________________ गाहावई 874 - अभिधानराजेन्द्रः - भाग 3 गिद्धपिट्ठ धिकं योजनशतं चिष्कम्भेण, अर्द्धतुतीयानि योजनशतान्युद्वे धेन सूत्रकृताङ्गस्य षोडशेऽध्ययने, तत्त्वभेदपर्यायव्याख्येति कृत्या सपादशतयोजनानां पञ्चाशद्भाग एतावत एव लाभात, पृयुत्व प्राग्वत्। सूत्रर्थमधिकृत्याऽऽहतथाहि महाविदेहेषु कुरुमेरुभद्रशालविजयवक्षस्कारमुखवन-व्यतिरे सोलसमे अज्झयणे, अणगारगुणाण वण्णणा भणिया। केणान्यत्र सर्वत्रान्तर्नधः / ताश्च तत्र मेरुविष्कम्भपूर्वापरभद्र गाहासेलसणाम, अज्झयणमिणं उवदिसंति||१३|| शालवनायामप्रमाणं चतुःपञ्चाशत्सहस्राणि, विजय, विजय 16 पृपुत्वं पञ्चविंशतिसहस्राणि चतुःशतानि षमुत्तराणि, वक्षस्कारपृयुत्वं चत्वारि (सोलसमे इत्यादि) षोडशाध्ययनेऽनगारा: साधवस्तेषां गुणा: सहस्राण, मुखक्नद्वयरपृयुत्वं५८४४, सर्वमीलने नवतिसहस्राणि द्वेशते क्षान्त्यादयस्तेषामनगारगुणानां पञ्चदशस्वप्यध्ययने-रूवभिहितापञ्चाशदधिके, एतज्जम्बूद्वीपविष्कम्भलक्षणाबोध्यते / शोधिते च जातं नामिहाध्ययने पिण्डितार्थवचनेन वतो वर्णनाऽभिहिताऽतो गाथाषोङसप्त शतानि पञ्चाशदग्राणि। एतच दक्षिणे उत्तरे वा भागे अन्तरर्नद्य: षट् शाभिधानमध्ययनमिदं व्यपदिशन्ति प्रतिपादयन्ति ॥सूत्र०१ श्रु०१ सन्तीतिषद्भिर्विभज्यते, लब्ध: प्रत्येकमन्तर्नदीनामुक्तो विष्कम्भ इति। अ०१ उ० आ०चूल। आयामस्तु विजयाऽऽयामप्रमाणः, विजयवक्षस्कारान्तर्नदीमुखवनानां गहिय (ग्राहित) असंयम पतिवर्तिते, सूत्र०१ श्रु०२ अ०१ उ०। समाऽऽयामकत्वात् / ननु “जावइया सलिलाओ, माणुसलोगम्मि गाहिया स्त्री०(ग्राहिका) अक्लेशेनार्थबाधिकायां वाचिकायाम, औ०। सव्वम्मि 26 / पणयालीस सहस्सा, आयामो होइ सव्वसरिआणं // 1 // गाहीकड त्रि०(गाथीकृत) पिण्डीकुते,"गाहीकया व अत्था,अहवा इति वचनात् कथमिति संगच्छते? उच्यते-इदं वचनं भरतगङ्गादि- | सामुद्दएण छंदेणं " सुत्र०१ श्रु०१६ अ०) साधारणं तेन यथा तत्र नदीक्षेत्रस्याल्पत्वेनानुपपत्तावत्यर्थकोट्टा- गंठि स्त्री०(गृष्टि)"इम्कृपादौ"८१।१२। इति.त अत्यम्। प्रा०१ पाद / ककरणमाश्रयणीयं, तथाऽत्रापि अत्र श्रीमलयगिरिपादा: क्षेत्रसमासवृत्ती "वक्रादावन्त:"1८1१।२६।इतितअनुस्वारागमः। सकृत्प्रसूतायां गवि, जम्बूद्वीपाधिकारे "एताश्च ग्राहावतीप्रमुखा नद्यः सर्वा अपि सर्वत्र प्रा०१ पाद। कुण्डरद्विनिर्गमे शीता शीतोदया: प्रवेशे चतुल्यप्रमाणविष्कम्भोद्रेधाः" गिज्झ धा०(गृध्) लिप्सायाम, दिवा० पर० सक०सेट्०ा वाच०। इत्युक्त्वा यत्पुनर्धातकीखण्डपुष्करार्धाधिकारये नदीनांद्वीपे२ "युधवुधगृधनुधाधिमुहां ज्य: "14 / 4 / 21 / इत्यन्त्यस्य ज्झ:। द्विगुणविस्तारं व्याख्यानयन्तः प्रोचु:-"यथा जम्बूद्वीपे रोहितांशा रोहित 'गिज्झेइ'गृध्यति / प्रा०४ पाद / सं०। प्राप्तस्यासन्तोषेणाप्राप्तस्यासुवर्णकूलजा रूप्यकूलानां ग्राहावत्यादीनां च द्वादशानामन्तर्नदीनां कासावन्तो भवन्तीति / स्था०५ ठा०१ उ०॥ "कंसि वा एगे गिज्झे" सर्वाग्रेण षोडशानां नदीनां प्रवहे विष्कम्भो द्वादश योजनानि सरर्द्धनि, एकः कथं गृद्ये तात्पर्यमासेवांवा विदितकर्मपरिणामो विदध्यात्युज्येत उदाध: क्रोशमेकं, समुद्रप्रेशे ग्राहवत्यादीनां च महानदीप्रवेशे विष्कभो गाय॑ यदि तत् स्थान प्राप्तपूर्वं नाभाविष्यत्तश्चानेकशः प्राप्तितस्तल्लायोजन 125, उद्वेधो योजन 2 क्रोश 2 इति / तन्न पूर्वापरविरोधी। भालाभयो।म्कर्षाऽवकर्षों विदध्यात्। आचा०१ श्रु०२ अ०३ उ०। यतस्तथैव तैरत्र लघुवृत्त्यभिप्रायेण प्रवहप्रवेशयोर्विशेषाोऽभिहित इति ग्रह्म त्रि०ा हस्तादिना आदेये, स्था०३ ठा०२ उ०। उत्त कथनेन समाहितम् एवमत्रापि लघुवृत्तिगतस्तत्राभि-प्रायोदर्शितो गिज्झमाण त्रि०(गृध्यत्) गायं विदधति, आच०३ चूला नि०चू० वर्त्तते / उभयत्रापि तत्त्वं तु सर्वविदो विदन्ति / किं च आसं सर्वत्र गिडिया स्त्री०(गिडिका) कन्दुकक्षेपिण्यां चक्रयष्टिकायाम्, प्रव०३८ द्वार। समविष्कम्भकत्वे आगमवद्युक्तिरप्यनुकूला / तथाहि आसां विष्कम्भवैषम्ये उभयपाइँवर्त्तिनोविजययोरपि विष्कम्भवैषम्यं स्यात्। गिण्हमाण त्रि०(गृह्णत्) बाहादावङ्गे आददाने, वृ०६ उ०। इष्यते च समविष्कभकत्वमिति शेष व्यक्तमिति / जं०४ वक्ष०ा "दो गिण्डियद त्रि०(ग्रहीतव्य) उपादेये, अनु०। आ०म०। गाहावई" स्था०२ ठा०।३ उ०।। गिद्ध त्रि०(गृद्ध) 'गृधु' अभिकाङ्क्षयाम् / क्तः, प्राप्ताहारादौ आसक्ते, गाहावईकुंड न०(ग्राहावतीकुण्ड) ग्राहावतीनिर्गमकुण्डे, जं 4 वक्ष / अतृप्तत्वेन तदाकासवति / भ०१४ श०७ उ० आव० स्था०। ज्ञा०। गाहासुत्तधर पुं०(गाथासूत्रधर) निशीथकल्पव्यवहारयोर्ये पीठे ते एवं सूत्र०। ग्रथित, अध्युपपन्ने, दशा०६ अ० आचा०। सूत्र०। प्रक् गाथासूत्रे, तद्धरन्तीति / निशीथादिपीठिकाया: सूत्रतो धरके, नि० शब्दादिविषयलवसमास्वादाद् (आचा०१श्रु०१ अ०५ उ०) लम्पटत्वं चू०२ उ, गते, तं०। विशे०। ग०। “विसएसु गिद्धा" विषयलोलुपाः / आ०सू०३ गाहासोलसग पुं०(गाथाषोडशक) गाथाख्यं षोडशमध्ययनं यस्मिन् अ०॥ मूर्च्छिते, सूत्र०२ श्रु०६ अा उत्तला दत्तावधाने रमणीरागमोहिते, श्रुतस्कन्धे स ती। सूत्रकृताङ्गस्य प्रथ्मे श्रुतस्कन्धे, सूत्र०१ श्रु०१ सूत्र०१ श्रु०५ अ०१ उ०। गृमिति, प्रश्न०२ आश्र0 द्वार। "कम्मि अ०१उ०॥ गिद्धो तुम" गृद्धस्त्वं मूढो मूर्खः / तं०। सोलसयगाहा सोलसगा पण्णत्ता। तं जहा-समए, वेयालिए, गृध पुं०(गीध) पक्षिविशेषे, भ०२ श०१ उ० प्रश्न०। एवर्स परिन्ना, इत्थीपरिना, निरयविभत्ती, महावीरथुई, | गिद्धपिट्ठ न०(गध्रस्पृष्ट गृद्धस्पृष्ट गृध्रपृष्ठ) गृधैः पक्षिविशेषैद्धा कुसीलपरिभासिए, वारए धम्मे, समाही, मग्गे, समोसरणे, | मांसलुब्धैः शृगालादिभिः स्पृष्टस्य विदारितस्य करिकरभराआहातहिए, गंथे,जमइए, गाहा / स०१६ सम०। सभादिशरीररान्तर्गतत्वेन यन्मरणं तद् गृधस्पृष्टं वा गृद्धस्पृष्ट