________________ गिरिपक्खंदण 876 - अभिधानराजेन्द्रः - भाग 3 गिलाण गिरिपक्खंदण न०(गिरिप्रस्कन्दन) दूरतोधावित्वा गिरेः प्रपतनेन मरणे, गिरिसरिउवल पुं०(गिरिसरिदुपल) पर्वतनदीपाषाणे, विशे०| नि०चू०११ उ०। गिरिसेण पुं०(गिरिसेन) चन्द्रोदरराजपुत्रे, ध०र०। गिरिपक्खंदोलिय न०(गिरिपक्षान्दोलिते) गिरिपक्षे पर्वतपायें | गिला स्त्र०(ग्लानि) ग्लानौ, "अगिलाए वेयावडियं" व्य०२ उ०। खेदे, छिन्नकण्टकगिरावाऽऽत्मानमान्दोलयन्ति ते ते तथा / मरणविशेषण स्था०८ठान मुमूर्षुषु, औ० गिलाण त्रि०(ग्लान) ग्लायतीति ग्लानः / नि०यू०१ उ०। ग्लैक्ते-न गिरिपडण न०(गिरिपतन) यत्रारूढेरधः प्रपतनस्थानं दृश्यते "लात्"1८।२।१०६। इति लात्पूर्व इत्। प्रा००२ पाद / मन्दे, आव०४ तस्मात्पर्वतादुत्याऽध:पतनेन मरणे, स्था०२ ठा०४ उ०। नि०चू० भ०| अक्षीणहर्श, ज्ञा०१ श्रु०१३ अ० व्याध्यादिभिरशक्ते, स्था०३ ठा०४ गिरिपडियक पुं०(गिरिपतितक) गिरैः पर्वतात्पतिता:, गिरि महापाषाण: उ०। भला भिक्षाटनादि कर्तुमसमर्थे, सूत्र०१ श्रु०३ अ०३ उ०। रोगिणि पतितो येषामुपरि ते तथा। गिरिपतनेन मरणधर्मकेषु, औ०। साधौ, सूत्र०१ श्रु०३ अ०३ उ० ज्वरादिरोगाक्रान्ते, प्रव०६६ द्वार। गिरिपडियग पुं०(गिरिपतितक) 'गिरिपडियक' शब्दार्थे, औ०। व्य०१ज्वरविप्रमुक्ते, नि०चू०। गिरिपदभार न०(गिरिप्रारम्भार) पर्वतनितम्बे, संस्था०। (1) ग्लानं प्रति गवेषणम्गिरिमण्हा स्वी०(गिरिमृत्स्ना) भूधरमृत्तिकायाम् अष्ट०४ अष्ट। जे भिक्खू गिलाणं सोचा णचा ण गवेसइ, ण गवेसंतं वा गिरिमह पुं०(गिरिमह)गिर्युत्सवे, आचा०२ श्रु०१ अ०२ उ०। साइजइ॥४२॥ गिरिराय पुं०(गिरिराज) सर्वेषामपि गिरीणामुच्चत्वेन तीर्थकरजन्मा- जत्ति णिहेसे, भिक्खू पुव्ववण्णिओ, ग्लै' हर्षक्षये। इमस्स रोगातंकेण भिषेकाश्रयतया च राजा गिरिराजः / मेरौ, सू०प्र०५ पाहु०॥ चं०प्र० वा सरीरखीणं, सरीरक्खए य हरिसक्खओ भवति, तं गिलाणं अथ मेरो: समयप्रसिद्धानि षोडश नामानि प्रश्नयितुमाह- अण्णसमीवाओ सोच्चा सयं वा णातूण जो ण गवेसति तस्स चउगुरुं। जं मंदरस्स णं भंते ! पव्वयस्स कति णामधेला पण्णत्ता ? सो गिलाणो अगविट्ठो पाविहिति, परितावादि तण्णिप्फण्णं पच्छित्तं गोयमा! सोलसनामधेजापण्णत्ता। जहा-"मंदर 1 मेरु 2 पावति, तम्हा गवेसियव्वा। मणोरम 3, सुदंसण सयंपमेयरगिरिराया ६|रयणोचए७ सग्गामे सएवस्सए, सग्गामे परउवस्सए चेव। सिलोचय 8, मज्झे लोगस्सरणामी अ 1011 / अत्थे 11 य खेत्तंतो अण्णगामे खेत्तवहि सगच्छपरगच्छे / / सूरियावत्ते 12, सूरियावरणे 13 तिय। उत्तमे 15 अ दिसादी सोचा ण परसडीवे, सयं व णाऊण जो गिलाणं तु / अ 15, व डेंसेति 16 असोलस" // 2 // ण गवेसयति भिक्खू, सो पावति आणमादीणि // (मंदरस्स यमित्यादि) मन्दरस्य पर्वतस्य भगवान् कति नामधेयानि नामानि प्रज्ञप्तानि ? गौतम ! षोडश नामधेयानि प्रज्ञप्तानि / तद्यथा असिवे ओमोयरिए, रायदुट्टे भए व गेलाण्णे। 'मन्दरे" इत्यादि गाथाद्वयम् / मन्दरदेवयोगात् मन्दरः, एवं अद्घाणरोहए वा,ण गवेसेजा वितियपदं॥ मेरुदेवयोगान्मेरुरिति / नन्वेवं मेरोः स्वामिद्वयमाघेतेति चेदुच्यते- नि० चू०१० उ०। एकस्यापि देवस्य नामद्वयं संभवतीति न का ऽऽप्याशङ्का, निर्णीतिस्तु (2) अथग्लानद्वारं विभावयिषुराहबहुश्रुतगम्येति / तथा मनांसि देवानामप्यतिसुरूपतया रमयतीति सग्गामे सउवस्सए, सग्गामे परउवस्सए चेव। मनोरमः / तथा सुठु शोभनं जाम्बूनदमयतया रत्नबहुलतया च खेत्तंतो अन्नगामे,खेत्तवहि सगच्छपरगच्छे।। मनोनिवृत्तिकरं दर्शनं यस्यासौ सुदर्शन:, तथा रत्नबहुलतया सोऊण ऊ गिलाणं, उम्मग्गं गच्छपडिपहं वा वि। स्वयमादित्यादेरिव प्रभा प्रकाशो यस्यासौ स्वंप्रभ: च: समुचये, तथा सर्वेषामपि गिरीणामुच्चत्वेन तीर्थकरजन्माभिषेकाश्रयतया च राजा मग्गाओं अण्णमग्गं, संकमई आणमाईणि // गिरिराज इत्यादि षेडश / जं०४ वक्ष०। (विस्तरस्त्वस्य 'मंदर' शब्दे) स्वग्रामे स्वोपाश्रये तिष्ठता श्रुतं, यथा-अमुकत्र ग्लान इति। स्वग्रामे वा गिरिवर पुं०(गिरिवर) पर्वभिर्मेखलाभिर्दष्ट्रापर्वतैर्वा दुर्गो विषमः परेषां साधुनामुपाश्रये कुतोऽपि प्रयोजनादायतेन, यदा-क्षेत्रान्तः सामान्यजन्तूनां दुरारोहे गिरिवरः / पर्वतप्रधाने, सूत्र०१ श्रु०६ ! क्षेत्राभ्यन्तरे अन्यग्रामें भिक्षाचर्यां गतेन, यदिवा-क्षेत्रबहिरन्यग्रामेष्वपि प्रधानपर्वते, भ०६ श०३३ उ० औ० पर्वततराजे, ज्ञा०१ श्रु०१ अ०॥ वा वर्तमानेन, एतेषु स्थानेषु स्वगच्छे वा परगच्छे वा ग्लान: श्रुतो भवेत, गिरिविदारण पुं०(गिरिविदारण) स्वनामख्याते कृष्णवासुदेवसदृशे यादवे, श्रुत्वा च ग्लानं य उन्मार्गमटवीगामिनं पन्थानं प्रतिपथं वा येन पथा ती०२ कल्प। (स च मृत्वा रैवतगिरैः क्षेत्रपाल उपपन्न इति 'रवेय' शब्दे आयातस्तमेव पन्थानंगच्छतिमार्गाद्वा विवक्षितपथादन्यं मार्ग संक्रामति वक्ष्यते) स प्राप्नोति आज्ञादीनि दोषपदानि / आदिशब्दादनवथामिथ्यात्वगिरिविवरकुहर न०(गिरिविवरकुहर) गिरीणां विवरकुहराणि / गुहासु, विराधनापरिग्रहः / एवंकुणिस्य वायस्यन्ते ग्लानोऽप्रति-जागरितापपर्वतान्तरेषु च ! भ०६ श०३३ उ०। औ० नादिकं प्राप्नोति तनिष्पन्नं प्रायश्चित्तम्।