________________ गिहवत्थ ८९७-अभिधानराजेन्द्रः - भाग 3 गिहवास गिहिमित्ते जो उगमो, नियमा सो चेव होति गिहवत्थे। नायव्वो तु मतिमया, पुटवे अवरम्मिय पदम्मि॥७१|| कंठा इमे विसेसदोसाकोट्टित छिण्ण अछिपणे घयतिलिए अंकिते व अविवयत्तं / दुग्गंध जूय तावण, उप्फासण धेव धूवणता / / 72 / / कजहाणी, घवतेल्लादिणावा अंकियं, एमाहि कारणेहिं अवियत्तं भवति, साधूणं अण्हाण परिमलेण वा दुग्गंधं जुगुंछंति, जूयति-छप्पया भवंति, छड्डेतिवा, ताओ अगणिउण्हे वा तावेति, संजतेहिं परिभुत्तं उप्फोसति, धावति वा, दुग्गंधं वा धूवेति। नि०चू०१२ उ०। गिहवास पुं०(गृहवास) गृहस्थभावे, सूत्र०१ श्रु०६ अध०र०। गिहवासं पासं पिव, मन्नंतो वसइ दुक्खिओ तम्मि। चारित्तमोहगिजं, निजिणिउ उज्जम कुणइ॥६५॥ गृहवासं गृहस्सतां पाशबन्धनविशेषमिव मन्यमानो भावयन् / वसत्यवतिष्ठते दुःखितो दुःखवान् तस्मिन् गृहवासे, यथाहि किल पाशपतिता विहङ्गमोनोत्पतितुंशक्नोति, कष्ट चतत्रावस्थानं कलयति, एवं संसारभीरुरपि मातापित्रादिप्रतिबन्धेन दीक्षां गृहीतुमपारयन् शिवकुमार इव भावभावको गृहवासे दुःखोनावतिष्ठते / अत एव चारित्रमोहनीयं चरणावारकं कर्म निर्जेतुमपयतुं प्रयत्नं करोति, तपःसंयमादाविति शेषः। शिवकुमारकथा त्वेवम्--- "अत्थि विदेहे मेहे, इव सुवणे पुक्खलावईविजए। बहुवीयसोयलोया, वरनयरी वीयसोय त्ति // 1 // सन्नयमहुयरपउमो, पउमरहो नाम नरवई तत्थ। वरसीलहत्थिसाला, वणमाला तस्स पाणपिया / / 2 / / ताणं अईव इट्ठो, विसिट्ठचिट्ठोसया विधम्मिट्ठो। पुत्ता य सिवकुमारो, सिरिससुकुमारकरचरणो।।३।। तत्थ य कामसमिद्धो, सत्थाहो मासखमणपारणए। सागरचंदमुणिंदं, पडिलाहइ नाणतियकलियं // 4 // तस्स गिहे अइ फारा, वसुहारा सुरगणेहि परिमुक्का। तं निसमिय वुत्तंतं, सिवकुमरो हरिसिओ हियए।।५।। गंतुंतं मुणिवसई, वंदिय उवविसइ उचियछणम्मि। तो सागरचंदगुरू, एवं से कयइधम्मकह।।६।। इह सयलाउ पवित्ती, सुहेसिणो पाणिपणे कुणंति सया। तं च सिवम्मि तयं पुण लब्भइ सुविसुद्धचरणेण // 7 // पाएण तयं सुद्धं, गिहवासठियस्स नेव संभवइ। तो तव चइत्तु जुत्त, चित्तुं अइनिम्मलं चरणं / / 5 / / इह सोउ सिवो पुच्छइ, भयवं! किं पुव्वभवभवो नेहो?! जं पिच्छंतस्स तुम, वड्डइ अहिवाहिओ डरिसो।।६।। तो ओहिणा मुणे, भणइ मुणिंदो पुरा सुगामम्मि। भरहम्मि रहकूमस्स नंदणा रेवईपभवा / / 10 / / भवदत्ताभिवदेवनामया भाउणो दुवे असि। काऊण वयं सुइरं, पत्ता सोहम्मकप्पम्मि // 11 // भवदत्तजिओ अहवं, भवदेवजिओ तुमेस संजाओ। तो पुव्वभवसिणेहा, मह विसए एस तुह हरिसो।।१२।। तो गिहवासविरत्तो, सिवो पयंपइ मुणिद! तुह पासे। पुच्छिय अम्मापिउणो, पव्वजं सुपवाजिस्सं।।१३।। इय भणिय नमिय गुरुणो, सो गंतु गिहम्मि पुच्छए पिउणो। निविडपडिबंधबंधुर-हियया ते बिति हे वच्छ!॥१४॥ जइभत्तो अम्हाणं, जइ अम्हे पुच्छिछं गहेसि वयं। दिक्खांनि सेहपवणा, तो णे रसणा सया होही॥१५॥ इय अविसज्जंतेहिं, जणएहिं सिवो निसेहिउंसव्वं। सावज पडिवज्जइ, भावजइत्तं तहिं चेव।।१६।। पिउउव्वेयनिमित्तं, कयमोणो भुंजए वि नेव इमो। हक्कारिय दढधम्मो, इब्भसुओ तो निवेणुत्तो।।१७।। पृत्त ! सिवकुमारेणं पव्वजाभिलासिएण अम्हे हिं अविसजिएणं मोणं पडिवन्नं, संपयं भुत्तं पिन इच्छइ, तंजहा जाणसि तहाणं भोयावेहि, एवं कररंतेण अम्हं जीवियं दिन्नं ति माणे ठवेऊण पत्तसुविदिन्नभूमिभागो सिवं असंकियं उवसंपज्जसुत्ति। तओ सो छ पणओ-सामि! करिस्संजं जुत्तं ति, उवगओ सिवकुमारसमीवं, निस्सीहियं च काऊण इरियाइ पडिक्कतो; वा रसावत्तं किइकम्मं काऊण पमजिऊणं अणुजाणमित्ति आसीणो / सिवकुमारेण चिंतिथं-एस इन्भपुत्तो अगारी साहुविणयं पउंजिऊण ठिओ, पुच्छामि ताव णं, तेण भणिओ, इब्भपुत्त ! जो मया गुरुणो सागरइत्तस्स समीवे साइहिं विणओ पजुज्जमाणो दिट्ठो सो तुमए पउत्तो, तो कहेहिं कह न विरुज्झइ? दढधम्मेण भणियकुमार! आरहए पवयणे विणओ सूणाणं सावगाणं च सामन्नो, जिणवयणं सचं ति जा दिी सा वि साहारणा, समणा पूण महव्वयधरा, अणुवइणो आवगा, जीवाजावाहिगमवंधमुक्खविहाणं आगमुत्ति, साहवो समत्तसुयसागरपारगा तवे दुवालसविहं केइ विसेसति त्ति। ता कृमार ! तुम समभावभावओ वंदणारिहोसि धुवं / पुच्छामि किं तु एयं , किं चत्तं भोयणं पितए / / 18 / / देहो य पुग्गलमओ, जं आहारेण विरहिओ न भवे। तदभावे न य चरणं, चरणाभावे कओ सिद्धी / / 16 / / किचनिरवजं आहारं, देहाहारं मुणी वि गिण्हंति। ता कम्मनिज्जरट्ठी, तुमं पितं कुमर ! गिण्हेसु // 20 // आहारो निरवजो, संपज्जइ किह णु मज्झ गिहवासे ? / तो वरमभोयणं इब्भपुत्त ! एवं सिवो आह / / 21 / / इब्भो भणेइतं अज्जपभिइ सुगुरु अहं च तुह सीसो। संपाइस्सं सव्वं, जंइच्छसि तमिह निरवजं / / 22 / / पभणइ सिवो सिवत्थी, जइ एवं तो करित्तु छडुतवं। आयंविलेण काई, पारणयं असुहवारणयं / / 23 / / तोसम्मंदढधम्मो, अइदढधम्मस्स सिवकुमारस्स। क्यावचं निरव-ज्जअसणमाईहि पकरेइ // 24 // पासं पि व गिहवासं, बुधुजणं बंधणं व मन्नतो। काउंबारस बरिसे, हरिसेण सिवो उदग्गतवं // 25 / / जाओ य विज्जुमालि, त्ति तेयभरभासुरो सुरो बंभे। दससागरोवमाऊ, तो चविउं रायगिहनयरे।।२६।। इब्भस्स रिसहदत्तस्स धारणीपणइणीइ संजाओ। पुत्तो जंबू जुबुद्दीवाहिवजणियहरिसभरो |27|| नवनवइवणयकोडी, चदय सुरुवाउ अट्ठकन्नाओ। अम्मापिउणो पभवप्पमुहजणं बोहिउं बहुयं // 28|| सिरिवीरजिधिंदपया-रविंदभसलस्स सयलसुयनिहिणो। पासे सुहम्मगुरुणो, स महप्पा गिण्हए दिक्खं / / 26 / /