SearchBrowseAboutContactDonate
Page Preview
Page 902
Loading...
Download File
Download File
Page Text
________________ गिलाण 878 - अभिधानराजेन्द्रः - भाग 3 गिलाण एतेसि परूवणता, तप्पमिपक्खे य पेसर्वतस्स। पच्छित्तविभासणता, विराहणाचेवजा जस्सा एतेंसि खंतिमातियाणं पयाणं यथार्थ प्ररूपणा कायव्वा / तप्पडिपक्खे खंतियखमस्स कोहिणो,मद्दविअस्स माणणा, असढस्स माई एवमादियाण पच्छित्तविभासा कायव्वा, व्याख्या इत्यर्थः। अजोगे हिय वेयावचे णिउज्जतेहिं जा गिलाणस्स विराहणा सा य वत्तव्वा पडिपक्खदोसला। इमं पच्छित्तंगविएँ कोहे विसए, दोसू लहुगा तु माइणो गुरुगो। लोभिंदियाण रागे, गुरुगा सेसेसु लहु भयणा ||493|| माणिस्स कोहिणो अजिइंदियस्स विसएसु दोसुकारिणो चउ लहुगा पच्छित्तं, मायाविणो मासगुरूं, लोभिस्स अजिइंदियस्स य रागकारिणो चउगुरुगा, (सेसेसु त्ति) अलद्धिसंपण्णो अदक्खो दुब्भरो सुविरो हिपयपढिकूलो परितंतो सुत्तत्थापडिवुद्धो अणिज्जरपेही अदंतो कोतूहली अप्पप्पसंसी अणुच्छाही आगाढअणाढेसु विवरीयकारी असद्दहणगो परवाणणिसेवी, एतेसु लहुमासो भयण त्ति / एते सव्वे पदा मासलहू पच्छितेण भइयव्या, योजयित्व्या इत्यर्थः। अहवा-भणय त्ति आदेसंतरेण वा चउलहुगा। अहवा-भयण त्ति अंतराइकम्मोदएण अलद्धी भवति, सो य सुलद्धो, जइ पुण सलद्धी अप्पाणं अलद्धिडं ति दंसेति तो असमायारिणिप्फणं मासलहुं,एवं सेसेयु विउज्ज वत्तव्वं। एवं ता पच्छित्तं, तेसिं जो पुण ठवेज ते उ गणे। आयरिय गिलाणहा, गुरुगा सेसाण तिविहं तु॥४६॥ एवं पच्छित्तं पडिपक्खे जे कसाइया दोसा ता तेसिं भणिया, जो पुणो आयरियो एते गणि गिलाणादिवेयावच्चकरणे ठवेति, तस्स चउगुरुगा, सेसा जइ ठावें ति, तेसिं इमं तिविधं पच्छित्तं उवज्झातो जइ ठवेति, तो चउलहुं, वसभस्स मासगुरुं, भिक्खुस्स मासलहुं। अहवा-उवज्झायस्स चउलहुं, गीयत्थस्स भिक्खुस्स मासगुरुं, अगीयत्थस्स मासलहुं, एवं वा तिविधं अखंतिखमातिएसु कलमातिकरेंतेसु गिलाणस्स गाढादिपरितावणादिया दोसा। इमे य भवंतिइहलोइयाण परलो-इयाण लद्धीण फेडितो होति। जह आउगपरिहीणा, देवा वलवत्तमा चेव ||4|| इहलोइया आमोसहिखेलोहिमादी, परलोइया सग्गमोक्खा फेडितो भवति।जहा आउगे पहुचंते वलवत्तमा देवा जाता, एवं गिलाणो विसमाही असट्टज्झाणी अणारोहगो भवति, तिरिआइकुगतीस अ गच्छति, ण वा इहलोए आमोसहिमादीओ लद्धीओ उप्याएति / जम्हा एते दोसा बेवावचकरोण ठवेयव्वो? एयगुणसमग्गस्सतु, असतीए ठवेज अप्पदोसतरं। वेयालणा उइत्थं, गुणदोसाणं बहुविगप्पा ||466|| वण्णियगुणसमग्गाभावे अप्पदोसतरंठवेति, अदोसंपच्छिताऽणुलोमओ जाणेज्जा, दोसवियालणेण य बहू विकप्पा उप्पाजंति। जहा-कोहे माणो अत्थि, णत्थि वा। माणे पुण कोहो नियमा अत्थि, तम्हा कोहीओ माणी बहुदोसतरो, तम्हा कोहि ठवेजा, णो माणि / एवं सव्वपदेसु वियालणा कायब्वा। इयाणिं सुत्तत्थोते भिक्खु गिलाणस्सा, वेयावचेण वावर्ड भिक्खू / लोभेण कुप्पएणं, असंथरंते ण पडितप्पे ||467|| वावडो व्यापृतः आक्षणिकः तस्य भिक्खुणो अपणो भिक्खू जो ण पडितप्पति, तस्स चउगुरुं, परितावणादिणिप्फणं च। इमं च पावतिसो आणा अणवत्थं, मिच्छत्तविराधणं तहा दुविधं / पावति जम्हा तेणं, तं पडितप्पे पयत्तेणं ||4|| तम्हा तस्स पडितप्पियव्वं सपयत्तेण! कारणे णपडितप्पेज्जा विवितिपयपदं अणवट्ठो, परिहारतवं तहेव य व हॅति। अत्तट्ठिय लोभी वा, सव्वहा वा अलभते ||4sell अणवट्ठतवं जो वहति साहू, सो ण पडितप्पेज्जा, अणवत्थो या कारणे गिलाणवेयावच्चेणं अब्भुद्वितो,(गिलाणं पाओगेत्यादि) भिक्खू गिलाणो यपूर्ववत्। अब्भुहितो वैयावृत्त्यकरणाद्यतः, पाउम्ग ओसह भत्तं पाणं या, तम्मि अलब्भंते जति सो वेयावच्चकरो अण्णेसिं साहूणं ण कहेति, आयरियस्सवा, तो चउगुरुगं, परितावणतिणिप्फणं च। आउरपाउग्गम्मी, दवे अलभंतें वावमो तत्थ। जो भिक्खू णातिक्खति,सो पावति आणमादीणि॥५००।। वावाडोव्यापृतः नियुक्तः जति अण्णेसिंण कहेति तो आणादिणो दोसा। . (दव्वजाए त्ति) अस्य सूत्रस्य व्याख्याजायग्गे हणे फासुं, रोगे वा जंतु पाउग्गं / तं पत्थं भोयणं वा, ओसहसंथारवत्थादी।।५०१।। कण्ठा अलब्भमाणे अण्णेसिंसाधूणां कहिजंते इमे दोसापरितावमहादुक्खे, पुच्छापुच्छे य किच्छपाणे य। किच्छुस्सासे य तहा, समोहते चेव कालगते / / 502 / / परितावण दुविधा अणागाढगाहापासे छप्पया गाहा / एते चेव गहित्ता एसु अट्ठसुपदेसुजहासंखंइमं पच्छितंचतुरो लहुगा गुरुगा छम्मासा हो ति लहुगा गुरुगा य छेदो मूलं च तहा,अणवठ्ठप्पो य पारंची॥५०३।। जम्हा एते दोसाजम्हा आलोएग्जा, संभोइऐं असति अण्णसंभाए। जइऊण व ओसण्णे, सवेव उलद्धिहाणिहरा / / 504 // आलोअणंणाम अण्णेसिं आख्यानं,तंच आख्यानं समत्थे, ते ससति अण्णगच्छे संभोतियाणं, तेससति अण्णसंभोतियाणं, तेससति पणगपरिहाणीए जतितुंजाहे मासलहुंपत्तोताहे सण्णीण कहेति, ज एवं ण करेति तो सव्वेव इहलोयरपलोइयलद्धिहाणी दोसो भवति / इहरेति, अनाख्यायतस्येत्यर्थः। भवे कारणं, जेण अण्णेसिंण कहेजा वि वितिपयदम्।
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy