि) अत्रापि "विस्सरं पुण पिंगल त्ति' गाथाद्विकमेव,(?) व्याख्या सुकरैव, नवरं पिङ्गला कपिला इत्यर्थ। समस्तस्वरमण्डलसंक्षेपाभिधान, अनु०॥ जंगाजी०। आ०म०) "अप्पेगइया चउव्विहं गीयं गायंति-क्खित्तं पयतं मंदरोइयावसाणं" आ०चू०१ अपरा०ा गीयं विलबियं (इति वदति स्वयंबुद्धः) गीतं विलसितं (इति वदति महाबलः) आ०म०प्र०| तत्परिज्ञात्मके कलाभेदे, ज्ञा०१ श्रु०१ अ०। कल्पका ध्वनिते, ज्ञा०१ श्रु०१ अ० शब्दिते, षो०१० विव०ा कथिते, षो०१ विव०। प्रसिद्ध, संथाला विज्ञातकुत्याऽकृत्यलक्षणार्थे, प्रव१०२ द्वार / सूत्रार्थावहिते, वृ०१ उ०। गीतार्थे, व्य०१ उ०। गीयजस पुं०(गीतयशस्) गन्धर्वाणां द्वितीये इन्द्रे,स्था०रटा०३ उ० भ०। औ| प्रज्ञा०। ('अग्गमहिसी' शब्दे प्रथमभागे 171 पृष्ठे अस्य अग्रसहिष्य उक्ता:)। वले, गन्धर्वानीकाधिपतौ च / स्था०७ ठा०। गीयत्थ पुं०(गीतार्थ) गीतो विज्ञातकृत्याकृत्यलक्षणोऽर्थो येन स गीतार्थः। बहुश्रुते, प्रव०१०२ द्वार / अधिगतनिशीथादिश्रुतसूत्रार्थे, ध०३ अधि००।सूत्राष्टविदि, पञ्चा०१०विवाद्वारा पं०व०ा दर्शा नि०चूला आव०। विशेष अधुना गीतार्थस्य स्वरूपमाह उद्धावणापहावण खेत्तोवहिमम्गणासु अविसादि। सुत्तत्थ तदुभयविऊ, गीयत्था एरिसाहुति।। उत्प्राबल्येन धावनमुद्धावनं, प्राकृतत्वाच्च स्त्रीत्वानिर्देश: / किमुक्तं भवति?-तथाविधे गच्छप्रयोजने समुत्पन्ने आचार्येण संदिष्टो असंदिष्टो वा आचार्यान् विज्ञप्य य थैत्कार्यमीहं करिष्यामिति तस्य कार्यस्यात्मानुग्रहबुद्ध्या करणं उद्धावनम्, शीघ्रं तस्य कार्यस्य निष्पादनं प्रधावनं, क्षेत्रमार्गणं क्षेत्रप्रत्युपेक्षणा, उपधिरुत्पादना, एतासु येऽविषादिनो विषादं न गच्छन्ति, तथा सूत्रार्थतदुभयविदः, अन्था हेयोपादेयपरिज्ञानायोगात् / ते एतादृशा एवंविधा:, गीतार्था: गणावच्छेदिन इत्यर्थः। व्य०१ उ०ा "गीयत्थो य विहारो' ग०१ अधि० गीयं मुणितेग8, विदियत्थं खलु वयंति गीयत्थं। गीएण य अत्थेण य, गीयत्थो वा सुयं गीतं / / गीतं मुणितमिति चैकार्थम् ततश्च विदितो मुणितः परिज्ञातोऽर्थः छेदसूत्रस्य येनतं विदितार्थ खलु वदन्तिगीतार्थम्, यद्वा गीतेन च अर्थेन च यो युक्तः स गीतार्थो भण्यते, गीतार्थावस्य विद्यते इति अभ्रादित्वादप्रत्ययः / अथ गीतं किमुच्यते ? अत आह-श्रुतं सूत्रं गीतामित्यभिधीयते। एतदेव भावयतिगीएण होइ गीई, अत्थी अत्थेण होइ नायव्वो। गीएण य अत्येण य, गीयत्थं तं विजाणाहि / / ('विहीर' शब्दे एतद् व्याख्यास्यते) ग०१ अधि०। पञ्चा०। वृक्षाव्या धाप्रति०। पं०व०। प्रव० पूर्वं चतुर्दशपूर्वी गीतार्थोऽभवत्, इदानीं प्रकल्पधारी भवति / व्य०३ उ०॥ अथ गीतार्थोपदेश: सर्वोऽपि सूखावहो भवतीत्याहगीअत्थस्स वयणेणं, विसं हालाहलं पिवे / अविकप्पो अभक्खिज्जा, तक्खणे जं समुद्दवे // 44|| परमत्थओ विसं नो तं, अमयरसायणं खुतं / निव्विकप्पणसंसारे, मओ वि अमयस्समो॥४५॥ गीतार्थस्य वचनेनोपदेशे तद्विषं गरलं, किं भू तं ?-हीलाहल स्थावरविषभेदरूपं, निर्विकल्पो गतशङ्कः सन् सुधी: पिवेत्, भक्षयेच, तत्र द्रवरूपं पिवेत्, अद्धवंतु भक्षेत्। तत्किम्?-यद्विषं तत्क्षणे भक्षणक्षणे एव समुद्रावयेत्, मारयेत् इत्यर्थः / विषभक्षणहेतुमाह-परमार्थत्स्तद् गीतार्थोपदिष्टं विषं नस्यात् 'खुनिश्चितं तद्विषम् अमृतरसायनममृतमेव रसायनं जराव्याधिजिदौषधम्, अमृतरसायनं, हितकारीत्यर्थः। यद्विषं निविघ्नां करोति तद्विषं न मारयति / यतः स मृतोऽपि मरणं प्राप्तोऽपि अमृत:, स जीवन्नेव भवतीत्यर्थः / गीतार्थोपदेशेन विषभक्षणस्याप्यायती शाश्वतसुखहेतुत्वादिति प्रसङ्गा रगीतार्थ-संविनयोरत्र चतुर्भङ्गी"संविग्गए नाम एगे नो गीअत्था 1, नो संविग्गा नाम एगे गीयत्था 2, संविग्गा नाम एगेगीयत्था वि०३ नो० संविग्गा नाम एगेनो गीयत्था वि४/ तत्थ ननताव पढमभंगिल्ला धम्मायरिया,जओ नाम किं तेण संविग्गेणं जो गीयत्थत्तविरहिओ। "जओ सुयं पढमंतओ दया,एवं चिट्ठइ सव्वसंजए। अन्नाणी किं काही, किं वा णाही छेयपावगं ?||1|| तहा-"जा हेउवायवक्खम्मि, हेउओ आगमे य आगमिओ।