________________ गिलाण 876 - अभिधानराजेन्द्रः - भाग 3 गिलाण पाप दो बेव अण्णगामे, उदगादीहिं व संभमेगतरे।। तस्स व पत्थदवे, जायंते वा अकालम्मि।।५०५।। ते दो वि चेव जणा एगो गिलाणो, एगो पडियरगो, सो पडियरगो अण्णाभावे कस्स कहउ, अण्णगामे वा अण्णे साहुणो, कस्स कहेओ परिचरगो। उदगागणिहत्थिसीहवोहिगादी, एतेसिं संभममाणे एगतरे वट्टमाणे, अप्पं परिभूतेसु, दिसो दिसिं फुडितेसु कस्स साहओ जं वा दव्वं लम्भति तं गिलाणस्स अपत्थत्तेण अण्णेसिंण कहेंति, गिलाणो वा अप्पत्थं दव्वं मम्गति, तेण वा णो कहेति अण्णेसिं, अकाले वा जायते तेण ण साधयति, अहवा गरिहियविगिच्छितो मम्गिति, ते य अण्णे अपरिणया ताहेण साधयति मा विपरि-णामस्संति, एवंमादिहिं कारणेहि असाहेंतो सुद्धो नि०चू०१० उ०| इहान्यदपिअसणं वा पाणं वा भेसचं वा गिलाणस्स अइन्नाणचरियं परिभुजे पारंचियं, गिलाणेणं अपडिजागरिएणं भुजे उवट्ठावणं, सव्वमविणयकतव्वं पारिविचाणं गिलाणकतव्व न करेजा अवदे गिलाणकतवं मा विलविऊण निययकतव्वं पडाएजा, अवंदे गिलाणकप्पंण उत्तारेजा, अट्ठमं गिलाणेणं सहिरे एगसडेण गंतुं जमाइसेतंनकुञ्जा पारंचिए नवरंजइणंसे गिलाणे सद्दविते अहाणं सन्निवायादीहिं तुम्मा मियमाणं सेद्दविजा, तओजमेव गिलाणेण माइटं तं न कायव्वं, ण करेज्जा संघवज्झो। महा०७ अ०) (8) अथ श्रद्धावानिति द्वारम्माहसोऊण ऊ गिलाणं, तरमाणो आगओ दवदवस्स। संदिसह किं करेमी, कम्मि व अहे निवजामि ?|| पहियरिहामि गिलाणं, गेलण्णे वावडाण वा काहं। तित्थाणुसज्जणा खलु, भत्तीय कया हवइ एवं / / ग्लानं प्रति जाग्रदहं महतीं निर्जरामासादयिष्यामीत्येवंविधया धर्मश्रद्धया युक्तः श्रद्धावानुच्यते / स च श्रुत्वा ग्लानं त्वरमाण: श्रवणानन्तरं शेषकार्याणि विहाय पन्थानं प्रतिपन्न: सन् 'दवदवस्स त्ति' कृतमागच्छन्झगिति ग्लानसमीपमागतः, ततो ग्लानप्रति-चारकानाचार्यान्वा गत्वा भणतिसंदिशत भगवन्तः ! किं करोम्यहम्? कस्मिन् वा अर्थेग्लानप्रयोजने युष्माभिरहं नियोज्य:, अहं तावदनेनाभिप्रायेणाऽऽयतो, यथा-प्रतिजागरिष्यामि म्लानं, ग्लानवैयावृत्त्ये वा व्यापृताये साधवस्तेषां भक्तपानप्रदानविश्रामणादिना वैयावृत्यं करिष्यामि / एवं कुर्वता तीर्थस्यानुसज्जनाऽनुवर्तना कृता भवति, भक्तिश्च तीर्थकृतां कृता भवति; "जे गिलाणं पडियरइ, से ममं नाणेणं दंसणेणं चरित्तेणं पडिवाइ" इत्यादि भगवदाज्ञाराधनात् / इत्थं तेनोक्ते यदि स्वयमेव ग्लानवैयावृत्यं कुर्वन्ति कर्तुं प्रभवन्ति, ततो वुवते आचार्याः-व्रजतु यथास्थानं भवान्, वयंग्लानस्य सकलमपि वैयावृत्त्यं कुर्वणाः स्म इति। अथ तेन प्रभवन्ति यदिवा स चैवंविधगुणोपेतो वर्ततेसंजोगदिट्ठपाठी, तेणुवलद्धाव दध्वसंजोगा। सत्थं व तेणऽधीयं, वेजो वा सी पुरा आसी। संयोगा औषधद्रव्यमीलनप्रयोगास्तद्विषयो दृष्टः पाठश्चिकित्साशास्त्रावयवविशेषो येन स संयोगदृष्टपाठः। आर्षत्वाद्गाथायामिन्प्रत्ययः / यदि वा-तेन द्रव्यसंयोगाः कुतोऽपि सातिशयज्ञानविशेषादुपलब्धाः, शास्त्र वा चरकसुश्रुतादिकं सर्वमपि तेनाधीतं, वैधो का स पुरा पूर्व गृहाश्रमे भासीत्, ततो न विसर्जनीयः। अस्थिय से जोगवाही, गेलन्नतिगिच्छणाएँ सो कुसलो। सीसे वावारेत्ता, तेगिच्छ तेण कायव्वं / / यदि तस्याऽऽगन्तुकस्य गच्छे योगवाहिनः सन्ति, स च स्वयं ग्लानचिकित्सायां कुशल., तत: शिष्यान्सूत्रार्थपौरुषीप्रदानादौ व्यापार्य स्वयं तेन ग्लानस्य चैकित्स्यं चिकित्साकर्म कर्तव्यम्। उपलक्षणमिदम्तेन कुलगणसङ्घप्रयाजलनेषु गुरुकायप्तेषणे वस्त्रा पात्राद्युत्पादने वा यो यत्र योग्यस्तं तत्र व्यापार्य सर्वप्रयत्नेन स्वयं ग्लानस्य चिकित्साकर्म कर्तव्यम्। (E) सूत्रार्थपौरुषीव्यापारणे विधिमाहदाऊणं वा गच्छद, सीसेण च वाएँ अन्नाहिं वाए। तत्थऽन्नत्थ व काले, सोहिए समुद्दिसइ हिटे। सूत्रार्थपौरुप्यौ दत्त्वा ग्लानस्य समीपं गच्छति, गत्वा च चिकित्सा करोति / अथ दूरे ग्लानस्य प्रतिश्रयः, तत: सूत्रपौरुषींदत्त्वा अर्थपौरुषीं शिष्येण दापयति, अथदवीयान्स प्रतिश्रयस्ततोद्वे अपि पौरुष्यौ शिष्येण दापयति, अथात्मीय: शिष्यो वाचनां दातुमशक्तस्ततो येषां वाचकानामाचार्याणां स ग्लानस्तैः सूत्रमर्थ वा स्वशिष्यान् वाचयति, अथ तेषामपि नास्ति वाचनाप्रदाने शक्तिस्ततो यदि ते अनागाढयोगवाहिनस्तदा तेषां योगो निक्षिप्यते / अथ गाढयोगवाहिनस्ततोऽयं विधि:-(तत्थऽन्नत्थ च इत्यादि) यत्र क्षेत्रे सग्लानस्तत्र अन्यत्र वा क्षेत्र स्थितास्ते अनागाढयोगवाहिन आचार्येण वक्तव्याः / यथा-आर्याः ! कालं शोधयत। ततस्तैर्यथावत् कालग्रहणं कृत्वायावतो दिवसान् कालः शोधितस्तावतां दिवसानामुद्देशेन कालान् सर्वानप्याचार्यो ग्लाने दृष्ट गुणीभूते सत्येकदिवसेनैवोहिशति, यावन्ति पुनर्दिनानि कालग्रहणे प्रमाद: कृतो गृह्यमाणोवाकालेन शुद्धः तेषामुद्देशेन काला न उद्दिश्यन्ते। (10) तत्र क्षेत्रे संस्तरणाभावे अन्यत्र गच्छतां विधिमाहनिम्गमणे चउमंगो, अद्धा सय्वे वि निंति दोन्हं वि। मिक्खवसहीऍ असती, तस्साऽणुमए ठविला उ॥ ततः क्षेत्रान्निर्गमने चतुर्भङ्गी भवति। गाथायां पुंस्त्वनिर्देश: प्राकृतत्वात् / वास्तव्या: संस्तरन्तिनागन्तुका:, आगन्तुका: संस्तरन्तिनवास्तव्या:. न वास्तव्या नचागन्तुका: संस्तरन्ति, वास्तव्या अप्यागन्तुका अपि संस्तरन्ति / यत्र द्वयेऽपि संस्तरन्ति तत्र विधिः प्रागेवाक्तः। यत्र तु न संस्तरन्ति तत्रायं विधिः-प्रथमभङ्गे आगन्तुकानां, द्वितीयभङ्गे वास्तव्यानामर्द्ध वा यावन्तो वा न संस्तन्ति तावन्तो निर्गच्छन्ति, तृतीयभङ्ग द्वयोरपि वर्गयोरर्धाः सर्वे वा ग्लानं सप्रतिधरकं मुक्त्वा निर्गच्छन्ति। एवं मिक्षाया वसतेश्चाऽसत्यभावे निर्गमनं द्रष्टव्यम्।येच तस्य ग्लानस्य अनुमता अभिप्रेतास्तान प्रतिचरकान ग्लानस्य समीपे स्थापयेन्न गन्तव्यम्। श्रद्धावान् इति द्वारम्।। (11) अथेच्छाकारद्वारमाह-- अभणित कोइन इच्छइ, पत्ते थेरेहि हो उवालंभो।