SearchBrowseAboutContactDonate
Page Preview
Page 891
Loading...
Download File
Download File
Page Text
________________ गाम 867 - अभिधानराजेन्द्रः - भाग 3 गाम एकेन्द्रिया द्विविधा: सूक्ष्मा:, बादराश्च / सूक्ष्मनामकर्मोदयवर्तिनः सूक्ष्माः, ब दरनामकर्मोदयवर्त्तिनो बादराः / द्वीन्द्रिया: कृम्यादयः, त्रिन्द्रिया:कुन्थुपिपीलिकादयः, चतुरिन्द्रिया:भ्रमरादयः। पञ्चेन्द्रिया द्विविधा:-संज्ञिनः, असंज्ञिनश्च / संज्ञिन:गर्मजतिर्यमनुष्याः, देवनारकाश्च / असंज्ञिन:-समुछिमा-स्तिर्यमनुष्या: देवनारकाश्च / असंज्ञिनःसंमूछिमास्तिर्यङ्गनुष्याः। एते चस्वयोग्यपर्यप्तिभि: पर्याप्तावा स्युरऽपर्याप्ता वा / पर्याप्ति म शक्तिः / साचाहारशरीगेन्द्रियप्राणातिपातभाषा मनःपर्याप्तिभेदात् षोढा / तत्र यथाशक्त्या करणभूतया भक्तमाहारं खलु रूपरसतया करोति सा आहारपर्याप्तिः / यथा तु वट्ठागारठिएहिं, रुयगो पुण वेढितो तरुवरेहि। तेकेाणो कासवओ, छुरघरगं कासवं विंती। यद्यपि ग्रामः स्वयं न समस्तथापि यदि रुचकतया शैलवत् वृत्ताकारव्यास्थतैः वृक्षर्वेष्टितस्तदा रुचिकसंस्थितः / यस्तु ग्राम एव त्रिकोणतया निविष्टः, वृक्षा वा त्रयो यस्य बहिः त्र्यनः स्थिता: एकतो द्वौ, अन्यतस्त्वेक इत्यर्थः एष उभयथाऽपि काश्यपसंस्थिताः। काश्यप पुनर्नापितस्य संबन्धि क्षुरगृहं ब्रुवते।तद्यथा त्र्यसंभवत्येवमयमपि ग्रामः / इति भावितानि सर्वाण्यपि संस्थानानि। अथको नयः किं संस्थानमिच्छति? इतिभाव्यतेपढमे सपडहछेदं, आकासव सडग कोट्टितं तइओ। नाणिं अहिपतिं वा, सहनया तिन्नि इच्छिंति॥ प्रथमोऽत्र नैगमनयः सपटहच्छेदलक्षणं संस्थानं प्रतिपद्यते / / संग्रहोऽप्येवमेव मन्यत इत्यत्रवान्तर्भाव्यते। व्यवहारस्तु भित्तिसंस्थानादारभ्य आकाश्यपसंस्थानं मन्यते। तृतीय ऋजुस्तत्र शकटानां तृण दिडयानां कुटिमानां वा पाषाणादिबद्धभूमिकानां यत् सस्थानंतन्मन्यते / त्रयस्तु शब्दनया ज्ञानिनमधिपतिं वा ग्रामसंस्थानं स्वामित्वेनेच्छन्ति। एतामेव नियुक्तिगाथांव्यक्तीकुर्वन्नाहसंगहियमसंगहिओ,तिविहं खलु मल्लयं नियमा। मित्तादिजा कासवे, असंगहो वेति संठाणं॥ नागमो द्विधा सांग्रहिको, असांग्रहिकश्च / संग्रहणं संग्रहः, सामान्यमित्यर्थः। स प्रयोजनमस्येति सांग्रहिकः, सामान्याभ्युपगमपर इत्यर्थः। तद्विपरीताऽसांग्रहिकः। तत्रय: सांग्रहिकः सनियमास्त्रिविधमुत्तानेकाऽवाङ्कुखसंपुटकभेदभिन्नं सपूर्ण वाखण्ड वा मल्लकम। तस्य यत्पटहच्छेदलक्षणं संस्थानंतन्मन्थते। असांग्रहिकस्तु भित्तिसंस्थानमादौ कृत्वा यावत्काश्यपसंस्थानमेतानि सर्वाण्यपि ब्रूते, प्रतिपद्यत इत्यर्थः / संग्रहव्यवहारौ तु सांग्रहिकयोरेव नैगमयोर्यधासंख्यमन्तीवनीयाविति न पृथक् प्रपद्येते। निम्मा-घरवइ-थुभिए, तइओ दुहणा विजाव पावंति। नाणिस्सा हपइस्सव,जं संठाणं तु सहस्स। तृतीयसूत्रक्रमप्रामाण्येन. ऋजुसूत्रः / स (निम्मि त्ति) मूलपादानां (घरवइत्ति) गृहाणां, वृतेर्वा, स्तूपिकानां च, उपलक्षणत्यात् कटकानां, कुामानां वा यत्संस्थानं मालेवा, भूमिकादायसंपादनार्थमवकुट्यमाने दूघणा मुद्रा ऊर्द्धव-मुत्क्षिप्यमाना यावदाकाशतलं प्राप्नुवन्ति, तावन्मर्यादाकृत्य यत्संस्थानमेतत्सर्वमपि प्रत्येकं ऋजुसूत्रो मन्यते। तथा ज्ञानिनो ग्रामपदार्थज्ञस्य, ग्रामाधिपतेवा यत्संस्थानं तदेव शब्दनयस्य ग्रामसंस्थानतयाऽभिप्रेतमिति गजं द्रव्यग्रामद्वारम् / अथभूतादिग्रामभैदान् भावयतिचउदसविहो पुण भवे, भूतग्गामो तिहा उ आतोना। सोतादिदियगामो, तिविहा पुरिसा पिउग्गामो॥ भूताः प्राणिनस्तेषां ग्रामः समूहोभूतग्रामः सचतुर्दशविधः। तथाचाहएगिदिय सुहुमियरा, सन्नियर पणिंदिया सवि तिचऊ। पज्जत्ताऽपजत्ता--भेएणं चउदसग्गामा।। धतुरूपया परिणमितादाहारादीन्द्रियप्रायोग्यद्रव्याण्युपादायैकद्वित्र्यादीन्द्रियरूपतया परिणमय्य स्पर्शादिविषयपरिज्ञानसमर्थो भवति सा इन्द्रियपर्याप्तिः / यथा पुनरुवासभाषामनःप्रायोग्यानि दलिकान्यादाय यथाक्रममुच्छ्वासरूपतया भाषात्वेन मनस्त्वेन वा परिणामय्याऽऽलम्ब्य चमुञ्चति सा क्रमेण प्राणातिपातपर्याप्तिः, भाषापर्याप्तिः, मनःपर्यापप्तिः / एताश्च यथाक्रमेकेन्द्रियाणां चतस्रो, द्वीन्द्रियादीनां संमूर्छिमतिर्यग्मनुष्यान्तानां पञ्च संज्ञिपञ्चेन्द्रियाणां च षट् भवन्तिा एवं पूर्वोक्ता: सप्तापे भेदा: पर्याप्तापर्याप्तभेदाद् द्विधा भिद्यमानाश्चतुदृशविधो भूतग्रामः // आतोद्यग्रामस्तु त्रिधा-षडज्ग्रामो मध्यमग्रामो, ग्रान्धारग्रामश्च एतेषां चस्वरूपमनुयोगद्वारशास्त्रादवसेयम्। इन्द्रियग्राम: श्रोत्रादीनामिन्द्रियाणां समुदाय:, स च पञ्चन्द्रियाणां सम्पूर्णः, चतुस्त्रादयेकेन्द्रियाणां यथाक्रममेकद्वित्रिचतुःसंख्यैरिन्द्रियैन्यूँन इति // पितृग्रामस्तु त्रिविधा: पुरुषा:। तद्यथा-तिर्यग्योनिकपुरुषा मनुष्यपुरुषा देवपुरुषाश्चेति॥ तिम्यिमिरनरइत्थी, माउम्गामं पि तिविहमिच्छति। नाणाइतिगं भावे,जओ व तेसिं समुप्पत्ती / / तिर्यक्योनिकस्त्रियः, अमरा देवास्तेषां स्त्रियो, नरा मनुष्यास्तेषां स्त्रिय इति मातृग्राममपि त्रिविधमिच्छन्ति पूर्वसूग्यः / आह-किमवं स्त्रीपुरुषाणांमातुपितृग्रामसंज्ञा विधीयते? उच्यतेसंज्ञा-सूत्रोपयोगार्थम् / तथा च आचारकल्पाध्ययने षष्ठोद्देशके सूत्रम्-"जे भिक्खू माउग्गामं मेहुणपडियाए विनवेइ" इत्यादि / तथा "जा भिक्खुणी पिउग्गामं विनवेइ" इत्यादि। भावग्रामतया ज्ञातव्याः / के पुनस्ते ? उच्यते-- तित्थगरा जिण चउदस, मिन्ने संविग्ग तह असंविग्गे। सारूविय वय सण पडिमाओ भावगामो उ॥ तीर्थकर्रा अर्हन्तः सामान्यकेवलिनः अवधिमनःपर्यायजिना वा चतुर्दशपूर्विणो दशपूर्विणश्चप्रतीताः / (भिन्नेति) असंपूर्ण-दशपूर्वधारिणः, संविना उद्यतविहारिणः, असंविग्रास्तद्विपरीताः, सारूपिका नाम श्वेतवास:क्षुरमुण्डितशिरसो भिक्षाटनोपजीविनः पश्चात्कृतविशेषा: (वय त्ति) प्रतिपन्नाणुव्रता: श्रावकाः, (दसण त्ति) दर्शनश्रावका:, अविरतसम्यग्दृष्टय इत्यार्थः। प्रतिमा अर्हद्विम्बानि, एष सर्वोऽपि भावग्रामः, एतेषां दर्शनादिना ज्ञानादिप्रसूति-सद्भावात्। अत्र पर: प्राहननु युक्तं तीर्थकरादीनां ज्ञानादिरत्नत्रयसंपत्समन्वितानां भावग्रामत्वं, ये पुनरसविनादयस्तेषां कथमिव भावग्रामत्वमुपपद्यते ? नैष दोषः / तेषामपि यथावस्थितप्ररूपणाकारिणां पार्श्वतो यथोक्तं धर्ममाकर्ण्यसम्यग्दर्शनादिलाभ उदयते, अतस्तेषामपि भावग्रामत्वमुपपद्यते एवेति कृतं प्रसङ्गेन। आवेतवासः प्रतिपन्ना प्रति नयुक्त की निषादर्शना न्यायःप्रभावका का
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy