SearchBrowseAboutContactDonate
Page Preview
Page 901
Loading...
Download File
Download File
Page Text
________________ गिलाण 877 - अभिधानराजेन्द्रः - भाग 3 गिलाण अत एवाहसोऊण ऊ गिलाणं पंथे गामे य भिक्खवेलाए। जह तुरियं नागच्छइ, लग्गइ गुरुए सचउमासे // श्रुत्वा ग्लानं पथि वा गच्छन ग्रामं वा प्रविष्टो भिक्षावापर्यटन्यदित्वरितं तत्क्षणादेव नागच्छति ततो लगति प्राप्नोति स चतुरो मासान् गुरुकान्। यत एतमतःजह भमरमहुयरिंगणा, निवर्तती कुसुमियम्मि चूयवणे / इय होइ नियइअव्वं, गेलन्ने कइवयजदेणं // यथा भ्रमरमधुकरीगणाः कुसुमिते मुकुरिते चूतवने सहकारवनखण्डे मकरन्दपानलोलुपपतया निपतन्ति, इत्यमुनैव प्रकारेण भगवदाज्ञामनुवर्तमानेन कर्मनिर्जरालाभनिलप्सया ग्लाने समुत्पन्ने कै तवजडेन मायाविप्रमुक्तेन त्वरितं निपतितव्यमागन्तव्यं भवति / एवं कुर्वता साधर्मिकत्वं वात्सल्यं कृतं भवति, आत्मा च निर्जराद्वारे नियोजितेो भवति। (३)तस्यग्लानत्वस्य प्रतिबद्धामिमांद्वारगाथामाहसुसड्डी इच्छका रे असत्त सुहिअ उमाण लद्धे य। अणुवत्तणा गिलाणे, चालान संकामणा तत्तो॥ प्रथमतः शुद्ध इति द्वारं वक्तव्यम्। तत श्रद्धी श्रद्धावानितिद्वारम्। तत इच्छाकारद्वारम् / तदनन्तरमशक्तद्वारम् ततः सुखितद्वारम् / तदा तु अपमानद्वारम् / ततोऽपि लब्धद्वारम् / ततोऽनुवर्तना ग्लानस्य, उपलक्षणत्वाद् वैद्यस्य च वक्तव्या, ततश्चालना, संक्रमणा च ग्लानस्याभिधातव्येति द्वारगाथासमुदायार्थः। (4) अथावयवार्थं प्रप्तिद्वारं प्रचिकटयिषुः प्रथमतः शुद्धद्वारं भावयतिसोऊण ऊ गिलाणं, जो उवयारेण आगतो सुद्धो। जो उ उवेहिं कुब्जा, लग्गइ गुरुए सवित्थारे।। श्रुत्वा ग्लानं य: साधुर्गुरूपचारेण वक्ष्यमाणेन ग्लानसमीपमागतः, स शुद्धो, न प्रायश्चित्तमाक् / यस्तु उपेक्षां कुर्यात्, स लगति प्राप्नोति / चतुरो गुरुकान सविस्तरान् ग्लानारोपणासंयुक्तान्। . उपचारपदं व्याचष्टेउवचरइ को णुऽतिन्नो, अहवा उवचारमित्तगं एइ। उवचरइ व कज्जत्थी, पच्छित्तं वा विसोहेइ॥ यत्र म्लानो वर्तते तत्र गत्वा पृच्छति-(को णुऽतिन्नो त्ति) द्वितीयार्थे प्रथमा। नुरिति प्रश्ने। युष्माकं मध्ये 'अतिन्नं ग्लानं क उपचरति? कः प्रतिजागर्ति? यदा-धातूनामनेकार्थत्वादुपचरति को नु युष्माकं मध्ये 'अतिन्नो' ग्लानो येनाहं तं प्रतिजागर्मि / अथ वा-उपचारमात्रं लोकोपचारमेव केवलमनुवर्तयितुंग्लानसमीपमेति आगच्छति। यदिवाकार्यार्थी सन्नुपचरति / किमुक्तं भवति? कार्यं किमपि ज्ञानदर्शनादिकं तत्समीपादादीयमानः प्रतिजागर्ति,प्रायश्चित्तं वा मे भविष्यति यदिन गमिष्यातीति विचिन्त्याऽऽगत्य च प्रायश्चित्तं विशोधयति / एष सर्वोप्युपचारो द्रष्टव्यः / बृ०१ उगा औ०। (५)तदकरणे प्रायश्चित्तम्जे भिक्खू गिलाणवेयावच्चे अब्भुट्टियस्स गिलाणपाउग्गेण | दध्वजाएणं अलनभमाणे जो तं ण पडियाइक्खेइ, णणं | पडियाइक्खंतं वा साइजह // जे भिक्खू गिलाणवेयावच्च अन्भुट्टियस्ससएण लाभेणं असंथरमाणस्सजातंणपडितप्पइ, णण्ण पडितप्पंतं वा साइज // 45 // भिक्खू, गिलाणोय पुव्ववणिओ, जो साहू गिलाणस्स वेयावच्चकरण अब्भुट्टिते जाव गिलाणस्स ओसहं पाउपगं वा भत्तपाणं वा उप्पाएति. सरीरंगकितिकर्म वा करेति, ताव वेलतिक्किमो, वेलातिकमे अमंतो णो पडियप्पति, एवं तस्स असंथरे अण्णा जो ण पडियप्पति भत्तपाणदिणा, तस्स चउगुरुगा, परितावणादिणिप्पणंच, गिलाणो यसोपरिचत्तो भवति तम्हा तस्स पडितप्पियव्वं / / (6) सीसा पुच्छति-गिलाणवेयावच्चे केरिसे साहू णिउज्जति? आचार्य आहखंतिखमं मद्दवियं, असढमलोलंच लद्धिसंपण्णं। दक्खं सुभरमसुविरं, हिययग्गाहं अपरितत्तं // 148|| कोहणिग्गहो खंती, अक्कममाणस्स विजस्स खमाकरणे सामत्थमत्थि सो खंतीए खमो भण्णतिए अहवा–खंतीक्षमः, आधार इत्यर्थः। माणणिग्गहकारी मद्दविओ। मायाणिग्गहकारी असढो / इंदियविसयणिग्गहकारी अलोलो, उक्कस्सं वा दुटुं वा जो एसणं ण पेल्लेति सो वा अलोलो, अलुद्ध इत्यर्थः। लद्धिसंपण्णो जहा चयवत्थं पुस्समित्ता गिलाणाऽऽणत्तियं सिग्धं करेति / दक्खे अप्पेण अंतपतेहिं वा जाति त्ति। सुभरो कुव्वसेह इत्यर्थः। असुविरो अणिघालू / गिलाणस्स जो वत्तिमणुयत्तति, अपत्थं व ण करेति, सो हिययग्गाही, गिलाणस्स वा अणुप्पिओ जो, सुचिरं पि गिलाणस्स करेंतो जो ण भजति सो अपरितत्तो। सुत्तत्थपडीवद्धं,णिज्जरपेही जियंदियं दंतं। कोउहलविप्पमुकं, अणाणुकित्तिं सउच्छाहं // 486| जो य सुत्तत्थेसु अपडिवद्धो, गृहीतसूत्रार्थ इत्यर्थः। णिज्जरापेही णो कयपडिकित्तिए करेति, जिइंदितो जो इट्ठाणितुहिं विसएहिं रागदोसे ण जाति, सुकरदुक्करेसु कहप्पकारणेसुयजो अविकारेण भरं उव्वहति सो, जो इंदियणोइंदिसु वा दंतो ण डाति, कोउए सयं विप्पमुक्को, काउं जो थिरत्तणेण णो विकत्थति-को अण्णो एवं काउं समत्थो त्ति ? तुज्झ वा एरिसं तारिसं मए कयं ति, जो एवंण कथयति सो अणाणुकित्ती / अणालस्सो सउच्छाहो। अहवा-अलब्भमाणो विजो अविसण्णो मागति सो सउच्छाहो। आगाढमणागादे, सहहगणिसेवगंच सहाणे। आउरवेयावचे, एरिसयं तू निजिज्जा ||4|| आगाढे रोगायके, अणागाढे वा, आगाढे खिप्पं करणं, अणागाढे कडकरणं जो करेति। अहवा-आगाढजोगिणो अणागाढजोगिणो वा जहा किरियाकायव्वा जावा जयणा,एवं सव्वंजोजाणतिसोय उस्सग्गाववाए सद्दहति, तेयजो सट्ठाणे णिसेवति, उस्सगे उस्सगं, अववाएं, अववायं अहवा-अट्ठाणं आयरियाति,तेसिं जंजत्थ जोगं तं तस्स उप्पाएत्ति, देति य, एरिसो गिलाणवेयावचे णिउज्जति। (7) विपरीतकरणे दोषमाहएयगुणविप्पहूणं, वेयावचम्भिजो एठावेज्जा। आयरिओं गिलाणस्सा,सोपावति आणमादीणि||४६१|| वणितगुणविवरीतं जो गिलाणवेयावच्चे ठवते सो आयरिओ आणादी दोसे पावति।
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy