SearchBrowseAboutContactDonate
Page Preview
Page 899
Loading...
Download File
Download File
Page Text
________________ गिद्धपिट्ठ 875 - अभिधानराजेन्द्रः - भाग 3 गिरितडाग वा। गृधैर्वा भक्षितपृष्ठस्य यत्तद् गृध्रपृष्ठम् / भ०२ श०१ उ०। गृद्धस्पृष्ठ वा। सूत्र०१ श्रु०३ अ०१ उ० षष्ठर्तुरूपे, चं०१२ पाहु० / सू०प्र०। गिद्धः स्पर्शनं कलेवराणां मध्ये निपत्य गृ?रात्मनो भक्षणमित्यर्थः। | उष्णकाले, ज्ञा०१ श्रु०१ अ० धर्मातौं, संथा० भ०। ज्ञा०१ श्रु०१६ अागृधैः स्पष्ट स्पर्शनं यस्मिन्तद्गृध्रस्पृष्टम्। यदिवा- गिम्हकाल पुं०(ग्रीष्मकाल) उष्णकाले, प्रश्न०५ सम्ब० द्वार। सू०प्र०। गृध्राणं भक्ष्य पृष्ठमुपलक्षणत्वादुदरादिच, तद्भक्ष्यं करिकरभादिशरीरानु- | गिम्हकालप्यारंभ पुं०(ग्रीष्मकालप्रारम्भ)उष्णकालप्रारम्भे चैत्रशुक्लपक्षे, प्रवेशेन महासत्वस्य मुमूर्यस्मिंस्तद्गृध्रपृष्ठमिति। मरणभेदे, स्था०२ __व्य०७ उ० ठा०४ उ० गिम्हवाशल पुं०(ग्रीष्मवासर)"सषोः संयोगे सोऽग्रीष्मे" ||4|28| गिद्धाइमक्खणं 'गिद्धपिट्ठ उव्वंधणाइ वेहासं। इति ग्रीष्मपर्युदासात्न स: / ग्रीष्मर्तुवासरेषु, प्रा०४ पाद। एए दोन्नि वि मरणा, कारणजाए अणुण्णया॥१०३०।। गिरा स्त्री०(गिर्) "रो रा" / / 1 / 16 / इत्यन्त्यस्य रा / प्रा०१ पाद। वाचि, सूत्र०१ श्रु०१२ अ० / कल्प० / ज्ञा०ा "वक्कं क्यणं च गिरा' गृधैः स्पृष्टं स्पर्शनं यस्मिन् तद् गृध्रस्पृष्ट, यदि वा गृध्राणां भक्ष्य दश०७ अ01 "शक्रपूज्यं गिरामीशं, तीर्थेशं स्मृतिमानये' गीरामीशं पृष्ठमुपलक्षणत्वादुदरादि च मर्तुर्यतः तत् गृध्रपृष्ठम् / स ह्यलक्तपूणि वाचस्पतिमिति नास्तिकमतप्रवर्तयितुर्वहस्पते: सूचा / तथा-गिरां कापुटप्रदानं यस्मिन् तद् गृद्धपृष्ठम् / यदि वा गृध्राणां भक्ष्य वाचामी लक्ष्मी शोभा श्यति यस्तं, परमार्थतः पदार्थप्रतिपादनं हि वाचा पृष्ठमुपलक्षणत्वात् प्रथमतः प्रतिपादनमनन्तमहासत्वनिचयतया शोभा, तां च तासामपोहमात्र-गोचरतामाचक्षाणस्ताथागतस्तनूकर्मनिर्जरां प्रति प्राधान्यख्यापनार्थम् / प्रव०१५७ द्वार / "गिद्धेहिं करोत्येवेति विशेषणाऽऽवुत्त्या सुगतोपक्षेपः / रत्ना०१ परि०। पुढे, गबैभक्षितव्यमित्यर्थः। तंगोमाइकलेवरो अत्ताणं पक्खिवित्ता गिद्धेहिं आचार्योपाध्यायदत्तां गिरं गृह्णाति / नि०चू०२० उ०। अप्पाणं भक्खवेइ।अहवा--पेड़ोदरादिसुअलतपुडगेदाउंअप्पाणं गिद्धहिं गिरि पुं०(गिरि) गुणन्ति शब्दायन्ते जननिवासभूतत्वेन (ज्ञा०१ श्रु०१३ भक्खवेइ''। नि०चू०१२ उ० अ०) गोपाल-गिरि-चित्रकूट-प्रभृतिषु (भ०७ श०६ उ०) पर्वतेषु, गिद्धपिट्ठहाण न०(गृद्धपृष्ठस्थान) गृद्धपृष्ठमरणस्थाने, यत्र मुमूर्षवो विशे० बालमूषिकायाम्, स्त्री०। वा डीप् / नेत्ररोगे, गिरिणा काण: / गृद्धादिभक्षणार्थं रुधिरादिलिप्तदेहा निपत्य तिष्ठन्ति / आचा०१ गेन्दुके, पूज्ये, त्रि०ा निगरणे, स्त्री० "अथान्धकारं गिरिगह्वरस्थम्'। श्रु०२ चू०। "गिरेस्तडित्वानिव तावदुच्चकैः / मेघे, वाच०। गिद्ध इव रिंखि पुं०(गृद्ध इव रिजिन) भार्यावशगत्वेन गृद्धश्व रिङ्गण | गिरिकंदर पुं०(गिरिकन्दर) गिरिगुहायाम्, प्रश्न०२ आश्र० द्वार / व्य०। कर्तृत्वेनस्वनाम्ना ख्याते पुरुषविशेषे, पिं० तथा क्वचित् ग्रामे कोऽपि पर्वतगुहायाम, कल्प०४ क्षण। पुरुषोभार्याऽऽदेशविधायी, अन्यदाच सारसवत्यामासनमुपविष्टा वर्तते, गिरिकमय पुं०(गिरिकटक) पर्वतनितम्बे, ज्ञा०१ श्रु०१८ अ० साचतेन भोजनमयाचि, तयोक्तम्-मम समीपे स्थालमादाय समागच्छ। गिरिकण्णिया स्त्री०(गिरिकर्णिका) वल्लीविशेषे, ध०२ अधिo सोऽपि यत्प्रियतमा समादिशति तन्मे प्रमाणमिति वदन् तस्या: समीपे प्रव०। प्रज्ञा गतः। तथा परिवेषितं भोजनं, तत उक्तम्-भोजनस्थाने गत्वा भुक्ष्व। गिरिकुहर न०(गिरिकुहर) पर्वतकुञ्ज, औ०) ततः स भोजनस्थानं गत्वा भोक्तुं प्रवृत्तः, ततः पुनरपि तेन तीमनं | गिरिगिह न०(गिरिगृह) पर्वतोपरिगृहे, स्था०४ ठा०१ उ० भ०। आचा०। याचितम् / सा च प्रत्युवाच-स्थालमादाय समागच्छ। ततः स गृद्ध इव गिरिगुहा स्त्री०(गिरिगुहा)कन्दरे, प्रश्न०३ सम्ब० द्वार। नि० चू०। उत्कोर्टि रिजन स्थालेन गृह्णति, ततो भुड्के, एवं तक्रादिकमपि गिरिजण्ण पुं०(गिरियज्ञ) कोकणदेशेषुसायाह्नकालभाविनि प्रकरणविशेषे, गृह्णाति।तत एतल्लोकेन ज्ञात्वा हासेन गृध्र इव रितीति नाम कृतमेष आह चूर्णिकृत्-गिरियज्ञ: क्रोङ्कणादिषु भवति। विशेषचूर्णिकार: पुनराहगृध्ररिती / पिं०। "गिरिजन्नो मत्ततवालसंखडी भन्नइ, साडालविसए वरिसारेत्त भवइ गिद्धि स्त्री०(गृद्धि) गृक्तिः। "इत्कृपादौ"८1१।१२८|गाध्ये, तात्पय्ये, | त्ति" वृ०१ उ० आसेवायाम, सूत्र०१ श्रु० अ० विषयाभिकाङ्क्षयाम्, उत्त०६ अ० गिरिजत्ता स्त्री०(गिरिरयात्रा) गिरिगमने,ज्ञा०१ श्रु०१ अ० स्था०। गायें, ममत्वे, सूत्र०१ श्रु०६ अ०। स्था०। अविद्यमानपरि- गिरिणई (गिरिनदी) पर्वततटिन्याम, तं०] गृहप्रतिबन्धे, ध०३ अधि० मूर्छा, गृद्धिः, परीषह इत्येकार्थाः। विशे०| गिरिणगर न०(गिरिनगर) स्वनामख्याते नगरे, यत्राविधिनाऽग्निपूजको गिम्भ पुं०(ग्रीष्म) प्रकृते ष्मभागस्य म्हः / ततः "म्हो म्भो __ वणिगासीत्। विशे०। आ०चूला वा"IEV१॥इति अपभ्रंसे म्हभागस्यमकाराक्रान्तोभकारः। उष्णे, | गिरिणाल पुं०(गिरिनाल) उज्जयन्तशैले, ती०३ कल्पा ('उज्जयंत' शब्दे प्रा०४ पाद। द्वितीय भागे 736 पृष्ठे कल्प उक्तः) गिम्ह पुं०(ग्रीष्म)"पक्ष्म श्म ष्म स्ममा म्हः"बारा७४। इति ष्मस्य | गिरितमाग पुं०(गिरितटाक) स्वनामख्याते संनिवेशविशेषे, काम्पिल्यम्हः। प्रा०२ पाद। वैशाखज्येष्ठात्मके, ज्ञा०१ श्रु० अ० ज्येष्ठाषाढात्मके | पुराचलन्ब्रह्मदत्तचक्री गतः / उत्त०१३ अ०
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy