________________ गहणोग्गह ५६४-अमिधानराजेन्द्रः - भाग 3 गढतिक्खग्गणह गहदंड पुं०(ग्रहदण्ड) दण्डा इव दण्डास्तिर्यगायताः श्रेणयः, ग्रहाणां | गहिर अव्य०(गृहीत्वा) उपादायेत्यर्थे, "गहिया हुअभयपजोवकूवालादिणो मङ्गलादीनां त्रिचतुराउदीनां दण्डा ग्रहदण्डाः / भ०३ श०६ उ०। ___ बहवे" सूत्र०१ श्रु०४ अ०१ उ०। दण्डाकारव्यवस्थितेषु ग्रहेषु, जी०३ प्रति। गहियाउहप्पहरण त्रि०(गृहीतायुधप्रहरण) गृहीतानि आयुधानि शस्त्राणि गहनन०(ग्रहण) धारणे, पैशाच्यांणस्य न:।"कथं तापसे वेसगहनं कतं"। प्रहरणाय परेषां प्रहारकरणाय येन स तथा / अथ वाऽऽयुधान्युप्रा०४ पाद। क्षप्यशस्वाणि खनादीनि, प्रहरणानि तु क्षेप्यशस्त्राणि नाराचादीनि, गहमिन्न न०(ग्रहभिन्न) ग्रहविदारिते नक्षत्रे, विशेला आ०म०ा यन्मध्यं ग्रहो ततो गृहीतानि आयुधानि प्रहरणानि येन स तथा। सायुधप्रहरणे, भ०७ विभिद्य निर्गच्छति। जीतला 'गहभिन्नं च चज्जये सत्त नक्खसे' द०प०) श०६ उ०। ग्रहभिन्ने शोणितोद्रार: / व्य०१ उगा पं०व० गहिर त्रि०(गभीर) पानीयादिष्वित् ।।१।१०१।इति ह्रस्वः। प्रा०१पाद। गहमुसल न०(ग्रहमुशल) मुशलाकारव्यवस्थितेषु ग्रहेषु, जी०३ प्रति०। अलब्धमध्ये, प्रज्ञा०२ पद / 'गहिरहसियगीयणचणरई' गंभीरेषु ग्रहाणामूयितासु श्रेणिषु च०। भ०३ श०७ उ०। हसितनर्तनेषु रतिर्येषां ते। जी,३ प्रतिका गहर (देशी-गृध्रे, देवना०२ वर्ग। गहीरिय न०(गाम्भीर्य) "स्याद् भय्यचैत्यचौर्यसमेषु यात्" गहवइ पुं०(गृहपति) गुहस्वामिनि, वृ०१ उ०। / 2 / 107 / इति संयुक्तस्य यात्पूर्व इद् / अलब्धस्ताघत्वे, प्रा०२पाद। गहवई (देशी) ग्रामीणे, शोशिनि च / दे०ना०२ वर्ग। गहेतुं अव्य०(गृहीत्वा) उपादायेत्यर्थे, "भंजंतिणंपुव्वमरीसरोसं, समुगरे गहसिंघाडगन०(ग्रहशृङ्गाटक) ग्रहाणांशृङ्गाटकफलाकारणा-ऽवस्थाने, तेसुप्पले गहेतुं" सूत्र०१ श्रु०५ अ०२ उ०॥ भ०३ श०७ उ०। ग्रहयुग्मे च / जी०३ प्रति०। गा-ौ-धा०। गते, "ध्यागोझागौ"|| 6| इति गाऽऽदेशः। 'गाइगहसम न०(ग्रहसम) प्रथमतो वंशतन्त्र्यादिभिर्यः स्वरो गुही तस्तत्सम गाअइ। गायति'। प्रा०४ पाद०| गीयमानं ग्रहसमम् / स्था०७ ठा०। स्वरसाम्येन गाने, स्था०७ टा०। गाइय न०(गीत) कृते गाने, “सुट्ठ गाइयं सुटु वाइयं सुट्टु नञ्चियं" गहाय अव्य०(गृहीत्वा) आदायेत्यर्थे, दशा०७ अ०1रा०ा सूत्र आव०४ अ०॥ गहावसव्व न०(ग्रहाऽपसव्य) ग्रहाणामपसव्यगमने, प्रतीपगमने भ०११ गाउच्छोलण न०(गात्रोत्क्षोलन) अङ्गधावने, स्था०४ टा०३ उ०। श०१ उग गाउय न०(गव्यूत) द्विधनुःसहस्रप्रमाणे क्षेत्रे, प्रज्ञा०१ वद। "चउहत्थं पुण गहिअ (देशी) वक्रिते, दे०ना०२ वर्ग। धनुहं, दुन्निसहस्साइगाउयं तेसिं" प्रव०२५४ द्वार। जी०। भ०। अनु० गहिआ (देशी) काम्यमानायां स्त्रियाम्, दे०ना०२ वर्ग। स्थ०। क्रोशद्रये च. ओघा गहिय त्रि०(गृद्ध) अध्युपपन्ने, “आयाणसोयंगहिए वाले" आचा०१ श्रु०४ गागर पुं०स्त्री०(गागर) परिधानविशेष, जं०३ वक्ष०ा प्रश्न०। मत्स्यभेदे अ०४ उ० च। प्रज्ञा०१ पद। गृहीत त्रि० ग्रह क्त ईट् / "पानीयादिष्वित्"1८1१1१०१। इतीकारस्य ह्रस्व: / प्रा०१ पाद। उपात्ते, आ०चू०१ अा आ०म०। अस्पर्शनत उपत्ति, गागिल पुं०(गागिल) पिठरस्य यशोमतीकुक्षिसम्भूते पुत्रे, योहि पृष्ठचम्पायां भ०१३ श०७ उ०ा राजपुरुषैर्बद्धे, प्रश्न०३ आश्र० द्वार। स्वीकृते, औ०। प्रव्रजद्भयां शालमहाशालाभ्यां राज्ये स्थापितो गौतमान्तिके प्रव्रजितः सूत्र०। भ०। ज्ञाते, वाच० "उवयारियं ति वा अहीतं तिवा आगमियंति केवली भूत्वा सिद्धः / उत्त०१० अ०। आ०का आ०म०) आ००। वागहितं वा एगट्ठा"उत्त०२ अ०| ती०। (इति 'अज्जवइर' शब्दे प्र० भागे 216 पृष्ठे उक्तम्) गहियट्ठ त्रि०(गृहीतार्थ) गृहीतः स्वीकृतोऽर्थो मोक्षमार्गरूपो येन स गागेज (देशी) मथिते, देवना०२ वर्ग। गृहीतार्थः। सूत्र०२ श्रु०७ अ०। पराभिप्रायग्रहणतः (ज्ञा०१ श्रु०१अ०) गागेजा (देशी) नवपरिणीते, दे०ना०२ वर्ग। अर्थवधारणात् (भ०३ श०५ उ० दशा०) अवधारिततत्त्वे, दर्श०। गाढ न०(गाढ) गाह-क्तः। अतिशये, दृढे चावाच०। अहिविषसूचिकादिषु, गहियवक त्रि०(गुहीतवाक्य) सर्वत्रास्खलिताऽऽजे, ग०१ अधिo आचा। ग०२ अधिo अत्यर्थे, प्रश्न०१ आश्र० द्वार / ओघ०। सूत्रा उपादेयवचने, प्रवचनकथनयोग्ये, तस्य हि स्वल्पमपि वचन महार्थमिव __अत्यर्थमुपनीते, सूत्र०१ श्रु०५ अ०१ उ०। निविडे, ना वाढे, भ०१ प्रतिभाति। प्रव०१ द्वार। श०२ उ, अप्रीतिकरणे, व्य०२ उ०। बहुलस्थितिके, उत्त०१६ अ०) गहिया अव्य०(गृहीत्वा) उपादायेत्यर्थे, 'गहिया हुअभयपज्जोकूवालादिणो अत्यन्ते, कल्प०२ क्षण। बहवे" सूत्र०१ श्रु०४ अ०१ उ०। गाठगिलाण त्रि०(गाढग्लान) सन्निपाताद्यभिभूततया तीव्रातुरे, गहियाउहप्पहरण त्रि०(गृहीतायुधप्रहरण) गृहीतानि आयुधानि पञ्चा०८ विव० शस्त्राणि प्रहरणाय परेषां प्रहारकरणाय येन स तथा / अथ गाढातिक्खग्गणह त्रि०(गाढतीक्ष्णाग्रनख) गाढमत्यन्तं तीक्ष्णानि अग्राणि वाऽऽयुधान्युत्क्षप्यशस्त्राणि खगादीनि, प्रहरणानि तु क्षेप्यशस्त्राणि | येषामेवंविधा नखा यस्य स तथा। अतितीक्ष्णनखे, कल्प०२ क्षण। नाराचादीनि, ततो गृहीतानि आयुणानि प्रहरणानि येन स तथा / गाढदुक्खा स्त्री०(गाढदुःखा) गाढ दुःखरूपायां वेदनायाम्, प्रश्न०१ सायुधप्रहरणे, भ०७ श०८ उ०| आश्र०द्वार।