________________ एसणा 66- अमिधानराजेन्द्रः - भाग 3 एसणा ग्रीष्मकालेऽपि शीतानि भवन्ति तत्राहारस्य शीतता भिक्षाचर्यायां ग्रहममादानं कर्तव्यम् न समेषु द्वितीय-चतुर्थषष्ठाष्टमरुपेषु / इयं चात्र प्रविष्टस्य बहुकगृहेषु स्तोकास्तोकलभेन वृहद्वेलालगताद् भावना / इह हस्तो मात्रं वा द्वे वा स्वयोगेन संसृष्ट भवतोऽसंसृष्टे वा न उपधेरेकमेकवारं वर्षमध्ये वर्षाकालादर्वाक् प्रक्षालनेन मलिनत्वात् / तद्वशेन पश्चात्कर्मसंभवति किं तर्हि द्रव्यवशेन तथा हि यत्र द्रव्यं सावशेष शय्यायास्तु प्रत्यासन्नाग्निकरणाभावेन तेन कारणेन ग्रीष्मकालेऽ- तत्रैते साध्वर्थ खरण्टिते अपि न दात्री प्रक्षालयति भूयोऽपि प्याहारादीनां शीतत्वसंभवरूपेणोपहन्यते / अग्निर्जाठरो वह्निः / परिवेषमसंभवात् / यत्र तु निरवशेष द्रव्य तत्र साधुदानानन्तरं तस्माच्चान्युपधातौ दोषाः (अजीण्णाइत्ति) अजीर्णवुभुक्षामान्द्यादयो नियमतस्तद्दव्या-धारस्थाली हस्तं मात्रं वा प्रक्षालयति / ततो जायन्ते / ततस्तक्रादिग्रहणं साधूनामनुज्ञातं तक्रादिनापि हि द्वितीयादिषु भङ्गेषु द्रव्ये निरवशेषे पश्चात्कर्मसंभवान्न कल्पते प्रथमादिषु जाठरोनिरुद्दीप्यते तेषामपि तथा स्वभावत्वात्। संप्रत्यलेपानि द्रव्याणि न पश्चात्कर्मसंभवस्ततः कल्पते इति / उक्तं लिप्तद्वारम् / अथ प्रदर्शयति। छर्दितद्वारमाह।। ओयणमंडगसत्तुय-कुम्मासरायमासकलवल्ला। सचित्ते अचित्ते-मीसग तह छडणे य चउभंगे। तुयरि मसूरि मुग्गा-मासा य अलेवकडा सुक्खा। चउभंगे पडिसेहो, गहणे आणाइणो दोसा॥ ओदनस्तन्दुलादिभक्तं मण्डका कणिक्कमयाःप्रतीता एव। शक्तवोयवाः छर्दितमुज्झितं त्यक्तमिति पर्यायाः तच्च त्रिधा तद्यथा सचित्त-मचित्तं क्षोदरूपाः।कुल्माषा उडदाः राजभाषा सामा-न्यतश्चवलाः श्वेतचवलिका मिश्रं च तदपि च / कदाचिच्छद्यते सचित्ते सचित्तमध्ये कदाचिदचित्ते वा। कला वृत्तचनकाः सामान्येन वा चनकाः / तुवरा आढकी। मसूरा कदाचिन्मिश्रे तत एवं छर्दिते सचित्ताचित्तमिश्रद्रव्यणामाधारभूतानाद्विदलविशेषाः / मुद्गा माषाश्च प्रतीताः / चकारादन्येऽप्येवंविध- धेयभूतानां च संयोगतश्चतुर्भङ्गी भवति / अत्र जातावेकवचनं धान्यविशेषाः शुष्का अनार्दो अलेपकृताः। संग्रत्यल्पलेपानि द्रव्याणि ततोऽयमर्थस्तिस्रश्चतुर्भङ्ग्यो भवन्ति तद्यथा सचित्तमिश्रपदाभ्यामेका प्रदर्शयति॥ सचित्ताचित्तपदाभ्यां द्वितीया मिश्राचित्तपदाभ्यां तृतीया / तत्र सचित्ते उम्मिञ्जपेमकंडु, तकोल्लुणसूवकंजिकढियाई। सचित्ते छर्दितं, मिश्रे सचित्तं, सचित्ते मिश्र, मिश्रे मिश्रमिति / प्रथमा। एए उ अप्पलेवा, पच्छा कम्मं तहा भइयं / / सचित्ते सचित्तम्, अचित्ते सचित्तं, सचित्ते अचित्तम्, अचित्ते अचित्तमिति उद्भेद्या वस्तुलप्रभृतिशाकभर्जिका पेया यवागूः कण्डुः कोद्रवौदनः। द्वितीया। मिश्रे मिश्रम् अचित्ते मिश्र, मिश्रे अचित्तम्, अचित्ते अचित्तमिति तक्रं तक्राख्यम् उल्लणं येनौदनमनाींकृत्योपयु-ज्यते / सूपो तृतीया। सर्व संख्यया द्वादश भङ्गाः। सर्वेषुच भङ्गेषु सचित्तपृथिवीकाराद्धमुद्दाल्यादिः काजिक सौवीरं क्वथितं तीम-नादि / यमध्ये छर्दित इत्यादिरूपतया स्वस्था-नपरस्थानाभ्यां षट्त्रिंशत् आदिशब्दादन्यस्यैवंविधस्य परिग्रहः / एतानि द्रव्या-ण्यल्पलेपानि। षट्त्रिंशद् विकल्पास्ततः षट्त्रिंशत् द्वादशभिर्गुणितानिजातानिचत्वारि एतेषु पश्चात्कर्म भाज्यं कदाचिद्भवति / कदाचिन्नेति भावः / संप्रति शतानि द्वात्रिंशदधिकानि। एतेषु च सर्वेषु भङ्गेषु प्रतिषेधो भक्तादिग्रहणे बहुलेपानि द्रव्याणि दर्शयति॥ निवारणम्। यदि पुनर्ग्रहणं कुर्यात्तत आज्ञादय आज्ञानवस्थामिथ्यात्व विराधनारूपदोषाः / इहाद्यन्तग्रहणेमध्यस्यापि ग्रहणमितिन्यायादौद्देखीरदहिजादिकडर, तेल्लघयं फाणियं सपिंडरसं। शिकादिदोषदुष्टानामपि भक्तादीनांग्रहणे आज्ञादयो दोषा द्रष्टव्याः।संप्रति इचाई बहुलेवं-पच्छा कम्मं तहिं नियमा॥ छर्दितग्रहणे दोषानाह। क्षीरं दुग्धं दधि प्रतीतं क्षीरपेया कढरं प्रागुक्तस्वरूपं तैलंघृतं च प्रतीतं उसिणस्स छडणे दें-ते उवडज्झेज कायदाहो वा। फाणितं गुडपानकं सपिण्डरसम् अतीचारसाधिकं खजूरादि इत्यादि सीयपडणम्मि काया, पडिए महु विंदुआहरणं / / द्रव्यजातं बहुलेपं द्रष्टव्यम्। तत्र च पश्चात्कर्म नियमतः। अत एव यतयो उष्णस्य द्रव्यस्य छडुने समुज्झने ददमानो वा भिक्षा दह्येत दोषभीरवस्तानिन गृह्णन्ति। यदुक्तं "पच्छाकम्मतहिं भइयंति'। संप्रति भूम्याश्रितानां वा कायानां पृथिव्यादीनां दाहः स्यात् / शीतद्रव्यस्य तामेव भजनामष्टभङ्गिकया दर्शयति। भूमौ पतने भूम्याश्रिताः कायाः पृथिव्यादयो विराध्यन्तेऽत्र पतिते संसडेयरहत्थो,मत्तो विय दध्वसावसेसियरं। मधुविन्दूदाहरणम् / वारवतपुरं नाम नगरं तत्राभयसेनो नाम राजा एएसु अभंगा, नियमा गहणं तु एएस। तस्यामात्यो वारत्तकोऽन्यदा चात्वरितमचपलमसंभ्रान्तमेषणासमिदातुः संबन्धी हस्तः संसृष्टोऽसंसृष्टो वा भवति / येन च कृत्वा भिक्षा | तिसमितो धर्मघोषनामा संयतो भिक्षामटन्तस्य गृहं प्राविशत्। तद्गार्या ददाति तदपि मात्र संसृष्टमसंसृष्टं वा द्रव्यमपि साव-शेषमितरदा च तस्मै भिक्षादानाय प्रभूतघृतखण्डसन्मिश्रपायसभृतस्थालीमुत्पाअसावशेषम् / एतेषां च त्रयाणां पदानां संसृष्टहस्तासंसृष्टमात्र- टितवती / अत्रान्तरे चकथमपि ततः खण्डमिश्रो घृतविन्दुभूमौ सावशेषद्रव्यरूपाणां सप्रतिपक्षाणां परस्परं संयोगतोऽष्टो भङ्गा भवन्ति निपतितः। ततो भगवान् धर्मघोषो मुक्तिपदैकनिहितमानसो ते चामी। संसृष्टो हस्तः संसृष्टं मात्रं सावशेषं द्रव्यम् // 1 // संसृष्टो हस्तः जलधिरि वगम्भीरो मेरूविरनिष्प्रकम्पो वसुधेव सर्वसहःशङ्ख इव संसृष्टं मात्र निरवशेष द्रव्यम्॥२॥ संसृष्टो हस्तोऽसंसृष्टं मात्रं सावशेष रागादिभिररञ्जनोमहासुभटइव कर्मरिपुविदारणनिबद्धक क्षो द्रव्यम् // 3 // संसृष्टो हस्तोऽसंसृष्टं मात्रं निरवशेष द्रव्यम् / / 4 / / असंसृष्टो / भगवदुपदिष्टभिक्षाग्रहणविधि-विधानकृतोद्यमो भिक्षेयं छर्दितदोषदुष्टा हस्तः संसृष्टं मावंसावशेष द्रव्यम्॥५॥असंसृष्टो हस्तःसंसृष्टमात्रंनिरवशेषं / तस्मान्न मे कल्पते इति परिभाव्य ततो निर्जगाम। वारत्तकेन चामात्येन द्रव्यम्॥६॥ असंसृष्टो हस्तः असंसृष्टं मात्रंसावशेषं द्रव्यम्॥७॥ असंसृष्टो / मत्तवारणस्थितेन दृष्टो भगवान् निर्गच्छन् चिन्तयतिचस्वचेतसि किमनेन हस्तोऽसंसृष्टं मात्रं निरवशेषं द्रव्यम् // 8 // एतेषु चाष्टसु भङ्गेषु मध्ये / भगवता न गृह्यतेऽस्मद्गृहे भिक्षेति / एवं च यावचिन्तयति तावत्तुभूमौ नियमान्निश्चयेन ओजस्सु विषमेषु भङ्गेषु प्रथम-तृतीयपञ्चमसप्तमेषु / निपतितं खण्डयुक्तं घृतविन्दुं मक्षिकाः समागत्याऽश्रयन् तासां च