________________ गाम 868 - अभिधानराजेन्द्रः - भाग 3 गामकंटक तीर्थकरा इति पदं विशेषती भावयति स्वराणां सन्देहो, ग्राम इत्याभधीयते // 1 // " इत्युक्ते स्वरसङ्घभेदे, चरणकरणसंपन्ना, परीसहपरायगा महाभागा। वाच० "एएसिणं सत्तण्हं सराणं तयो गामापण्णत्ता। तंजहा-सज्जगामे, तित्थगरा भगवंतो, भावेण उ एस गामविही।। मज्झितगामे, गंधागामे / सत्तस्सरा तओ गामा, मुच्छणा एगविंसती''। चरणकरणसंपन्नाः परीषहपराजेतारो महाभागास्तीर्थकरा भगवन्तो स्था०७ ठा०। जनपदे च। वाच। दर्शनमात्रदेव भव्यानां सम्यग्दर्शनादिगोधि-बीजप्रसूतिहेतवो | गामउम (देशी) ग्रामप्रधाने, दे०ना०२ वर्ग। भावग्रामतया प्रतिपत्तव्याः। एवं जिनादिष्वपि भावनीयम्। एष सर्वोऽपि गामऊम पुं०(ग्रामकूट)ग्राममहत्तरे, बृ०३ उ०। भावग्रामविधिर्मन्तव्यः। गामंडे (देशी) छलेन ग्रामभक्तिरि, दे०ना०२ वर्ग। प्रतिमा अधिकृत्य भावनामाह गामंतिय पुं०(ग्रामन्तिक) ग्रामादिकमुपजीवन्तो ग्रामस्यान्ते समीपे जा सम्ममावियाओ, पडिमा इयराण भावगमो। भावो जइ नत्थि तिहिं, नणु कारणकन्जओवयरो॥ वसन्तीतिग्रामान्तिका: / दशा०१अ० ग्रामोपजीविनितीर्थकविशेषे, सूत्र०२ श्रु०२ अ०। आचा०। या: सम्यग्भाविता: सम्यग्दृष्टिपरिग्रहीता: प्रतिमास्ता: भावग्राम उच्यते, नेतरा मिथ्यादृष्टिपरिगृहीतः। आह-सम्यम्भाविता अपि प्रतिमास्तावद् गामकंटक पुं०(ग्रामकण्टक) ग्राम इन्द्रियग्रामस्तस्य कण्टका इव ज्ञानादिभावशून्यास्ततो यदि ज्ञानादिरूपो भावस्तत्र नास्ति ततस्ता: ग्रामकण्टका: / इन्द्रियवर्गप्रतिकूलशब्दादिषु, कण्टकत्वं चैषां कथं भावग्रामो भवितुमर्हन्ति ? उच्सतेता अपि दृष्ट्वा भव्यजीवस्याऽ दुःखोत्पादकत्वेन मुक्तिमार्ग प्रति विघ्नहेतुतया च / उत्त०३ अ० ऽर्द्रककुमारादेरिव सम्यग्दर्शनाधुदीयमानमुपलभ्यते, ततः कारणे दश० औ०। ज्ञा०। नीचजनरूक्षालापेषु च / आचा०१ श्रु०८ कार्योपचार इति कृत्वा ता अपि भावग्रामो भण्यते।। अ०३अ०। अत्र पर: प्राह साधुः क्रूरसत्त्वैररभिद्रुतःसंयमाद्श्यते, दुःसहत्वाद्ग्रामकण्टकानाम् / एवं खु भावगामो, णिण्हवमाई विजह मयं तुम। तानधिकृत्याहएउअमवचं को णु हु, अविव्वरीतो वदिजाहि / / अप्पेगे पडिभासन्ति, पडिपंथियमागता। यथा सम्यग्भावितप्रतिमानां कारणे कार्योपचाराद्भावयामत्वं युष्माकं पडियारगता एते, जे एते एव जीविणो ||6|| मतमभिप्रेतम्, एवमेव निद्भवादयोऽपि भावग्राम एव भवतां प्राप्नुवन्ति, अप्पेग वइ जुजंति, नगिणा पिंडोलगाऽहमा। तेषामपि दर्शनन कस्यचित्सम्यग्दर्शनोत्पादात्। सूरिराह-एतत्त्वदुक्त मुंडा कंडविणटुंगा, उजल्ला असमाहिता // 10 // मवाच्यवचनं, भवन्तमसमञ्जसप्रलापितं विना को नु अविपरीतः सम्यग्वस्तुतत्त्ववेदी वदेत् ? अपितुनैवेत्यभिप्राय:। एवं विप्पमिवन्नेगे, अप्पणा उ अजायणा। कुत इति?आह तमओ ते तमं जंति, मंदा मोहेण पाउमा ||11|| जइ विहु सम्मुप्पाओ, पासइ दह्ण निण्हए होला। (अप्पेगे इत्यादि) अपि: संभावने / एके के चनाऽपुष्ट धर्माण: मिच्छत्तहयसईया, तहा विते वजणिज्जाओ। अपुण्यकर्माणः प्रतिभाषन्ति ब्रुवते-प्रतिपन्था: प्रतिकूलत्वं तेन चरन्ति यद्यपि हि निहवानपि दृष्ट्वा कस्यचित् सम्यग्दर्शनोत्पादो भवेत् तथाऽपि प्रातिपन्थिका: साधुविद्वेषिणः, तद्भावमागताः, कथञ्चित् प्रतिपथे वा मिथ्यात्वमतत्त्वे तत्त्वाभिनिवेश:, तेन हता स्मृतिः सर्वज्ञवचनसंस्कारा- दृष्टा अनार्या एतद् ब्रुवतेसंभाव्यते एतदेवंविधानां तद्यथा प्रतीकार: लक्षणा दुतिन शस्यवद्येषां ते मिथ्यात्वहतस्मृतिका:, एवंविधाश्च पूर्वाचरितस्य कर्मणोऽनुभवस्तमेके गता: प्राप्ता: स्वकृतकर्मफलमोगिनो बहीभिरसद्भावोद्भावनाभिरास्तां लोकचेतांसि विपरिणामयन्तः य एते यतय एवं जीवन्ति परग्रहाण्यटन्तोऽन्तप्रान्तभोजिनो दत्तादाना पूर्वलब्धमपि वीजमात्मनोऽपरेषां चोपघ्नन्तो दूरं दूरेण वर्जनीया इति लुञ्चितशिरसः सर्वभोगवञ्चिता दुःखितं जीवन्तीति।।६।। किञ्च--(अप्पे यतश्चैवमतो नैते भावग्रामतया भवितुमर्हन्तीति प्रकृतम्। इत्यादि) अप्यके केचन कुसृतिप्रसृता अनार्या वाचं युञ्जन्ति भाषान्ते अथात्र कतरेण ग्रामेणाधिकार? उच्यते तद्यथतेजिनकल्पिकादयो नग्ना:, तथा (पिंडोलगति) परपिण्ड-प्रार्थकाः, आहारउवहिसयणा-सणोवभोगेसु जो उ पाउग्गो। अधमा: मलाविलत्वात् जुगुप्सिता:, मुण्डा लुचितशिरसः, तथा एवं वयंति गाम, जेणऽहिगारो इहं सुत्ते / / कृचित्कण्डूकृतक्षतैः रेखाभिर्वा विनष्टाङ्गा विकृतशरीरा अप्रतिकर्मआहारोपधी प्रतीतो, शयनं संस्तारकः, आसनं पीठादि, शरीरतयावा वचिद्भोगसंभवेसनत्कुमारवत् विनष्टाङ्गाः, तथोगतोजल्लः एतेषामुपभोगेषु यः प्रायोग्य: / किमुक्तं भवति ? एतानि यत्र कल्पानि शुष्कोप्रस्वेदो येषां ते उज्जल्ला:, तथा असमाहिता अशोभना बीभत्या प्राप्यन्ते तमेतं ग्रामं वदन्ति प्ररूपयन्ति सूरयो नात्र सूत्रेऽधिकार: दुष्टा वा प्राणिनामसमाधिमुत्पादयन्तीति // 10 // सांप्रतमेतद्भाषकाणां प्रकृतमिति व्याख्यातं ग्रामपदम् / बृ०१ उ०1 एवं नगरादीनामपि विपाकदर्शनायाऽऽह-(एवमित्यादि) एवमनन्तरोक्तरीत्या एके निक्षेपपदानि व्याख्यातव्यानि। समूहे, आव०५ अ०। औ० जनसमूह, अपुण्यकर्माणो विप्रतिपन्ना: साधुसंमार्गद्वेषिणः आत्मना स्वयमज्ञाः / अट०३ अष्ट०। दशकुलसाहसिके, ज्ञा०१ श्रु०१ अ०। इन्द्रियगणे च / तुशब्दादन्येषां च विवेकिनांवचनमकुर्वाणा: सन्तस्तेतमसोऽज्ञानरूपादुत्कृष्टं उत्त०३ अ०। "यथा कुटुम्बिन: सर्वेऽप्यकीभूता भवन्ति हि // तथा तमो यान्ति गच्छन्ति। यदि वा अधस्तादप्यधस्तनीं गतिं गच्छन्ति / यतो