________________ गाहा 873 - अभिधानराजेन्द्रः - भाग 3 गाहावई णमितिवाक्यालङ्कारे; एनां दा गाथामिति। अन्यथावा निरुक्तमधिकृत्याऽऽहगाहीकया व अत्था, अहवा सामुद्दएण छंदेणं। एएण हो ति गाहा, एसो अन्नो विपञ्जाओ॥४१॥ गाहीकया व इत्यादि) गाथीकृताः पिण्डीकृता विक्षिप्ताः सन्त एकत्र मीलिता अर्थी यस्याः सा गाथेति। अथवा सामुद्रेण च्छन्दसा या निबद्धा सा गाथेत्युच्यते / तच्चेदम्-'छन्दोनिबद्धं च यल्लोके, गाथैति तत्पण्डितैः प्रोक्तम्"। एषोऽनन्तरोक्तो गाथाशब्दस्य पर्यायो निरुक्तस्तात्पर्यार्थी द्रष्टवयः / तद्यथा-गीयतेऽसौ, गायति वा तामिति, गाथीकृता: वाऽर्थाः सामुद्रेण वा च्छन्दसेति गाथेत्युच्यते अन्यो वा स्वयमभ्यूह्य निरूक्तविधिना विधेय इति। पिण्डितार्थग्राहित्वमधिकृत्याऽऽहपण्णस्ससु अज्झयणे , पिंडितअत्थेसु जो अवि तह त्ति। पिडियवणेणऽत्थं, गेहे तम्हा ततो गाहा / / 42|| (पण्णरससु इत्यादि) पञ्चदशस्वप्यध्ययनेषु अनन्तरोक्तेषु पिण्डितार्थानि तेषु सर्वेष्वपि य एवं व्यवस्थितोऽर्थस्तमवितथं यथावस्थितपिण्डितार्थवचने यस्माद् ग्रथ्नात्येतदध्ययनं षोडशं ततः पिण्डितार्थग्रथनागाथेत्युच्यत इति। सूत्र०१ श्रु०१६ अ० विचित्रा गाथा यथा-"समग नक्खत्ता योग, जोयंति समगं उऊ परिणमंति। णचुण्ह णाइसीओ, वहूदओ होइ नक्खत्तो" ||1|| अस्यां च गाथायां पञ्चमाष्टमावंशको पञ्चकलावितीयं विचित्रेतिछन्दोविद्भिपदिश्यते, बहुला विचित्रेति गाथालक्षणात् "एत्ति पंचकलो गण" इति। स्था०५ ठा०३ उ० "कईचएकाएगाहा एकयाचगाथया लालित्यादिकाव्यधर्मोपेतया श्रुतया कविं जानीयात् / तद्रचनासरूपे कलाभेदे, स०ा औ०। ज्ञा०। प्राक्तनपञ्चदशाध्ययनस्य गानाद्गाथो गाथा वा तत्प्रतिभूतत्वादिति / सूत्रकृत्प्रथमश्रुतस्कन्धस्य षोडशेऽध्ययने, स०१६ सम०। प्रतिष्ठायाम, "सेसपयाण य गाहा" इह गाथा प्रतिष्ठोच्यते, निश्चितिरित्यर्थः। 'गाधृ' प्रतिष्ठालिप्सयोश्च इति धातुवचनात् / आव०४ अ०। गृहे, 'गाहा घर गिहमितिएगट्ठा" व्य०८ उ01 गाहाल पुं०(ग्राहाल) त्रीन्द्रियजीवभेदे, जी०१ प्रतिका गाहावइ पुं०(गृहपति) गृहस्स पतिः स्वामी गृहपतिः। सूत्र०२ श्रु०४ अ०। बृ०। गृहस्थे, आचा०२ श्रु०१ अ०१ उ०ा कोष्ठागारनियुक्ते, स्था०७ ठा० स० ऋद्धिमद्विशेष, उत्त०१ अ०) गाथापति पुं०गृहस्थे, कल्प०६ क्षण। भ०। स्वधर्म चरतो निश्रास्थानम्। जं०२ वक्ष०ा "नागे नाम गाहावई'। अन्त० 4 वर्ग / "मकाई नामं गाहावई'। अन्त०७ वर्ग / आ०म० शय्यादातरि च! स्था०५ ठा०३ उ०। कालोदाय्यादीनामन्यतमेऽन्ययूथिके, भ०७ श०१० उ०। मन्दरस्य पूर्वेण सीतामहानद्या उत्तरेण अन्तर्नद्याम्, स्था०१० ठा०। गाहावइओग्गह पुं०(गृहपत्यवग्रह) गृहपतिर्माण्ड लिको राजा तस्याऽवग्रहः / प्रति०। गृहपतेामहत्तरादेामपाटकमवग्रहः / आचा०२ | श्रु०७ अ०१ उ०। नवग्रह भेदे, आचा०२ श्रु०७ अ०) गाहावइकरंडग न०(गृहपतिकरण्डक) श्रीमत्कौटुम्बिक करण्डके, स्था०४ ठा०४ उ०। गाहावइकुल न०(गृहपतिकुल) गृहपतिर्गृहस्थस्तस्य कुलंगृहम्।आचा०२ श्रु०१ अ०१ उ०। नि० चू०। गृहिगृहे, भ०८ श०६ उ०। गाथापतिकुल ना गृहस्थगृहे, कल्प०६ क्षण। गाहावइरयण न०(गृहपतिरत्न) चक्रवर्तिनः कोष्ठागार नियुक्ता-नामुत्कृष्ट पुरुष, स्था०७ ठा०। गृहपतिश्चक्र-वर्तिगृहसमुचितेतिकर्तव्यतापरः शाल्यादिसर्वधान्यानां समस्तस्वादुसहकारदिफलानां सकलशाकविशेषाणां निष्पादकश्च / प्रव०२१२ द्वार। गाहालई स्त्री०(ग्राहावती) मन्दरस्य पूर्वतः शीतोदाया महानद्या उत्तरे (स्था०३ ठा०४ उ०। सुकच्छविजयेऽन्तनद्याम्, जंगा कहि णं भंते ! जुबुद्दीवे दीवे महाविदेहे वासे गाहावईकुंडे णाम कुंडे पण्णत्ते ? गोयमा ! सुकच्छस्स विजयस्स पुरच्छिमेणं महाकच्छस्स विजयस्स पञ्चच्छिमेणं णीलवंतस्स दासहरपव्वयस्स दाहिणिल्लेणं ति, एत्थ णं जंबुद्दीवे दीवे महाविदेहे वासे गाहावइकुंडे णामं कुंडे पण्णत्ते / जहेव रोहिअंसाकुंडे तहेव जाव गाहावईदीवे भवणे, तस्स णं गाहावईकुंडस्स दाहिणिल्लेणं तोरणेण गाहावई महाणई पटवूढा समाणी सुकच्छमहाकच्छविजए दुहा वि भयमाणी दुहा वि भयमाणी अट्ठावीसाए सलिलासहस्सेहिं समग्गा दाहिणेणं सीआ महाणई समुप्पेई / गाहावई णं महाणई पवहे अमुहे अ सव्वत्थ समा, पणवीसं जोअणसयं विक्खंभेण अडाइं जोअणसयाइं उव्वेहेणं उमओ पासिंदोहि पउमवरवेइआहिं दोहिं अवणसंडे हिं० जाव दुण्ह वि वण्णओ॥ (कहि णं भंते ! इत्यादि) क्व भदन्त ! जम्बूद्वीपे द्वीपे महाविदेहे वर्षे ग्राहावत्या अघ्न्तनद्याः कुण्डं प्रभवस्थानं ग्राहावतीकुण्डं नाम कुण्ड प्रज्ञप्तम् ? गौतम! सुकच्छस्य विजयस्य पूर्वस्यां महाकच्छस्य विजयस्य पश्चिमायां नीलवतो वर्षधरपर्वतस्य दाक्षिणात्ये नितम्बे; अत्र सामीप्यके ऽधिकरणे सप्तमी; तेन नितम्बसमीपे इत्यर्थः। अत्र जम्बूद्वीपेद्वीपे महाविदेहे वर्षे ग्राहावतीकुण्ड नाम कुण्डं प्रज्ञप्तम् / यथैव रोहितांशाकुण्ड तथेदमपि विंशतियोजनायाम-विष्कम्भमित्यादिरीत्या ज्ञेयम्। कियत्पर्यन्तमित्याह-यावद्ग्राहावतीद्वीपं भवनं चेति। उपलक्षणं चैतत्, तेनार्थसूत्रमपि भावनीयम्। तथाहि-"से केणतुण भंते! एवं वुच्चइ गावावईदीवे ? गोअमा ! गाहावईदीवे णं बहुइं उप्पलाइं० जाव सहस्सपत्ताइंगाहावइदीवसमप्पभाइंसमवण्णइं" इत्यादि। अथास्माद् या नदी प्रवहति तामाह-(तस्स णमित्यादि) तस्य ग्राहावतीकुण्डस्य दाक्षिणात्येन तोरणेन ग्राहवती महानदी प्रब्यूढा सती सुकच्छमहाकच्छवि-जयौ द्विधा विभजमाना विभजमाना अष्टाविंशत्या नदीसहनैः समग्रासहिता दक्षिणेन भागेन मेरोदक्षिणदिशिशीतां महानदींसमुपसर्पति। अथास्था विष्कम्भादिकमाह-(गाहावई णमित्यादि) ग्राहावतीमहानदीप्रवहे ग्राहावतीकुण्डनिर्गमे मुखे शीताप्रवेशे च सर्वत्र सुखप्रवहयोरन्यत्रापि स्थाने समासविस्तारौ द्वेधा / एतदेव दर्शयतिपञ्चविंशत्य