________________ गिहवास 898 - अमिधानराजेन्द्रः - भाग 3 गिहिधम्म होऊण जुगपहाणो, चिरकालं सासाणं पभावेउं। उप्पडियवरनाणो, जंबू सामी सिवंपत्तो॥३०॥ इति शिव इव गेहवासपाशे, य इह दधीत विरागसङ्गमङ्ग ! स हि यदि चरणं लभेत नात्र ध्रुवमसमंतदवाप्नुयादमुत्र"।३१।ध०र०।। गिहावट्ट पुं०(गिहावर्त) गृहमेव आवर्तो गृहावर्तः / गृहाश्रमे, सूत्र०१ श्रु००४ अ० उ० गिहि पुं०(गृहिन्) गृहस्थे,पञ्चा०४ विव० / प्रव०॥"गिहिणो वैयावमिय" दश०३ अगसूत्र०। (गृहियतिनोभेदोऽन्यत्र) यथाभद्रकं, नि०५०२ उ०|| गिहिक चिंतग त्रि०(गृहिकार्यचिन्तक) अगारिकृत्यकरण तत्परे, ग०३ अधि। गिहिजोग न०(गृहियोग) मूर्छया गृहस्थसम्बन्धे, द्वा०२७ द्वा०ा दशा गिहिणिसेना स्त्री०(गृहिनिषद्या) पर्थङ्कादौ गृह्यासने, नि०चू०। जे भिक्खू गिहिणिसेज्जं वाहेइ, वाहतं वा साइज्जइ / 16 / गिहिणिसेज्जा पलियंकादी, तत्थ णिसीदतस्स चतुलहुं, आणादिया य दोसा! गोयरमागारयं वा, जे भिक्खू निसेवए गिहिणिसेजं / आयारकहादोसा, अववास्साववतोय॥७३।। भिक्खायरिया गतो, आगतो वा धम्मं वत्तुकामा आयारकहा, तत्थ जे दोसा भणिया ते गिहिणिसेज्जं वाहें तस्स इह वत्तव्वा, अस्थाने अपवादापवादश्च कृतो भवति। किञ्चान्यत्बंभस्स होतऽगुत्ती, अण्णो पियवहो भवे अह वा। चरगादीपडिवातो, गिहीण अक्यित्तसंकादी॥७४|| खरए खरियासु ण्हा-णुव्वट्टण खुरे भवे संका। रचणे अगिणिकाए, दार वती संकणा हरिते 75|| गिहिणिसेज्जं वाहिंतस्स बंभचेरअगुत्ती भवति, किमेसंजाताणि वट्ठो चिट्ठति त्ति अवियत्तं मेहुणासंका भवति, चरगादिसु य णडेसु स संजातो संकिज्जति, खेत्ते वा खए अगणिणा वा दड्ढे दारेण वा हरिते वती वा छेत्तुं हरिते साधू संकिज्जति, जम्हा एते दोसा तम्हा णो गिहिणिसेज्नं वाहेइ। इमेसिं पुण अणुण्णाउच्छुद्धसरीरे वा, दुव्वल तवसोसिओ व जो होना। थेरे जुण्ण महल्ले, वीसंभणे वि स हतसंको // 76|| वाउसत्तं अकरेंतो मलपंकियसरीरो भण्णति / रोगपीडिओ दुव्वलसरीरो, तवसोसियसरीरो वा जो थेर त्ति सद्विवरिसे विसेसेणं जुन्नसरीरे, महल्ले ति सव्वेसिंवुडतरो संविग्गावसधारी विसंभणे वि सो चेव हतसंको अहवा तत्थ णिसन्नो संकिजति जो केणइ दोसेण सो इतसंको। अहवा ओसहहेतुं, संखे संघाडएव वासासु। वाघायम्मि एतत्था, जयणाए कप्पती गातुं 77 // (अहव त्ति) अथवा कारणप्रदर्शने, ओसध्हेतुं दातारं घरे असहीणं पच्छिति, संखडीएवा वेलं पमिक्खति, भरियं भायणंजाव मुंचति ताव संघाडओ पमिच्छतिवासे वापमंते अत्थति, धुरादिउव्वहणेण वरेच्छाए वाघातो, जहा पुव्वुत्ता दोसाण भवंति, तहा जयणाए अत्थिओ कप्पति। एएहि कारणेहिं, अणुण्णवेऊण विरहिते देसे। अत्यंतऽववातेणं, अववायावायताचेव॥७८|| वीयसुपमंगादिविरहितेदेसे गिहिवत्रिसामि अणुण्णवेउं अत्यंतऽववाएण उन्भट्ठिया / अववाए पुण अववाओ अववाओ भन्नति, तेण अववादेण णिसीदन्तीत्यर्थः / नि०चू०१२ उ०। गिहितिगिच्छ स्त्री०(गृहिचिकित्सा)गृहस्थान्ययूविके चकित्सयाम्, निचून जे भिक्खू गिहितिगिच्छं करेइ, करंतं वा साइजह // इभे सुत्तफासेजे भिक्खू तेगिच्छं, कुज्जा गिहि अहव अण्णतित्थीणं। संहमतिगिच्छामासो, सेसतिगिच्छाएँ लहु आणा ||76 / / विरए वा अविरए वा, विरताविरते व तिविह तेगिच्छं। जें जं भुजति जोग्गं, तद्वाणयसंधणं कुणती ||8|| तिगिच्छा णाम रोगप्रतीकार: वमनविरेचनअभ्यङ्गपानादिभिः। तं जो गिहीण अथवा अन्नतित्थियाणं करेति, तस्स सुहमतिगिच्छाएमासलहुं, वायरए चउलहुं आणदिया व दोसा / सुहुमतिगिच्छा णाम णाहं वेज्जो अट्ठापदं देति, अप्पणो वा किरितं कहेति, चतुष्पादं वा तिगिच्छं करेति, गिलाणो आणितो णिजंतोजं विराधेति तंणिप्पणं पावति, किरियकरणे काले वा जं कंदमूलादि वहेति, पच्छा भोयणकरणे वा, अध वा सो रोगविमुक्को किसिकरणादिकजं जं जोगं करेति, स तेण तिगिच्छिणा तम्मि जोगवाणे संधितो भवति, अथवा सरोगी जंजोगकरी पुव्यं आसि से रागकाले अव्वावारो तम्मि अत्थति, रोगविमुक्को पुण तहाणसंधाणं करेति, व्याघ्राय साण्डवत् सामर्थ्याद्वहुसत्वोपरोधी भवति, इत्यतो चिकित्सा न करणीया। वितियपदे करेजा वाअसिवे ओमोयरिए, रायढे भए व गेलाणे। अद्धाणरोहए वा, जयंणाए कप्पते कातुं // 1 // गच्छे असिवादिकारणसमुत्पन्ने पओयणा जयणाए करिता सुद्धा। इमा जयणापासत्थमादियाणं, पुट्वं देसे ततो अविरइयं / सुहुमातिविज्जमंते, पुरिसेत्थि अचित्तसचित्ते॥२|| जाहे पणगपरिहाणीए चतुलहु पत्तो ताहे पासत्थेसु पुव्वं पुरिसेसं पच्छा इच्छियासुतओणपुंसेसुदेस त्ति पच्छा दसविरतेसु एवं चेव, ततो अविरते, अप्पबहुचिंताए वा अत्थो उवउज्ज वत्तव्यो। नि०चू०१२ उ०। ध०॥ गिहिधम्म पुं०(गृहिधर्म) गुहमस्यास्तीति गृही, तद्धर्मः / नित्यनैमित्तिकानुष्ठानुरूपे अगारिधर्मे, 'सामान्यतो विशेषाच, गृहिध