SearchBrowseAboutContactDonate
Page Preview
Page 920
Loading...
Download File
Download File
Page Text
________________ गिहत्थ 866 - अभिधानराजेन्द्रः - भाग 3 गिहवत्थ गिहत्थ पुं०(गुहस्थ) गृहमगारंतत्र तिष्ठतीति गृहस्थः। सूत्र०२ श्रु०१ अ० अगारिणि, पञ्चा०७ विव०। "ब्रह्मचारी गृहस्थश्च वानप्रस्थो यतिस्तथा''। द्वितीयाश्रमिणि, नि०चू०१ उ०। उत्त०। गृहीताणुवृते, निन००१ उ०। अप्रत्याख्यातसर्वसावधव्यापारे, गृहस्थभाव एव श्रेयान् / पं०व०१ द्वार / ध०। अवधावित्वा गृहस्थो भवेत्। व्य०१ उ० (तत्र कर्त्तव्यम् ओहावण शब्दे तुतीयभागे 130 पृष्ठे उक्तम्) गृहे गृहलिङ्ग तिष्ठतीति गृहस्थ: / पश्चात्कृतभेदे, व्य०४ उ० "असिहो ससिहो य गिहत्थो, रयहरवायाउ होइ सारुवी''। व्य०४ ए०। गुहस्थः पश्चात्कृतो द्विविधोऽशिख: सशिखश्च, तत्र य: केशान् धारयति ससशिखः / यस्तु मुण्डनेन तिष्ठति सोऽशिखो भवति, रजोहरणवर्जः, रजोहरणग्रहणं दण्डकपात्रादीनामुपलक्षणम्, ततोऽयमर्थः-य: शिरसो मुण्डनमात्रंकारयति, नचरजोहरणदण्डकपात्रादिकं धरते सोऽशिख इति। व्य०४ उ०| गिहत्तणिक्खेवग पुं०(गुहस्थनिक्षेप) गृहस्थान्निक्षिपति, यथा अमुकोऽत्र नियुज्यताम्। नि०चू०१५ उ०। गिहत्थभाव पुं०(गुहस्थभाव) गृहस्थत्वे,पश्चा०१० विव०) गिहत्थभासा स्वी०(गृहस्थभाषा) मर्मोद्धाटनशापप्रदानजकारमका रादिवचने, ग०३ अधि०। गृहस्थानां भाषा: "मम्मा आई वाप भाई" इत्यादिकायां भाषायाम्, गृहस्थैः सह सावद्यभाषायां वा, "तं गच्छ गच्छवए, गिहत्थभासा उ नो जत्थ' ग०३ अधिo गिहत्थमुंड पुं०(गृहस्थमुण्ड) क्षुरेण मुण्डे, व्य०४ उ०। गिहससंह न०(गृहसंसृष्ट) गृहस्थस्य भक्तदायकस्य संबन्धि संसृष्ट विकृत्यादिद्रव्येणोपलिप्तं यत्करोटिकादिभाजनं तद् गृहस्थसंसृष्टम् / गृहिणोपलिते भाजने, पञ्चा०५ विव०। विकृत्यादिद्रव्येणोपलिप्ते भक्तदायकस्य संबधिकरोटिकादि भाजने, ध०२ अधि० ततोऽन्यत्र विकृतिः प्रत्याख्यायते विकत्यादिसंसृष्टभजनेन दीयमानं भक्तमकल्प्यद्रव्यावयव मिश्रं भवति न तद्ञानस्याऽपि भङ्ग इति भावः / पञ्चा०५ विव० गृहस्थैरोदनादिभिदादिना स्वप्रयोजनाय संश्लेषिते, प्रव०४ द्वार। आचा० ध० गिहत्थसार पुं०(गृहस्थसार) गृहिणां सार इव सारः, सर्वस्वमीप्सितार्थ साधकत्वात्। भावयज्ञे, पञ्चा०८ विव०॥ गिहदुवार न०(गृहद्वार) गृहद्वारे, नि०चू०३ उ० गिहधूम पुं०(गृहधूम) गृहस्थेधूमे, नि०चू०। जे भिक्खू गिहधूमं अन्नउत्थिरएण वा गारथिएण वा परिसामावेइ, परिसरडतं वा साइज्जइ॥५६॥ (जे भिक्खूघरधूममित्यादि) आणादि, मासगुरुंचसे पच्छित्तं। कम्हा घरधूमं सघेप्पतिघरधूमोसहकजे, दडु किडिभे य कच्छु अगतादी। घरधूमम्मिणिबंधो, तजाति असूयणट्ठाए॥२६४|| दद्रू प्रसिद्धं, किनिभं जुधासु कालाभं रसियं वहति, कच्छुः पामा, अगतादिएयु वा छुब्भति, घरधूमे सुत्तणिबंधो तज्जाइय-सूयण्ट्ठा कमो, तजातिगह णातो अण्णे वि रोगा सूतिता, तेसु जेसु सहाताणि अण्णउत्थिएण गेण्धवेंतस्स एतदेव पच्छित्ते, अचित्तं तज्जाइयसूयणं वा अण्णेसु वि रोगेसु किरिया कायव्वा। तं अण्णतित्थिएणं, अह वा गारथिएण सामावे। सो आणा अणवत्थं, मिच्छत्तविराधणं पावे // 26 // हत्थेण अपार्वतो, पीढादिफले जिए सकार्य वा। भडविराधण कणुए अहि सुदुर पच्छकम्मे वा / / 296|| पर्ववत् गारत्थिअण्णउत्थिएसु इमे दोसा (हत्थेण गाहा ) भूमिट्टितो हत्थेहिं अपावेंति पीठादिफलं ठवेतु तत्थाराढुं गेण्हति, तम्मि फले पि वमंतो पिवीलियादिजिए विराहेज्जा, सकाए व हत्थादि विराहेज्जा, भंडगाणि वा विराहेज्जा, अच्छीसु कणयं पडेजा, अहि उंदुरेण वा खज्जेज्जा, गारत्थण्णउत्थियाएपच्छाकम्मं करेजातम्हाणतेहिं गेण्हावे, अप्पाणा चेव। पुटवपडिसामितस्सा, गवेसणा पढमताएँ कातव्वा। पुष्टपरिसाडितासति, तो पच्छा अप्पणा सामे।।२९७|| जतिपुचपरिसाडियंण लब्भति तेण पच्छा अप्पणा साडेति, जयणाए, जहा पुव्वभणिया दोसा ण भवंति। कारणे पुण तेहिंसामावेतिवितियपदे होजऽसह, अहवा वि सहु परो व ण लभेजा। अघवा वि लब्भमाण, होजा दोसुब्भवो कोई / / 298|| अप्पाण असहूघरे वा परे वा ण लमिति, अगारी वा तत्थ पविट्ठ उवसग्गेति, अण्णे वा कोतिहियट्ठादिएहिं दोसुठभवो होज्ज, एवमादिकारणं उवेक्खिउं। कप्पति ताहे गारत्थि एण अध वा वि अण्णतित्थीणं / परिसामण काउंजे, धूमे जतणा य साहुस्स / / 296|| (कप्पति ताहे गाहा) गारस्थिअण्णउत्थिएण घरधूमं सामावेउं कप्पति॥ नि०चू०१ उ० गिहमेहि पुं०(गृहमेधिन्) गृहस्थे, "या गतिः क्लेशदग्धानां, गृहेषु गृहमेधिनाम्। विभ्रतां पुत्रदारांस्तु, तां गतिं व्रज पुत्रक!"||१|| सूत्र०१ श्रु०२ अ०१ उ०। गिहलिंगसिद्धपुं०(गृहलिङ्गसिद्ध) मरुदेवीप्रभृतिषु गृहलिने विद्यमान एव सिद्धेषु, ल०। प्रज्ञा०1०। गिहलिंगी पुं०(गृहलिङ्गिन) गृहमेव लिङ्गं येषां ते गृहलिविनः / राजामात्यप्रकृतिप्रभृतिषु, दर्श०। गिहवइ पुं०(गृहपति)मीण्डलिके राजनि, भ०१६ श०२ उ०। गिहवच न०(गृहवर्चस्) गृहस्य समन्ततः स्थाने, "गिहवणं परंता, परोहड वावि जत्थ वा वचं''। नि०चू०३ उ०। ल०। गिहवच्छल त्रि०(गृहवत्सल)तैस्तैश्चाटुवचनैरात्मानं गृहस्थस्य रोचयति, वृ०१ उ०। गिहवत्थन गृहवस्त्रऋ गृहस्थपरिहिते वस्त्रे, नि०चू०१२ उ०। ला जे भिक्खू गिहवत्थं परिहेइ, परिहंतं वा साइजइ॥१५॥ गिहिवच्छं पाडिहारियं भुजंतस्स चउलहुं, आणादिया व दोसा।
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy